संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - स्वरभक्तिप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


स्वरोर्द्ध्वोष्मणि रेफस्य लस्यापि स्वरभक्तिता ॥३८१॥
तन्मध्ये ऋत्वलृत्वे च स्वरभक्तिं प्रकल्पयेत् ॥३८२॥
हपरे तु हलन्ता स्यात्स्वरभक्तिस्तु संवृता ॥३८३॥
अजन्ता शषसोऽर्द्ध्वे च विवृता समुदीरिता ॥३८४॥
स्वरभक्तिः करेणू रो होर्ध्वो लः कर्विणी भवेत् ॥३८५॥
हरिणी शषसोर्ध्वो रो लकारो हारितोच्यते ॥३८६॥
दीर्घात्स्वारादनन्त्या च स्वाराद्भक्तिः पृथग्भवेत् ॥३८७॥
प्रत्येकस्वरभाग्यश्च न भक्तिर्निहते च हे ॥३८८॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे स्वरभक्तिप्रकरणम् ॥२३॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP