मल्लपुराणम् - दशमोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


टीप  - पहिले १२ श्लोक मिळत नाहीत, जसे मिळतील त्याप्रमाणे देण्यात येतील.

पश्चदश समाख्याता कथ्यन्ते विविधश्रमा: ।
अथ पश्चदशविधैर्लागैयत्र च लभ्यते ॥१२॥
उर्ध्वलागो मध्यलागस्तथाधोलाग इप्यते ।
निराधारोपि लाग: स्यात्कचिदडवलादिह ॥१३॥
वामदक्षिणलागाभ्या लागश्च कथित: श्रम: ।
उपविश्यैव लागोपि चरणेनापसर्पणम्‍ ॥१४॥
कक्षयो: पादसन्धिश्च धारणं कथितं बुधै: ।
ऊदरस्कंधयोश्चैव धारणं वरपादयो: ॥१५॥
उरुसधिधारणं च तथोर प्रेरणं परम्‍ ।
त्रिधा स्तम्भाधिरोहणं दण्डाघातास्तथैव च ॥१६॥
अडवर्तनलागश्च तथा पादापकर्णणम‍ ।
विज्ञेयो द्शधा चैव स्तम्भ श्रमसमुद्भव ॥१७॥                      
अडस्य सहजं प्राणं स्कन्धप्राणं तथैव च ।
करप्राणं सुविप्राण दण्डप्राणमयि ध्रुवम्‍ ॥१८॥
तलहस्तभवं प्राणं बाहुप्राण तथैव च ।
जडाप्राणं कटिप्राण पादसंधिभवं तथा ॥१९॥
जायते कठिनाडत्वं  अन्यस्य च जयस्तथा ।
अग्रिवृध्दि श्रमो ज्ञेयो लघुत्वमपि दृश्यते ॥२०॥
इत्येवं पश्चदशधा प्राणस्तभश्रमस्तथा ।
अभ्यस्तेन सदा युक्तो नियुध्दबिजयी  भवेत्‍ ॥२१॥

N/A

References : N/A
Last Updated : December 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP