संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - प्रग्रहप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथ प्रग्रह एवान्त उच्यतेऽवग्रहो न चेत् ॥४५॥
ऊकारः स्थित ओकारो‍ऽप्यकारव्यञ्जनोत्तरः ॥४६॥
स म ह द थ पित्पूर्वो नित्योऽथेदेत् पतीश्रुतिः ॥४७॥
कार्ष्णी धी चक्षुषी मुष्टी देवता फल्गुनी अमी ॥४८॥
अहनी श्रपणी हूती सुम्निनी सामनी हरी ॥४९॥
कल्पयन्ती तपसी नाभ्यैक्षव्यापृषती हुरी ॥५०॥
रिष्यन्ती वाससी दर्वी नः प्रृथिवी व्यचस्वती ॥५१॥
जन्मनी वैष्णवी द्यावापृथिवी आहुती कृतौ ॥५२॥
रोदसो चोत्तरः पान्यपरो न्वती च ची प्र यत् ॥५३॥
न ह्यन्योर्द्ध्वौ समीची ग्नी घ्नी चक्रे पोर्द्ध्व आन्मही ॥५४॥
ऊर्द्ध्व शाखे धृते श्रृङ्गे एने मेध्ये च देवते ॥५५॥
पार्श्वे एवोत्तरे अक्ते तृण्णे तृद्ये कनीनिके ॥५६॥
शिप्रे रथन्तरे शस्त्रेऽहोरात्रे चोत्तमे उभे ॥५७॥
सामे सदोहविर्द्धाने वजेऽधिषवणे शिवे ॥५८॥
विषुरस्य विरूपे च दृढे ध्वंसदने हुले ॥५९॥
अर्पिते रैवते पूर्ते भागधे च धृतव्रते ॥६०॥
अच्छिद्रेऽनृते प्रत्ते अस्मे त्वे इत्यनिङ्ग्यगम् ॥६१॥
एते वैसं हि तन्वेव यज्ञेष्टक् पत्परो द्वयोः ॥६२॥
द्वए परश्चैकव्यवेतः कृष्णो वीङ्द्वार्यदा चराव् ॥६३॥
स्थः परः पूर्वतो वापि ईदेकारोऽन्त एव च ॥६४॥
बहुस्वरस्य ते थे च आकारैकारपूर्वकः ॥६५॥
पूर्णे ब्रह्मजेमे आपस्सजूः क्रूरं तथैषु च ॥६६॥
एव रसेन गभञ्च उपोत्तर इमे तथा ॥६७॥
ते तूपाहर्नमो गर्भं वायुर्मापैनमभ्यधः ॥६८॥
ते अस्याचर्क्छन्दस्वोर्वी येऽप्र क्रान्तरासु च ॥६९॥
सोमाय स्वेति चैतस्मिन्वरी इत्याद्ययं परः ॥७०॥
इरावती प्रभृत्यैव दाधारान्तस्तथैव च ॥७१॥
क्रुर्यादिष्टिष्वग्निं गानूद्भवतोऽवान्तराकरोत् ॥७२॥
आस्तां गमयतोऽब्रूतां स्तभ्नीतां बिभृतस्त च ॥७३॥
वाचायत्यप्युभाभ्याञ्च ताभ्यामेव तनू यदा ॥७४॥
प्रवर्तपर आषष्ठात्सदा प्रग्रहकार्यभाक् ॥७५॥
नाऽतेऽवेऽन्हे धत्ते र्याते ग्रामी ज्ञे वर्चसी थुनी ॥७६॥
लोके रुन्धे मासे नित्यं पस्थे नीचस्त उर्वशी ॥७७॥
प्रग्रहेङ्ग्योपसर्गान्त इति स्यादप्यसांहिते ॥७८॥
पुनस्त्विङ्ग्यं क्रमे चादिर्विरामस्थं द्विधैक्यतः ॥७९॥
नोपसर्गोऽवसानस्थो निहतश्च द्वयोरधः ॥८०॥
अवानस्त्रिषु मध्यस्थोऽवग्रहो न क्रमे तु च ॥८१॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे प्रग्रहप्रकरणम् ॥२॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP