संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २४ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २४ Translation - भाषांतर ननु-‘ यश:सौरभ्यलशुन: शान्तिशैत्यहुताशन: । कारुण्यकुसुमाकाश: पिशुन: केन वर्ण्यते ॥’इत्यत्र लशुनहुताशनाकाशै: पिशुनस्य किं साधर्म्यम्, येन तेषामस्मिन्-रूपकमुच्यत इति चेत्, यश:सौरभ्ययो: शान्तिशैत्ययो: कारुण्यकुसुमयोश्च तादूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमे-तत् । एवमपि लशुनखलयोस्तादूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेनयश: सौरभ्ययोस्तादूप्यं सिद्धयेत्, यश:सौरभ्ययोस्तादूप्यसिद्धौ च यशो-रूपसौरभ्यशून्यत्वेन लशुनखलयोस्तादूप्यम्, इत्यन्योन्याश्रयो नाशड्क-नीय: । सकलसिद्धे: कल्पनामयत्वेन, कल्पनायाश्च स्वप्रतिभाधीनत्वात् । शिल्पिभि: परस्परावष्टम्भमात्राधीनस्थितिकामि: शिलेष्टकाभिर्गृहविशेष-निर्माणाच्च ।अथास्य ध्वनि:-तत्र शब्दशक्तिमूलो यथा-‘ विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले माड्रल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि ।दुर्वृत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥’अत्र शक्तिनियन्त्रणेऽपि बुधत्वशुक्तत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP