संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १० रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १० रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १० Translation - भाषांतर यथा-‘ अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतो हि भयं स्यादखिलामपि मेदिनीं चरत: ॥ ’अत्र द्वयोरप्यारोपयो: समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यल्वेऽप्यहि-तानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयतया कवेरभिप्राय: । अत एव भड्रश्लेष-निवेदितोऽहिभयाभावोऽपि संगच्छते ।इदमेव मालारूपं यथा-कमलावासकासार : क्षमाधृतिफणीश्वर: । अयं कुवलयस्येन्दुरानन्दयति मानवान् ॥’शुद्धपरम्परितं केवलं यथा-‘ देवा: के पूर्वदेवा: समिति मम नर: सन्ति के वा पुरस्ता-देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिन: क्षत्रवीरा: । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंग: ॥’अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमत: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP