मुमुक्षुवैराग्यप्रकरणम् - सर्ग आठवा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


वाल्मीकिरुवाच ॥
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमासीन्निश्चेष्टः संदैन्य चेदमब्रवीत् ॥१॥
ऊनषोडशवर्षोयं रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥२॥
इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥३॥
इमे हि शूरा विक्रान्ता भूत्या मन्त्रविशारदाः । अहं चैषा धनुष्पाणिर्गोप्ता समरमूर्धनि ॥४॥
एभिः सहैव वीराणां महेन्द्रमहतामपि । ददामि युद्धं मत्तानां करिणामिव केसरी ॥५॥
बालो रामस्त्वनीकेषु न जानाति बलाबलम् । अन्तःपुरादृते दृष्ट्वा नानेनान्या रणावनिः ॥६॥
न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः । न वास्त्रैःशूरकोटीनां तज्ज्ञः समरभूमिषु ॥७॥
केवलं पुष्पखण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥८॥
विहर्तुमेष जानाति सह राजकुमारकैः । कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥९॥
अद्य त्वतितरां ब्रह्मन्मम भाग्यवीपर्ययात् । हिमेनेव हि पद्माभः संपन्नो हरिणः कृशः ॥१०॥
नात्तुमन्ननि शक्नोति न विहर्तुं गृहावनिम् । अन्तःखेदपरीतात्मा तृष्णीं तिष्ठति केवलम् ॥११॥
सदारः सह भृत्योहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निःसारतांगतः ॥१२॥
ईदृशोसौ सुतो बाल आधिनाथ वशीकृतः । कथ ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥१३॥
अपि बालाङनासङ्गादपि साधो सुधारमात् । राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥१४॥
ये दुरन्ता महारम्यास्त्रिषु लोकेपु खेददाः । पुत्रस्नेहेन संतोपि कुर्वते तानसंशयम् ॥१५॥
असवोथ धनं दारास्त्यज्यन्ते मानवैः सुखम् । न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥१६॥
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥१७॥
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि ॥१८॥
नव वर्षसहस्राणि मम जातस्य कौशिक । दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रकाम्यया ॥१९॥
प्रधानभूतस्तेष्वेव रामः कमललोचनः । तं विनेह त्रयोप्यन्ये धारयन्ति न जीवितम् ॥२०॥
स एव रामो भवता नीयते राक्षसान्प्रति । यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥२१॥
चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा । ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥२२॥
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय ॥२३॥
किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥२४॥
कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् । मामकैर्बालकैर्बह्मन्मया वा कूटयोधिनाम् ॥२५॥
सर्वं मे शंस भगवन्यथा तेषां महारणे । स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥२६॥
श्रूयते हि महावीर्यो रावणो नाम राक्षसः । साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥२७॥
स चेत्तव मखे विघ्नं करोति किल दुर्मतिः । तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥२८॥
काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः । भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥२९॥
अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु । न समर्थाः पुरः स्थातुं नियतेरेषनिश्चयः ॥३०॥
तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥३१॥
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥३२॥
महावीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥३३॥
अयमन्यतमः कालः पेलवीकृतसज्जनः । राघवोपि गतो दैन्यं यतो वार्धकजर्जरः ॥३४॥
अथ वा लवणं ब्रह्मन्यज्ञघ्नन्तं मधोः सुतम् । कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥३५॥
संदोपसुंदयोश्चैव पुत्रौ वैवस्वतोपमौ । यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥३६॥
अथ नेप्यसि चेद्ब्रह्मंस्तद्धतोस्म्यहमेव ते । अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥३७॥
इत्युक्त्वा मृदुवचनं रघूद्वहोसौ कल्लोले मुनिमतसंशये निमग्नः । नाज्ञासीत्क्षणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ स मुह्यमानः ॥३८॥
[ २८७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP