मुमुक्षुवैराग्यप्रकरणम् - सर्ग एकोनिसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि । संसारसागरे जन्म बाल्यं दुःखाय केवलम् ॥१॥
अशक्तिरापदभ्तृष्णा मूकता मूढबुद्धिता । गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥२॥
रोषरोदनरौद्रासु दिअन्यजर्जरितासु च । दशासु बन्धनं बाल्यमालातं करिणामिव ॥३॥
न मृतौ न जरारोगे न चापदि न यौवने । ताश्चिन्ताः परिकृन्तन्ति हृदयं शैशवेषु याः ॥४॥
तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः । लोलो बालसमाचारो मरणादपि दुःखदः ॥५॥
प्रतिबिम्बघनज्ञानं नानासंकल्पपेलवम् । बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥६॥
जलवह्न्यनिलाजस्रजातभीत्या पदे पदे ।  यद्भयं शैरावे बुद्ध्या कस्यापदि हि तद्भवेत् ॥७॥
लीलासु दुर्विलासेषु दुरीहासु दुराशये । परमं मोहमादत्ते बालो बलवदापतन् ॥८॥
विकल्पकल्पितारम्भं दुर्विलासं दुरास्पदम् । शैशवं शासनायैव पुरुषस्य न शान्तये ॥९॥
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः । ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥१०॥
बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये । तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हतचेतसः ॥११॥
यत्र दोलाकृति मनः परिस्फुरति वृत्तिषु । त्रैलोक्याभव्यमपि तत्कथं भवति तुष्टये ॥१२॥
सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि । मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥१३॥
मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् । तयोः संश्लिष्यतोस्त्राताक इवान्तः कुचापले ॥१४॥
स्त्रीलोचनैस्तडित्पुञ्जैर्ज्बालाजालैस्तरङ्गकैः । चापलं शिक्षितं ब्रह्मञ्शैशवाक्रान्तचेतसा ॥१५॥
शैशवं च मनश्चैव सर्वास्वेवहिवृत्तिषु । भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ॥१६॥
सर्वाणि दुःख भूतानि सर्वे दोषा दुराधयः । बालमेवोपजीवन्ति श्रीमन्तमिव मानवाः ॥१७॥
नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि । प्राप्नोति तदसौयाति विषवैषम्यमूर्च्छनाम् ॥१८॥
स्तोकेनवशमायातिस्तोकेनैति विकारिताम् । अमेध्य एव रमते बालः कौलेयको यथा ॥१९॥
अजस्रबाष्पवदनः कर्दमाक्तो जडाशयः । वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥२०॥
भयाहारपरं दीनं दृष्टादृष्टाभिलापि च । लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् ॥२१॥
स्वसंकल्पाभिलपितान्भावानप्राप्य तत्पधीः । दुःखमेत्यबलो बालो विनिष्कृत्त इवाशये ॥२२॥
दुरीहालब्धलक्षाणि बहुवक्त्रोल्बणानि च । बालस्य यानि दुःखानि मुने तानि न कस्य चित् ॥२३॥
बालो वलवता स्वेन मनोरथविलमिना । मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली ॥२४॥
विद्यागृहगतो बालोपरामेति कदर्थनाम् । आलान इव नागेन्द्रो विषवैषम्यभीषणाम् ॥२५॥
ननामनोरथमयी मिथ्याकल्पितकल्पना । दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥२६॥
संहृष्टो भुवन्ण भोक्तुमिन्दुमादातुमम्बरात् । वाञ्छते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥२७॥
अन्तश्चित्तेरशक्तस्य शीतातपनिवारणे । को विशेषो महाबुद्धे बालस्योर्वीरुहस्तथा ॥२८॥
उड्डीतुमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः । भयाहारपरा नित्यं बाला विगहधर्मिणः ॥२९॥
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा । जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥३०॥
सकलदोषदशाविहताशयं शरणमप्यविवेकविलासिनः इह न कस्यचिदेन महामुने भवति बाल्यमलं परितुष्ठये ॥३१॥
[ ६८५ ] इत्यार्षे वासि०वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP