संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - संज्ञाप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


श्रीसूर्यनारायणसूरावधानिकृत -
वेदतैजसाख्यव्यासासमेता

संज्ञाप्रकरणम् ॥१॥

श्रीवासुदेवं वरदं प्रणम्य श्रीमद्गणेशं वचसाञ्च देवीम् ॥१॥
शिक्षां प्रवक्ष्ये श्रुतिकाररणाङ्गं सुबोधकं लक्षणशीर्षभूषाम् ॥२॥
अथ स्वरादिसंज्ञाश्च तत्प्रयोजनमेव हि ॥३॥
तत्फलञ्च प्रवक्ष्यामि विदुषां प्रमुदे यथा ॥४॥
अवर्णेवर्णकोवर्णो ऋवणौ लृत्वमेत्वमैत् ॥५॥
ओदौद्रङ्गौ क्रमादोम्योत्स्वरास्स्युर्व्यञ्जनान्यथ ॥६॥
कादिमान्तास्स्मृतास्स्पर्शा अन्तस्था यादिवोत्तराः ॥७॥
जिह्वामूल्यादिहान्ताश्च षडूष्माण उदीरिताः ॥८॥
स्पर्शानां पञ्च पञ्च स्युर्वर्गा वर्गोत्तरस्य च ॥९॥
तत्प्रथमादिसंज्ञास्स्युः पञ्चमास्योत्तमः क्रमात् ॥१०॥
अघोषास्स्युर्विसर्गोष्मद्वितीयप्रथमा न हः ॥११॥
गजडाद्या दबाद्याश्च घोषवन्तः परे हलः ॥१२॥
सविशेषस्तु यस्तस्य ज्ञेयं वर्णान्तरं बुधैः ॥१३॥
तुल्यरूपं सवर्णं स्याल्लोपस्स्यादप्रदर्शनम् ॥१४॥
ऋवर्णस्य लृकारस्य पृक्तसंज्ञा प्रकीर्तिता ॥१५॥
अवसानेऽन्त्यवर्णाश्च नादा इति बुधैस्स्मृताः ॥१६॥
आख्यानेकस्य वर्णोर्ध्वः स्वरस्य कारतोत्तरः ॥१७॥
भवेदकारकारोद्धर्वो हलामत्तु र एफगः ॥१८॥
अदन्तं ग्रहणं वा स्यात्सन्देहे सन्निधिं त्वपि ॥१९॥
निर्देशाः कारमुख्याश्चान्वादेशावपि चेत्यधः ॥२०॥
त्वथैवेति निवृत्तिस्थो ह्यधिकारोऽवधारकः ॥२१॥
अनमाना निषेधे स्युर्वेति वैभाषिको भवेत् ॥२२॥
सम्मिश्रस्स्याद्यदेकत्वं सम्बन्धः श्रवणे द्वयोः ॥२३॥
अनेकव्यञनश्लिष्टस्संयोगश्च प्रकीर्तितः ॥२४॥
वर्णाभावो विरामश्चावसानं सार्धमात्रिकः ॥२५॥
नानापदवदिङ्ग्यञ्चासङ्ख्याने चाद्यवग्रहः ॥२६॥
वेदभागः कमेणैव स चार्षः कथ्यते बुधैः ॥२७॥
उच्छ्वासेऽनबसाना स्यात्संहिता चान्तगं पदम् ॥२८॥
पदवर्णस्वराङ्गानां द्विर्द्विर्युक्ते च संहिता ॥२९॥
द्विधादिसंहिता ह्यत्र पञ्चैवं संहितास्स्मृताः ॥३०॥
पदवत्संहिता यत्र न कार्यं सांहितं यदि ॥३१॥
विज्ञेया प्रकृतिस्तस्या ज्ञानदेव फलं लभेत् ॥३२॥
संहितावत्क्रमो ज्ञेयो द्वितीयं पदवद् द्वयोः ॥३३॥
इतिगन्त्वादि चेदुक्त्वा द्वितीयं चोत्तरं तथा ॥३४॥
आदन्तन्तु यदुच्चान्तमोपसर्गपरं यदि ॥३५॥
परेण त्रिक्रमस्स्याद्धि षु पदं नः परन्त्वधः ॥३६॥
सकृदादि द्वितीयं द्विः पठेच्चादिपदं सकृत् ॥३७॥
सन्धितः क्रमवच्चेति प्रोच्यते सा जटा बुधैः ॥३८॥
त्रिक्रमस्य जटा ज्ञेया ह्युत्वा पूर्वं क्रमं तथा ॥३९॥
पुनरन्तं मध्यमादि पुनराद्यन्तरं परम ॥४०॥
अनुलोमस्स्वपाठस्स्याद्विलोमस्सन्धिनिर्मितः ॥४१॥
पदं पदं पठेत्ताभ्यां त्रिवारञ्चोर्ध्वतः पुनः ॥४२॥
प्रोपावापर्यधिव्युत्सुन्यन्वपाप्यत्यभि प्रति ॥४३॥
परानिस्सं नव दशाप्युपसर्गाः स्युरत्र हि ॥४४॥
इति सूर्यनारायणसूरावधानिविरचिते वेदतैजसाख्ये व्यासशिक्षाविवरणे संज्ञाप्रकरणम् ॥१॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP