संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण २३ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण २३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण २३ Translation - भाषांतर अत्र सरोगशब्दादिरुपात्त एव प्रतीयते न लुप्त: । आद्यो ह्मभग्नो द्वितीयस्तु भग्न: ।अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ।यथा-‘ पञ्चशाख: प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथा: ॥ ’एवम्-‘ प्राणेशविरहक्लान्त: कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाड्क: खलु निर्मल: ॥’इह श्लेषेण रसचन्द्रयो: कपोले ताद्रूप्यप्रत्ययाहूइरूपकं निरवयवम् । हेतुस्तु त्रिषु श्लिष्ट एव " एवमन्येऽपि प्रकारा झेया: ।‘ उल्लास: फुल्लपड्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तार: शोकदावानलविकलह्लदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपात: संघात: कोऽपि धाम्रामयमुदयगिरिप्रान्तत: प्रादुरासीत् ॥’अत्रोपमेय उपमानस्य नारोप:, अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राञ्च: । एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृड्खला: पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP