संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - विसर्जनीयसन्धिप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


क ख पे षं तथावर्ण पूर्वस्संयात्यवग्रहः ॥२०७॥
अत्र देवरिषश्चाविर्निरिडश्शश्वतोऽपसः ॥२०८॥
विश्वतोंऽहसोऽतिदिवोऽप्यश्मनस्तमसस्त्विति ॥२०९॥
स क्र घान्योत्तरः पिन्व पथे कृध्युत्तरस्तथा ॥२१०॥
पत्नीवे पतिशब्दे द्विः पुत्पर्यूर्ध्वे दिवोहसः ॥२११॥
वसुष्कोर्ध्वश्च रायस्पोपरो नमस्करोपरः ॥२१२॥
नाध्वरं विश्वतोऽन्तश्च पुनस्तु विविशुः परुः ॥२१३॥
जातोऽत्र धषवत्यूर्ध्वे परि वा प्रोत्तरे ननिः ॥२१४॥
लुप्यते संयुतोष्मोर्ध्वोऽप्यवर्णाद्धोषवत्परः ॥२१५॥
ऊष्माणमप्यघोषोर्द्ध्वस्तस्य सस्थानमाप्नुयात् ॥२१६॥
जिह्वामूलीयमाप्नोति उपध्मानीयमेव वा ॥२१७॥
कखे पफे परे न क्षे अवर्णाद्यत्वमच्परे ॥२१८॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे विसर्जनीयसन्धिप्रकरणम् ॥११॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP