संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| उल्लास अलंकार: रसगड्गाधर: उपमालंकारः उपमेयोपमा अलंकारः अनन्वय अलंकारः समालंकारः उदाहरणालंकारः स्मरणालंकार: रूपकालंकारः परिणामालंकारः ससंदेहालंकारः भ्रान्तिमान् अलंकारः उल्लेखालंकारः अपहृति अलंकारः उत्प्रेक्षा अलंकारः अतिशयोक्ति अलंकारः तुल्ययोगिता अलंकारः दीपक अलंकारः प्रतिवस्तूपमा अलंकारः दृष्टान्तालंकार : निदर्शनालंकारः व्यतिरेक अलंकारः सहोक्ति अलंकारः विनोक्ति अलंकारः समासोक्ति अलंकारः परिकर अलंकारः श्लेष अलंकारः अप्रस्तुतप्रशंसालंकारः पर्यायोक्त अलंकारः व्याजस्तुति अलंकारः अक्षेप अलंकारः विरोधमूलालंकाराः विभावना अलंकारः विशेषोक्ति अलंकारः असंगति अलंकारः विषमालंकाराः समालंकार: विचित्रालंकार: अथाधिकालंकार अथान्योन्यालंकार: विशेषालंकार: व्याघात: शृड्खलामूला अलंकारा: कारणमाला अलंकार: एकावली अलंकार: सार अलंकार: काव्यलिंग अलंकार: अर्थान्तरन्यास अलंकार: अनुमानालंकार: यथासंख्य अलंकार: पर्याय अलंकार: परिवृत्ति अलंकार: परिसंख्या अलंकार: अर्थापत्ति अलंकार: विकल्प अलंकार: समुच्चय अलंकार: समाधि अलंकार: प्रत्यनीक अलंकार: प्रतीप अलंकार: प्रौढोक्ति अलंकार: ललित अलंकार: प्रहर्षण अलंकार: विषादन अलंकार: उल्लास अलंकार: अवज्ञा अलंकार: अनुज्ञा अलंकार: तिरस्कार अलंकार: लेश अलंकार: तद्गुण अलंकार: अतद्गुण अलंकार: मीलित अलंकार: सामान्य अलंकार: उत्तरालंकार: रसगंगाधरः - उल्लास अलंकार: रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत उल्लास अलंकार: Translation - भाषांतर अथोल्लास:-अन्यदीयगुणदोषप्रयुक्त मन्यस्य गुणदोषयोराधानमुल्लास: ॥तच्च गुणेन गुणस्य, दोषस्य वा । दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धि: । क्रमेणोदाहरणानि-‘ अलभ्यं सौरभ्यं हरति सततं य: सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतह्लदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा-त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ’अत्र लहरीणां पावनत्वातिशयेन पावमानस्य पावनत्वगुणान्तरं वर्णितम् ।‘ विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनु: । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो-र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकल: ॥ ’अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्दविमुखयोर्नयनयो:श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वा-‘ हिंसाप्रधानै: खलु यातुधानैर्याऽनीयताऽपावनतां सदैव । रामाड्घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्याऽऽस्त मुने: सतीव ॥ ’अत्र दोषेण दोष: पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेष: । यथा वा-‘ भूषितानि हरेर्भक्तैर्दूषितानि पराड्मुखै: । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥ ’अत्रोत्तरोत्तरव्यापकतया तथेति विशेष: । ‘ श्वपाकानां व्रातैरमितविचिकित्साविचलितै-र्विमुक्तानामेकं किल सदनमेन:परिषदाम् । मुदा माभुद्धर्तुं जननि घटयन्त्या: परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशु: ॥ ’अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धर्त्र्या: श्रीगड्राया: श्लाघ्यत्वं गुण: । यथा वा-‘ श्ववृत्तिव्यासड्रो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यास: सततपरपैशुन्यमननम् । अपि श्रावं श्रावं मम तु पुनरेवंविधगुणा-नृते त्वक्तो नाम क्षणमपि निरीक्षेत वदनम् ॥ ’इहापि प्राग्वदेव । किं तु व्यड्रय: स इति विशेष: । ‘ काव्यलिड्रेन गतार्थोऽयम्, नालंकारान्तरत्वभूमिमारोहति ’ इत्येके । ‘ लैकिकार्थमय-त्वादनलंकार एव’ इत्यपरे ।इति रसगंगाधरे उल्लासप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP