संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|
उल्लास अलंकार:

रसगंगाधरः - उल्लास अलंकार:

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथोल्लास:-

अन्यदीयगुणदोषप्रयुक्त मन्यस्य गुणदोषयोराधानमुल्लास: ॥
तच्च गुणेन गुणस्य, दोषस्य वा । दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धि: । क्रमेणोदाहरणानि-
‘ अलभ्यं सौरभ्यं हरति सततं य: सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्षतह्लदाम्‍ । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा-त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम्‍ ॥ ’
अत्र लहरीणां पावनत्वातिशयेन पावमानस्य पावनत्वगुणान्तरं वर्णितम्‍ ।
‘ विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं न याभ्यामालीढा परमरमणीया तव तनु: । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो-र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकल: ॥ ’
अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्दविमुखयोर्नयनयो:श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वा-
‘ हिंसाप्रधानै: खलु यातुधानैर्याऽनीयताऽपावनतां सदैव । रामाड्‍घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्याऽ‍ऽस्त मुने: सतीव ॥ ’
अत्र दोषेण दोष: पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेष: ।
यथा वा-
‘ भूषितानि हरेर्भक्तैर्दूषितानि पराड्‍मुखै: । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥ ’
अत्रोत्तरोत्तरव्यापकतया तथेति विशेष: । ‘ श्वपाकानां व्रातैरमितविचिकित्साविचलितै-र्विमुक्तानामेकं किल सदनमेन:परिषदाम्‍ । मुदा माभुद्धर्तुं जननि घटयन्त्या: परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशु: ॥ ’
अत्र वक्तृगतपापरूपदोषप्रयुक्तस्तदुद्धर्त्र्या: श्रीगड्राया: श्लाघ्यत्वं गुण: । यथा वा-
‘ श्ववृत्तिव्यासड्रो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यास: सततपरपैशुन्यमननम्‍ । अपि श्रावं श्रावं मम तु पुनरेवंविधगुणा-नृते त्वक्तो नाम क्षणमपि निरीक्षेत वदनम्‍ ॥ ’
इहापि प्राग्वदेव । किं तु व्यड्रय: स इति विशेष: । ‘ काव्यलिड्रेन गतार्थोऽयम्‍, नालंकारान्तरत्वभूमिमारोहति ’ इत्येके । ‘ लैकिकार्थमय-त्वादनलंकार एव’ इत्यपरे ।

इति रसगंगाधरे उल्लासप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP