संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| अतद्गुण अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - अतद्गुण अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत अतद्गुण अलंकार: Translation - भाषांतर अथातद्गुण:-तद्विपर्ययोऽतद्गुण: ॥यथा-‘ कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव ह्लदयमत्यन्तमृदुलम । मृगाड्रानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ॥ ’अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्वगुणत्यागाभावस्त्वार्थ: । उत्त-रार्धगते दृष्टान्ते तु स्वगुणत्यागाभाव: शाब्द:, परगुणाग्रहणं त्वार्थम् । न चायमव ज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चात-द्गुण इति प्रतियोगिभेदादेव भेदस्य सिद्धे: । ‘ अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्व-समत्वाभ्यां द्वैविध्यम् ’ इति सर्वस्वकार: । तस्यायमाशय:-अपकृष्टसंबन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्या-नाधायकत्वादनल्मकारतैवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु-‘ अवान्तरचमत्कारविशेषस्याभावाहैउविध्यमपि न’ इति वदन्ति । अन्ये तु-‘ सति गुणग्रहणहेतावत्कृष्टगुणवस्तुसंनिधाने तद्गुणग्रह-णरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेद:, न त्वलंकारा-न्तरम् । कार्यकारणभावो नात्र विवक्षित: । किं तु संनिधोनऽपि तद्गुण-ग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षित: इति गम्यते । अन्यथाजीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणे न भवतीति कथमुच्यते न विवक्षित इति ’ इत्यप्याहु: ।इति रसगंगाधरेऽतद्रुणप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP