संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| दशमोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - दशमोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत दशमोऽध्याय: । Translation - भाषांतर टीप - पहिले १२ श्लोक मिळत नाहीत, जसे मिळतील त्याप्रमाणे देण्यात येतील.पश्चदश समाख्याता कथ्यन्ते विविधश्रमा: ।अथ पश्चदशविधैर्लागैयत्र च लभ्यते ॥१२॥उर्ध्वलागो मध्यलागस्तथाधोलाग इप्यते ।निराधारोपि लाग: स्यात्कचिदडवलादिह ॥१३॥वामदक्षिणलागाभ्या लागश्च कथित: श्रम: ।उपविश्यैव लागोपि चरणेनापसर्पणम् ॥१४॥कक्षयो: पादसन्धिश्च धारणं कथितं बुधै: ।ऊदरस्कंधयोश्चैव धारणं वरपादयो: ॥१५॥उरुसधिधारणं च तथोर प्रेरणं परम् ।त्रिधा स्तम्भाधिरोहणं दण्डाघातास्तथैव च ॥१६॥अडवर्तनलागश्च तथा पादापकर्णणम ।विज्ञेयो द्शधा चैव स्तम्भ श्रमसमुद्भव ॥१७॥ अडस्य सहजं प्राणं स्कन्धप्राणं तथैव च ।करप्राणं सुविप्राण दण्डप्राणमयि ध्रुवम् ॥१८॥तलहस्तभवं प्राणं बाहुप्राण तथैव च ।जडाप्राणं कटिप्राण पादसंधिभवं तथा ॥१९॥जायते कठिनाडत्वं अन्यस्य च जयस्तथा ।अग्रिवृध्दि श्रमो ज्ञेयो लघुत्वमपि दृश्यते ॥२०॥इत्येवं पश्चदशधा प्राणस्तभश्रमस्तथा ।अभ्यस्तेन सदा युक्तो नियुध्दबिजयी भवेत् ॥२१॥ N/A References : N/A Last Updated : December 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP