संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।| पंचमोऽध्याय: । मल्लपुराणम् । नीलमतपुराणम् । प्रथमोऽध्याय: । व्दितीयोऽध्याय : । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । पप्ठोऽध्याय: सप्तमोऽध्याय: । अष्टमोऽध्याय; । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । व्दादशोऽध्याय; । त्रयोदशोऽध्याय: । चतुर्दशोऽध्याय: । पश्चदशोऽध्याय: । पोडशोऽध्याय:। सप्तदशोऽध्याय: । अष्टादशोऽध्याय: । मल्लपुराणम् - पंचमोऽध्याय: । १३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे. Tags : mallapuranpuransanskritपुराणमल्लपुराणसंस्कृत पंचमोऽध्याय: । Translation - भाषांतर भवन्त्यष्टविधा मल्ला: कथयामि यथा तथा ।युवा च प्राणवांश्चैव तथा पर: ॥१॥अपरश्चान्तरज्येष्ठी तथा गोपकुलोऽपि च ।भविप्यो बालबृध्दौ च कथिताश्चाष्टधा इमे ॥२॥चतुर्भेदैश्च भिन्नास्ते शत्रोर्जयगुणोदयै: ।गज: सिंहो वृपश्चैव मृगोऽपि च तथा पर: ॥३॥यस्य येन यथा युध्दं सोमेश्वरा तथा शृणु ।हितोपदेशं विविधं विचार्य कथयान्यहम् ॥४॥श्रीकृष्ण उवाच ।अथ मल्लाश्च चत्वारो भवन्ति निजकैर्गुणै: ।गजो वृपो मृग: सिंहो भविष्य: पश्चमो मत: ॥५॥त्रिंशव्दर्पादिपर्यन्तं प्रवृत्ति: सडमेन च ।आहारो न प्रवर्तते सवेषां भविता गुणा: ॥६॥त्रिचत्वारिंशदूर्षाणि मल्लाश्चत्वार एव च ।श्रमैरभ्यासैराहारै: संयमेन निरन्तरम् ॥७॥धारयन्त्यान्मनो विद्यां गुणाश्चापि यथा तथा ।अथोध्व यावत् पश्चागत् प्राणेनापि बलेन च ॥८॥सवाभ्यासेन शौर्येण कालेनापि पुन: पुन: ।वृपमश्च मृगश्चैव सिंहश्चापि तथा पुन: ॥९॥अथैपामेव मल्लाना धार्यमाणा अपि ध्रुवम् ।गुणा: प्रयान्ति व्यसनै: कालस्यापि क्रमादपि ॥१०॥वर्जयित्वा गजं तस्य पष्टिवार्पाणि योग्यता ।वृषसिंहमृगांश्चापि तेनैव व्यतिरिच्यते ॥११॥अन्यानपि गुणान् सर्वान् कथयामि गजस्य च ।यै: षष्टिवर्पपर्यन्तं विद्या सघार्यते ध्रुवम् ॥१२॥उद्यमैश्चैव व्यायामैरग्रिराहार एव च ।आरोग्यवान् धर्मवांश्च श्रमवानर्थवानपि ॥१३॥सहायवान् बुध्दिमांश्च बलबान् प्राणवानिति ।गजस्तु धारणैरेतै: पष्टिवर्पाणि दुर्जय: ॥१४॥शृणु सोमेश्वरात्रैव एकाग्रहृदयोऽधुना ।गजस्तु धारायेद्यास्तु गुणास्तान् कथयाम्यहम् ॥१५॥वपुपा घातवा (घातुत:) श्चैवा बलवान् प्राणवांस्तथा ।स्नेहसारस्तथा शूर एते शारीरका गुणा: ॥१६॥एतैर्गुणै: सदा मल्लो गजश्चैवोपलक्ष्यते ।सिंहोऽपि सहजैस्तव्ददेतैर्व्दादशभिर्गुणै: ॥१७॥उरसा चातिविस्तीर्ण: कटिविस्तारवांस्तथा ।मध्ये क्षामोदर: स्कन्ध: (न्धे) प्रकोष्ठे स्थूल एव च ॥१८॥तेजोवान् स्फुर्तिमाश्चैव लघुवेगश्च सर्वदा ।वपुपो विस्तरश्चैव तथैवोत्पतने गति: ॥१९॥शीघ्रप्राण: शौर्यवाश्च सिंहस्य कथिता गुणा: ।घृपोऽपि जायते यैस्तु गुणास्तान्कथयाम्यहम् ॥२०॥सुशरीर: सुप्रमाण: पृथुल: कठिनोऽपि च ।पादारोपी भारसहो युध्दशूरो जितश्रम: ॥२१॥अष्टौ गुणा भवन्त्येते ज्ञातव्याश्च स्वभावजा: ।अथेदानी मृगस्यापि गुणान् वक्ष्यामि तत्त्वत: ॥२२॥बली बशी भीरुकश्च सूक्ष्मपादकरो ऽपि च ।मुतनुश्च सुवेगश्च तथैव व्यवसायवान् ।अल् पश्रमश्च सप्तैते मृगस्य सहजा गुणा: ॥२३॥ N/A References : N/A Last Updated : December 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP