मराठी मुख्य सूची|मराठी साहित्य|गाणी व कविता|कवी बांदरकर|
मत्सद्‍गुर्वष्टकं

भक्तांनीं केलेल्या कविता - मत्सद्‍गुर्वष्टकं

श्रीकृष्ण बांदकर महाराजांचा जन्म शके १७६६ क्रोधीनाम संवत्सरात आषाढ शुद्ध ११ एकादशीच्या महापर्वणीस झाला.

योऽजन्मापि कुतूहलात्समभवत्सूनुर्जगत्स्वामिनो । कृष्णोगोकुल भूमिमेष विगुणां संरञ्जयन्‍ भूघरीम्‍ ॥ आबाल प्रवयोनृणां सहजत: स्वानंद संदोहनं । वंदे नंदिपह्लन्मुदात्मनिलयं कृष्णं परं सद्‍गुरुम्‍ ॥१॥
निर्वेदं सहसाप्रुवद्भवद्भवनिद्धधौ घोरार्ति संदर्शनात्‍ । स्बीयं पुत्रकलत्र सेविसदनं त्यकं विरक्तेर्बलात्‍ ॥ वर्णोच्चत्त्व-वशात्पथिप्रबल ह्लत्तापाश्च संसेविता । तस्मैकृष्णपदा वसंतु नतय: सच्चित्सुखा-यात्रमे ॥२॥
त्राता को भविता महाभयकरात्संसारचक्तान्मम । कोवासत्पुरुषो-बलन्निजमन: संलग्नसंतापहा । इत्थंमानसचिंतनो दिन चतुष्कं नीतमापर्यटन्‍ तच्छ्रीकृष्णपदं मुदा ह्लदिकुरुष्वानंद संदोहनं ॥३॥
पद्नामी जरदात पत्रसहितो-लेशान्नहानोभ्रमद्भक्तक्लेशहरो हरि: सदयतां गत्त्वाह्य भूत्कौतुकं ॥ धृत्त्वा वैष्णवरूपममृतकरं भूमौ प्रसिद्धस्तदा । यातस्तं शरणं नमो भगवते श्रीकृष्ण-दासायमे ॥४॥
श्रीमत्सद्‍गुरुवैष्णवोऽपिनितरां दीनेषुकारुण्यक: । सद्धोधामृत वर्षणात्परपदं भक्तं नि जं दत्तवान्‍ ॥ चिन्द्रूपोऽखिलपूर्ण सत्सुखमयो भूत्त्वावसद्‍-भूतले । तुभ्यं विश्वतरंग सागरनम: श्रीकृष्णदासप्रभो ॥५॥
आगत्यगृहमंतरं प्रविकला मोक्षार्थिनोमोचिता । स्वीयैर्भक्तिपरिल्पुतै सुवचनै: संतोषिता: सज्जना: । भारत्या शिशुबोधया लघुतमा: संबोधिता यातयो । नौमिप्रेमपुरसरं सुखकरं श्रीकृष्णपत्सारसं ॥६॥
द्वेषस्तस्यकृतश्चिरं परमहोत्कर्षासहिष्णून्मुखै । स्तद्दुर्वतन-वादिनोह्यकथयन्‍श्रीस्वामिन: संनिधम्‍ ॥ सर्वे दुष्टजना: परंपरिभवं संप्राप्नु-वन्‍ भूतले । जात: पूर्ण जयो यदीन वचनै स्तं सद्‍गुरुं संदधे ॥७॥
लोकोद्धार परायणश्वकृतवांस्तीर्थाटनं दुष्करं । साकेतादि सुपुण्यभूमि सलिलान्युधर्तु मुत्का-मुक: ॥ संपश्यन्‍ व्यवहार पह्यतिमिह प्रापंचिका भोऽभवत्‍ । पूर्णानंदमखंड मद्वयनिधिं श्रीकृष्णरांज भजे ॥८॥
एवं रोपित कीर्ति सध्वज महान्‍ संतोष्य सर्वाञ्जनानुद्धृत्य प्रसभं भबाबुधिरतां ल्लोकान्मुमुक्षून्ह्लदा । संपाद्याखिल दैहिकंच शुभकृत्त्याश्र्वीन कृष्णादि मे । दत्त्वा भक्तगणाय नैज्य पदवी लीना: परे ब्रम्हणि ॥ इति श्री मत्सद्‍गुर्वष्टकं संपूर्णं श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : June 16, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP