संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २६ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २६ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २६ Translation - भाषांतर आनन्दवर्धनाचार्यास्तु-“ प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदधा-न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बघ्नाति भूय: किमिति दधत इवाभाति कम्प: पयोधे: ॥’अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनादूपकध्वनि: ” इत्याहु: । तच्चिन्त्यम् । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्प्यते । तचप्रकृते राजविशेष्यिकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रांतिमेवाक्षिपति, न रूपकम् । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात् । कविजलधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केबलं विष्णुतादात्म्यं जलधे: कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्त: ।अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिड्रभेदादयो दोषा: संभवन्ति ।यथा-‘ बुद्धिरब्धिर्महीपाल यशस्ते सुरनिम्रगा । कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥’अत्र विषयविषयिणोर्लिड्रादिकृतं वैलक्षण्यं तयोस्तादूप्यबुद्धौ प्रतिकूलम् । क्कचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषा: । यथा ‘ संतापशान्तिकारित्वाद्वदनं तव चन्द्रमा: ’ इत्यादौ हेतुरूपके ।इति रसगड्राधरे निरूपितं रूपकप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP