संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - ओष्ठ्यप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


मध्ये वकारेऽनुस्वारे विरामे संयुते स्थिते ॥४३३॥
अप्यौकारे परे व्यक्तौ द्विरोष्ठ्याविति निश्चितौ ॥४३४॥
संयुतश्चोष्ठ्यमध्ये हो विसर्गादुत्तरश्च पः ॥४३५॥
तालुभ्यां वायुमापूर्य माएडूकोष्ठ्यः परस्स्मृतः ॥४३६॥
स्पर्शयोस्संयुते यत्र पाठे चावसरे यदि ॥४३७॥
आदेरीषच्छुतिर्ज्ञेया विरामे मस्य चैव हि ॥४३८॥
विरामे वर्ग्यपूर्वस्य प्रयत्नः क्रियते पृथक् ॥४३९॥
ओमः पवर्ग ऊर्ध्वे च न प्रयत्नः पृथक्तथा ॥४४०॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे ओष्ठ्यप्रकरणम् ॥२६॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP