संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २२ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २२ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २२ Translation - भाषांतर अयमवानुक्तो यथा-‘ समृद्धं सौभाग्यं सकलवसुधाया: किमपि त-न्महैश्वर्यं लीलाजनितजगत: खण्डपरशो: ।श्रुतीनां सर्वस्वं सकृतमथ मूर्तं सुमनसां सुधासाम्राज्यं ते सलिलमशिवं न शमयतु ॥’अत्र सौभाग्यभागीरथ्यो: स्वाभावव्यापकदौर्भाग्यत्व-परमोत्कर्षा-धायकत्वादिरनुपात्त: प्रतीयमानो धर्म: । एवमीश्वरासाधारणधर्मत्व-परमगोप्यत्व-निरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरण-क्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसड्रे निरूपित: ।उपचरितो यथा-‘ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥’अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशय: शब्देनोपात्त: । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् ।केवलशब्दात्मको यथा-‘ अड्कितान्यक्षसंघातै: सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलनि न संशय: ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP