मुमुक्षुवैराग्यप्रकरणम् - सर्ग तिसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
एवमभ्युत्थितानर्थशतसंकटकोटरे । जगदालोक्य निर्मग्नं मनो मननकर्दमे ॥१॥
मनो मे भ्रमतीवेदं संभ्रमश्चोपजायते । गात्राणि परिकम्पन्ते पत्राणीवजरत्तरोः ॥२॥
अनाप्तोत्तमसंतोषधैर्योत्सङ्गाकुला मतिः । शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥३॥
विकल्पेभ्यो लुठन्त्येताश्चन्तःकरणवृत्तयः । श्वभ्रेभ्य इव सारङ्गास्तुच्छालम्बविडम्बिताः ॥४॥
अविवेकास्पदा भ्रष्टाः कष्टे रूढाः न सत्पदे । अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ॥५॥
नावस्थितिमुपायाति न च याति यथेप्सितम् । चिन्ता जीवेश्वरायत्ता कान्तेव प्रियसद्मनि ॥६॥
जर्जरीकृत्य वस्तूनि त्यजन्ती ब्रिभ्रती तथा । मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ॥७॥
अपहस्तितसर्वार्थमनवस्थितिरास्थिता । गृहीत्वोत्सृज्य चात्मानं भवस्थितिरवस्थिता ॥८॥
चलिताचलितेनान्तरवष्टम्भेन मे मतिः । दरिद्रा छिन्नवृक्षस्य मूलेनेव विडम्ब्यते ॥९॥
चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च । न संभ्रमं जहातीदं स्वविमानमिवामराः ॥१०॥
अतोतुच्छमनायासमनुपाधि गतभ्रमम् । किं तत्स्थितिपदं साधो यत्र शोको न विद्यते ॥११॥
सर्वारम्भसमारूढाः सुजना जनकादयः । व्यवहारपरा एव कथमुत्तमतां गताः ॥१२॥
लग्नेनापि किलाङ्गेषु बहुधा बहुमानद । कथं संसारपङ्केन पुमानिह न लिप्यते ॥१३॥
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्पषाः । महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥१४॥
लोभयन्तो भयायैव विषयाभोगभोगिनः । भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ॥१५॥
मोहमातङ्गमृदिता कलङ्ककलितान्तरा । परं प्रसादमायाति शेमुषीसरसी कथम् ॥१६॥
संसार एव निवहे जनो व्यवहरन्नपि । न बन्धं कथमाप्नोति पद्मपत्रे पयो यथा ॥१७॥
आत्मवत्तृणवच्चेदं सकलं कलयञ्जनः । कथमुत्तमतामेति मनोमन्मथमस्पृशन् ॥१८॥
कं महापुरुषं पारमुपायातं महोदधेः । आचारेणानुसंस्मृत्य जनो याति न दुःखिताम् ॥१९॥
किं तत्स्यादुचितं श्रेयः किं तस्यादुचितं फलम् । वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥२०॥
तत्त्वं कथय मे किंचिद्येनास्य जगतः प्रभो । वेद्मि पूर्वापरं धातुश्चेष्टितस्यानवस्थितेः ॥२१॥
हृदयाकाशशशिनश्चेतसो मलमार्जनम् । यथा मे जायतं ब्रह्मंस्तथा निर्विघ्नमाचर ॥२२॥
किमिह स्यादुपादेयं किं वा हेयमथेतरत् । कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ॥२३॥
केन पावनमन्त्रेण दुःसंसृतिविषूचिका । शाम्यतीयमनायासमायासशतकारिणी ॥२४॥
कथं शीतलतामन्तरानन्दतरुमञ्जरीम् । पूर्णचन्द्र इवाक्षीणां भृशमासादयाम्यहम् ॥२५॥
प्राप्यन्तःपूर्णतां पूर्णो न शोचामि यथा पुनः । संतो भवन्तस्तत्त्वज्ञास्तथेहोपदिशन्तु माम् ॥२६॥
अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं सततं महात्मन् । कदर्थयन्तीह भृशं विकल्पाः श्वानो वने देहमिवाल्पजीवम् ॥२७॥
[ १०६७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये० प्रयोजनकथनं नाम त्रिंशत्तमः सर्गः ॥३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP