संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुवैराग्यप्रकरणम् ।| सर्ग चोविसावा मुमुक्षुवैराग्यप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्व सातवा सर्ग आठवा सर्ग नववा सर्ग दहावा सर्ग अकरावा सर्ग बारावा सर्ग तेरावा सर्ग चौदावा सर्ग पंधरावा सर्ग सोळावा सर्ग सतरावा सर्ग अठरावा सर्ग एकोनिसावा सर्ग विसावा सर्ग एकविसावा सर्ग बाविसावा सर्ग तेविसावा सर्ग चोविसावा सर्ग पंचविसावा सर्ग सव्विसावा सर्ग सत्ताविसावा सर्ग अठ्ठाविसावा सर्ग एकोणतिसावा सर्ग तिसावा सर्ग एकतिसावा सर्ग बत्तीसावा सर्ग तेहतिसावा मुमुक्षुवैराग्यप्रकरणम् - सर्ग चोविसावा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग चोविसावा Translation - भाषांतर श्रीराम उवाच ॥ अस्योड्डामरलीलस्य दूरास्तसकलापदः । संसारे राजपुत्रस्य कालस्याकलितौजसः ॥१॥अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः । आखेटकं जर्जरिते जगज्जङ्गलजालके ॥२॥एकदेशोल्लसच्चरुवडवानलपङ्कजा । क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥३॥कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः । तैरेव तैः पर्युषितैर्जगद्भिः कल्यवर्तनम् ॥४॥चण्डीचतुरसंचारा सर्वमातृगणान्विता । संचारवनविन्यस्ता व्याघ्री भूतौघघातिनी ॥५॥पृथ्वीकरतले पृथ्वी पानपात्री रसान्विता । कमलोत्पलकल्हारलोलजालकमालिता ॥६॥विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे । सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः ॥७॥अलाबुवीणामधुरः शरद्व्योमलसच्छविः । देवः किल महाकालो लीलाकोलिकबालकः ॥८॥अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः । अभावनामा कोदण्डः परिस्फुरति सर्वतः ॥९॥अनुत्तमस्त्वधिकविलासपण्डितो भ्रमच्चलन्परिविलसन्विदारयन् । जरज्जगज्जनितविलोलमर्कटः परिस्फुरद्वपुरिह काल ईहते ॥१०॥[ ८५७ ] इत्यार्षे० कालविलासो नाम चतुर्विंशतितमः सर्गः ॥२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP