संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - लोपप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


लोपो विसर्गस्सोऽनिङ्ग्यस्स्य उच्चोऽथैष चेद्धलि ॥१५०॥
एनौषधीरिद्विदग्न इमान्नः परतश्च सः ॥१५१॥
मकारः पदमीं पूर्वश्चादौ व उच्चतुन्वधः ॥१५२॥
मश्चावग्रह इत्येकं या तिष्ठन्त्येकयोर्ध्वतः ॥१५३॥
रेफोष्मोर्ध्वोऽन्तगो मस्तु नादौ संसाञ्च रापरे ॥१५४॥
वर्तमानस्स उत्पूर्वस्स्थस्तयोरित्यनोत्परे ॥१५५॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे लोपप्रकरणम् ॥६॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP