मुमुक्षुवैराग्यप्रकरणम् - सर्ग बत्तीसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ॥
वदत्येवं मनोमोहविनिवृत्तकरं वचः । रामे राजीवपत्राक्षे तस्मिन्नाजकुमारके ॥१॥
सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः । भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः ॥२॥
विरागवासनापास्तसमस्तभववासनाः । मुहूर्तममृताम्भोधिवीचीविलुलिता इव ॥३॥
ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव । संश्रुताः शृणुकैरन्तरानन्दपदपीवरैः ॥४॥
वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः । जयन्तधृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः ॥५॥
नृपैर्दशरथप्रख्यैःपौरैः पारशवादिभिः । सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥६॥
तथा भृत्यैरमात्यैश्च पञ्जरस्थैश्च पक्षिभिः । क्रीडामृगैर्गतस्पंन्दैस्तुरङ्गैस्त्यक्तचर्वणैः ॥७॥
कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः । संशान्तभूषणारावैरस्पन्दैर्वनितागणैः ॥८॥
उद्यानवल्लीनिलयैर्विटङ्कनिलयैरपि । अक्षुब्धपक्षततिभिर्विहङ्गैर्विरतारवैः ॥९॥
सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः । नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः ॥१०॥
अन्यैश्च देव देवेशविद्याधरमहोरगैः । रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥११॥
अथ तूष्णीं स्थितवति रामे राजीवलोचने । तस्मिन्नघुकुलाकाशशशाङ्के शशिसुन्दरे ॥१२॥
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता । वितानकसमा व्योम्नः पौष्पी वृष्टिः पपात ह ॥१३॥
मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी । मधुरामोदसौन्दर्यमुदितोन्मदमानवा ॥१४॥
व्योमवातविनुन्नेव तारकाणां परंपरा । पतितेव धरापीठे स्वर्गस्त्रीहसितच्छटा ॥१५॥
वृष्यमूककचन्मेघलवावलिरिव च्युता । हैयंगवीनपिण्डानामीरितेव परंपरा ॥१६॥
हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा । ऐन्दवी रश्मिमालेव क्षीरोर्मीणामिवाततिः ॥१७॥
किञ्जल्काम्भोजवलिता भ्रमद्भृङ्गकदम्बका । सीत्कारगायदामोदिमधुरानिललोलिता ॥१८॥
प्रभ्रमत्केतकीव्यूहा प्रस्फुरत्कैरवोत्करा । प्रपतत्कुन्दवलया चलत्कुवलयालया ॥१९॥
आपूरिताङ्गणरसागृहाच्छादनचत्वरा । उद्ग्रीवपुरवास्तव्यनरनारीविलोकिता ॥२०॥
निरभ्रोत्पलसंकाशव्योमवृष्टिरनाकुला । अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥२१॥
अदृश्याम्बरसिद्धौघकरोत्करसमीरिता । सा मुहूर्तचतुर्भागं पुष्पवृष्टिः पपात ह ॥२२॥
आपूरितसभालोके शान्ते कुसुमवर्षणे । इमं सिद्धगणालापं शुश्रुवुस्ते समागताः ॥२३॥
आकल्पं सिद्धसेनासु भ्रमद्भिरभितो दिवम् । अपूर्वमिदमस्माभिः श्रुतं श्रुतिरसायनम् ॥२४॥
यदनेन किलोदारमुक्तं रघुकुलेन्दुना । वीतरागतया तद्धि वाक्पतेरप्यगोचरम् ॥२५॥
अहो बत महत्पुण्यमद्यास्माभिरिदं श्रुतम् । वचो राममुखोद्भूतं महाह्लादकरं धियः ॥२६॥
उपशमामृतसुन्दरमादरादधिगतोत्तमतापदमेष यत् । कथितवानुचितं रघुनन्दनः सपदि तेन वयं प्रतिबोधिताः ॥२७॥
[ ११२१ ] इत्यार्षे वासिष्ठमहारामायणे० नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP