मुमुक्षुवैराग्यप्रकरणम् - सर्ग एकविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
मांसापाञ्चालिकायास्तु यन्त्रलोलेङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ॥१॥
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचनम् । समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥२॥
इतः केशा इतो रक्तमितीयं प्रमदातनुः । किमेतया निन्दितया करोति विपुलाशयः ॥३॥
वासोविले पनैर्यानि ललितानि पुनः पुनः । तान्यङ्गान्यङ्ग लुण्ठन्ति क्रव्यादाः सर्वदेहिनाम् ॥४॥
मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता ॥५॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥६॥
रक्तमांसास्थिदिग्धानि करभस्य यथा वने । तथैवाङ्गानि कामिन्यास्तां प्रत्यपि हि को ग्रहः ॥७॥
आपातरमणीयत्वं कल्पते केवलं स्त्रियाः । मन्ये तदपि नास्त्यत्र मुने मोहैककारणम् ॥८॥
विपुलोल्लासदायिन्या मदमन्मथपूर्वकम् । को विशेषो विकारिण्या मदिरायाः स्त्रियास्तथा ॥९॥
ललनालानसंलीना मुने मानवदन्तिनः । प्रबोधं नाधिगच्छन्ति दृढैरपि शमाङ्कुशैः ॥१०॥
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥११॥
ज्वलतामतिदूरेपि सरसा अपि नीरसाः । स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥१२॥
विकीर्णाकारकबरी तरत्तारकलोचना । पूर्णेन्दुबिम्बवदना कुसुमोत्करहासिनी ॥१३॥
लीलाविलालपुरुषां कार्यसंहारकारिणी । परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥१४॥
पुष्पाभिराममधुरा करपल्लवशालिनी । भ्रमराक्षिविलासाढ्या स्तनस्तवकधारिणी ॥१५॥
पुष्पकेसरगौराङ्गी नरमारणतत्परा । ददात्युन्मत्तवैवश्यं कान्ता विषलता यथा ॥१६॥
सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया । कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् ॥१७॥
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् । नार्यो नरविहङ्गानामङ्ग बन्धनवागुराः ॥१८॥
ललनाविपुलालाने मनोमत्तमतङ्गजः । रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् ॥१९॥
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥२०॥
मन्दुरं च तुरंगाणामालानमिव दन्तिनाम् । पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना ॥२१॥
नानारसवती चित्रा भोगभूमिरियं मुने । स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् ॥२२॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥२३॥
किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भ्रूवा । मांसमात्रैकसारेण करोम्यहमवस्तुना ॥२४॥
इतो मांसमितो रक्तमितोस्थीनीति वासरैः । ब्रह्मन्कतिपयैरेव याति स्त्री विशरारुताम् ॥२५॥
यास्तात पुरुषैः स्थूलैर्ललिता मनुजैः प्रियाः । ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ॥२६॥
यस्मिन्घनतरस्नेहं मुखे पत्राङ्कुरः स्त्रियाः । कान्तेन रचिता ब्रह्मन्पीयते तेन जङ्गले ॥२७॥
केशाः श्मशानवृक्षेषु यान्ति चामरलेखिकाम् । अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ॥२८॥
पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः । चर्माणि च शिवा भुङ्क्ते खं यान्ति प्राणवायवः ॥२९॥
इत्येषा ललनाङ्गानामचिरेणैव भाविनी । स्थितिर्मया वः कथिता किं भ्रान्तिमनुधावथ ॥३०॥
भूपतञ्चकसंघट्टसंस्थानं ललनाभिधम् । रसादभिपतत्वेतत्कथं नाम धियान्वितः ॥३१॥
शाखाप्रतानगहना कट्वम्लफलमालिनी । सुतालोत्तालतामेति चिन्ता कान्तानुसारिणी ॥३२॥
कांदिग्भूततया चेतो धनगर्बान्धमाकुलम् । परं मोहमुपादत्ते यूथभ्रष्टमृगो यथा ॥३३॥
शोच्यतां परमां याति तरुणस्तरुणीपरः । नबद्धः करिणीलोलो विन्ध्यखाते महागजः ॥३४॥
यस्य स्त्री तस्य भोगेच्छा । निःस्त्रीकस्य क्क भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥३५॥
आपातमात्ररमणेषु सुदुस्तरेषु भोगेषु नाहमलिपक्षति चञ्चलेषु । ब्रह्मन्नमे मरणरोगजरादिभीत्या शाम्याम्यहं परमुपैमि पदं प्रयत्नान् ॥३६॥
[ ७६४ ] इत्यार्षे-वैराग्यप्रकरणे स्त्रीजुगुप्सानामैकविंशतितमः सर्गः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP