मुमुक्षुवैराग्यप्रकरणम् - सर्ग पहिला

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीगणेशाय नमः ॥
यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च । यत्रै वोपशमं यान्ति तस्मै सत्यात्मने नमः ॥१॥
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः । कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥२॥
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेवनौ । सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥३॥
सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः । अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥४॥
सुतीक्ष्ण उवाच ॥
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित । संशयोस्ति महानेकस्त्वमेतं कृपया वद ॥५॥
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् । उभयं वा विनिश्चित्य एकं कथय कारणम् ॥६॥
अगस्तिरुवाच ॥
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥७॥
केवलात्कर्मणो ज्ञानान्न हि मोक्षोभिजायते । किं तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥८॥
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते । कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोधीतवेदकः ॥९॥
अग्निवेश्यस्य पुत्रोभुद्वेदवेदाङ्गपारगः । गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥१०॥
तस्थावक्रमेकृत्तूष्णीं संशयानो गृहे तदा । अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥११॥
प्राह एतद्वचोनिन्द्यं गुरुः पुत्रं हिताय च ।
अग्निवेश उवाच ॥
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥१२॥
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद । कर्मणोस्मान्निवृत्तेः किं कारण तन्निवेद्यताम् ॥१३॥
कारुण्य उवाच ॥
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत् । प्रवृत्तिरूपो धर्मोयं श्रुत्या स्मृत्या च चोदितः ॥१४॥
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा । त्यागमात्रेण किंत्वेके यतयोश्नन्ति चामृतम् ॥१५॥
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो । इति संदिग्धतां गत्वा तूष्णीं भूतोस्मि कर्मणि ॥१६॥
अगस्तिरुवाच ॥
इत्युक्त्वा तात विप्रोसौ कारुण्यो गृहमागतः । तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥१७॥
अग्निवेश्य उवाच ॥
शृणु पुत्र कथामेका तदर्थं हृदयेखिलम् । मत्तोवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥१८॥
सुरुचिर्नाम काचित्स्त्री अप्सरोगण उत्तमा । उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥१९॥
रमन्ते कामसंतप्ताः किन्नर्योयत्र किंनरैः । स्वर्धुन्योघेन संसृष्टे महागहुघविनाशिना ॥२०॥
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा । तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥२१॥
सुरुचिरुवाच ॥
देवदूत महाभाग कुत आगम्यते त्वया । अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥२२॥
देवदूत उवाच ॥
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते । अरिष्टनेमी राजर्षिर्दत्वा राज्यं सुताय वै ॥२३॥
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् । तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥२४॥
कार्यं कृत्वा मया तत्र तत आगम्यतेधुना । गन्तास्मि पार्श्वे शक्रस्य तं वृत्तात्तं निवेदितुम् ॥२५॥
अप्सरा उवाच ॥
वृत्तान्तः कोभवत्तत्र कथयस्व मम प्रभो । प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥२६॥
देवदूत उवाच ॥
शृणु भद्रे यथावृत्तं विस्तरेण वदामिते । तस्मिन्नाज्ञि वने तत्र तपश्चरति दुस्तरम् ॥२७॥
इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा । दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥२८॥
अप्सरोगणसंयुक्तं नानावादित्रशोभितम् । गन्धर्वसिद्धयक्षैश्च किंनराद्यैश्च शोभितम् ॥२९॥
तालवेणुमृदङ्गादि पर्वते गन्धमादने । नानावृक्षसमाकीर्णे गत्वा तस्मिग्निरौ शुभे ॥३०॥
अरिष्टनेमिं राजानं दूतारोप्य विमानके । आनय स्वर्गभोगाय नगरीममराबतीम् ॥३१॥
दूत उवाच ॥
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्बिमानकम् । सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥३२॥
आगत्य पर्वते तस्मिन्नाज्ञो गत्वाश्रमं मया । निवेदिता महेन्द्रस्य सर्वाज्ञारिष्टनेमये ॥३३॥
इति मद्वचनं श्रुत्वा संशयानोवदच्छुभे ।
राजोवाच ॥
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥३४॥
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः । ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येहं यथारुचि ॥३५॥
दूत उवाच ॥
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् । उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥३६॥
मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा । कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥३७॥
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः । कनिष्ठेषु च संतोषो यावत्पुण्यक्षयो भवेत् ॥३८॥
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः । इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥३९॥
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच ॥
नेच्छामि दूवदूताहं स्वर्गमीदृग्विधं फलम् ॥४०॥
अतः परं महोग्रं तु तपः कृत्वा कलेवरम् । त्यक्ष्याम्यहम शुद्धं हि जीर्णां त्वचमिवोरगः ॥४१॥
देवदूत विमानेदं गृहीत्वा त्वं यथागतः । तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोस्तु ते ॥४२॥
देवदूत उवाच ॥
इत्युक्तोहं गतो भद्रे शक्रस्याग्रे निवेदितुम् । यथावृत्तं निवेद्यार्थ महदाश्चर्यतां गतः ॥४३॥
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा ।
इन्द्र उवाच ॥
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥४४॥
वाल्मीकेर्ज्ञाततत्त्वस्य स्वबोधार्थं विगगिणम् । संदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥४५॥
महर्षे त्वं विनीताय राज्ञेस्मै वीतरागिणे । न स्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥४६॥  
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् । इत्युक्त्वा देवराजेन प्रेषितोहं तदन्तिके ॥४७॥
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने । निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥४८॥
ततो गल्मीकजन्मासौ राजानं समपृच्छत । अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥४९॥
राजोवाच ॥
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेयविदांवर । कृतार्थोहं भवदृष्ट्या तदेव कुशलं मम ॥५०॥
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद । संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद ॥५१॥
वाल्मीकिरुवाच ॥
शृणु राजन्प्रवक्ष्यामिरा रामायणमखण्डितम् । श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥५२॥
वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम् । ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥५३॥
राजोवाच ॥
को रामः कीदृशः कस्य बद्धोवा मुक्त एव वा । एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥५४॥
वाल्मीकिरुवाच ॥
शापव्याजवशादेव राजवेषधरो हरिः । आहृताज्ञानसंपन्नः किंचिज्ज्ञोसौ भवत्प्रभुः ॥५५॥
राजोवाच ॥
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे । शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥५६॥
वाल्मीकिरुवाच ॥
सनत्कुमारो निष्काम अवदद्व्रह्मसद्मनि । वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिःप्रभुः ॥५७॥
ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः । विनाकुमारं तं दृष्ट्वा प्रभुरीश्वरः ॥५८॥
सनत्कुमार स्तब्धोसि निष्कामो गर्वचेष्टया । अतस्त्वं कामर्तः शरजन्मेति नामतः ॥५९॥
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥६०॥
भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः । विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥६१॥
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं श्रीवियोगं तु वचनान्मम यास्यसि ॥६२॥
भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता । नृसिंहवेषधुग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥६३॥
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥६४॥
भृगुणैवं कुमारेण शापितो देवशर्मणा । वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥६५॥
एतत्ते कथितं सर्वं शापव्याजस्य कारणम् । इदानीं वच्मि तत्सर्वं सावधानमतिः शृणु ॥६६॥
इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP