उड्डामरेश्वरतन्त्र - त्रयोदशः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


ओं द्रीं विद्यास्तम्भिनि स्तम्भिनि छः छः स्वाहा ।
इमं मन्त्रं प्रथमं अयुतं एकं जपेत्पश्चान्मनसा संस्मरेत् ।
वनमध्येऽपि भोजनं प्राप्नोति ।
ओं ह्ॐ नमो भगवते महारुद्राय उड्डामरेश्वराय हुं हुं छं छं द्रीं द्रीं स्वाहा ।
अनेन मन्त्रेणाभिषेकार्थं सहस्रवारजप्तं कलशं कारयेत्तन्मध्ये पञ्चरत्नं निधाय श्वेतवस्त्रेण वेष्टयेत्नानाफलसुसंचूर्णं नानारत्नोपशोभितं तद्द्वारकगृहवासं कलशं धृत्वा रात्रौ स्त्रिया सह श्मशाने वनस्पतौ वा एकवृक्षे वा सरित्तटे समुद्रगामिन्यां नद्यां वा चतुष्पथे वा गच्छेत् ।
ततश्च कलशं नीत्वा स्त्री वन्ध्या वा मृतवत्सा वा दुर्भगा वा काकवन्ध्या वा भङ्गा सर्वजनप्रिया भवति पीडिता उद्वर्तयेत् ।
प्रियङ्गुः कुङ्कुमं गोरोचना नागकेसरो दूर्वा हरिद्रे द्वे सिद्धार्थकद्वयं वचा पुनर्नवापामार्गोऽर्कश्चित्रकं शाल्मली लक्ष्मणा तालमूली शतावरी वन्ध्या कर्कटी बला क्षीरिणी मृगपिप्पली तथा चिराणि सुपत्त्राण्युशीरं घृतं मधु तथा पलाशपुष्पपत्त्राणि अम्बरबिल्वपत्त्राण्यश्वगन्धादीनि सुगन्धद्रव्याणि सर्वाणि सर्वे साध्यविशेषतः अन्यदुद्वर्तयेद्गात्रं शिरोलेपनो यः पुनः कलशं प्रक्षिप्य स्नापयेत्लभते स्त्रियं सदा उद्वर्तनवस्त्रं त्यक्त्वा परवस्त्रपरिधानं कुर्यात् ।
भद्रासने व्यवस्थिता कुर्याद्वारि निःक्षिप्य कुम्भस्थितं या स्त्रीणां मध्ये समाकर्षयति यन्त्रं ततस्तां सम्मुखस्त्रियं अर्चयेत् ।
वस्त्रालंकारसिन्दूरसुगन्धिकुसुमादिभिः ।
गृहार्चां कारयेद्देवं शिवं देव्या सहार्चयेत् ॥
दक्षिणां स पुमान्दद्यात्श्वेतां गां वत्ससंयुतां ।
अथ स्नानफलं वक्ष्ये यथोक्तं त्रिपुरारिणा ॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं ।
शान्त्यर्थी शान्तिं आप्नोति दुर्भगा सुभगा भवेत् ॥
भ्रष्टराज्यस्तथा राजा राज्यं प्राप्नोति निश्चितं ।
अभार्यो लभते भार्यां सुखार्थी सुखं आप्नुयात् ॥
इति स्त्रीपुरुषयोः स्नानफलं ॥
हुं अमुकं हुं फट्स्वाहा ।
श्मशाने गत्वा उलूककपोतकाञ्जीराणां अतिसत्वरं स्तन्यं गृहीत्वा जपेत्सप्ताहेन ॥
हुं अमुकं फट्फट्स्वाहा अनेन मन्त्रेण भानुवृक्षसमीपे स्थित्वायुतैकं जपेत्ततः कटुतैलेन दशांशेन हवनं कुर्यात्निपातीकरणं भवति ॥
ओं ओं ओं इति मन्त्रं पूर्वं अयुतं जप्त्वानावृष्टिकाले जपेन्महावृष्टिर्भवति ।
ओं ह्रीं वरदे स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं जप्त्वा तद्दशांशं पलाशसमिद्भिर्हवनं कुर्यात्घृतं हुनेत्ततः सार्वकालिकं फलं लभेत् ।
हुं हुं हुं नं नं नं अमुकं हुं फट्स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं जप्त्वा खादिरसमिधो रुधिरेण लिप्त्वा तद्दशांशं हुनेत्यस्य नाम्ना स सहस्रैकेन महेन्द्रज्वरेण गृह्यते अयुतहवनेन निपातनं तथानेनैव मन्त्रेणापामार्गसमिधो हुनेतयुतसंख्यकाः त्रिमधुयुताः ततो विभीषणादयो राक्षसा वरदा भवन्ति ॥
ओं हूं वां वीं वूं वैं ॐ वं वः ओं हुं फट्स्वाहा ।
अयं ज्वरग्रहणमन्त्रः ॥
ओं ऐं क्षिलि किलि फट्स्वाहा ।
अनेन मन्त्रेण त्रिमधुयुक्तं उडुम्बरं पूर्वं अयुतं जप्त्वा सहस्रैकं होमयेदनावृष्टिकाले महावृष्टिं करोति ।
ओं द्रां द्रीं द्रूं द्रैं द्र्ॐ हः ओं स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं जप्त्वा त्रिमधुयुता बिल्वसमिधो हुनेत्ततः समस्तजनपदाः किंकरा भवन्ति ॥
ओं द्रीं ओं द्रीं हुं ओं स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं जप्त्वा तद्दशांशं दर्भसमिधो घृतक्षीरयुता हुनेदयुतहोमतः सर्वरोगप्रशान्तिर्भवति ।
ओं क्लीं अमुकीं खे खे स्वाहा ।
इमं मन्त्रं पूर्वं अयुतं तु जुहुयात्तद्दशांशं न्यग्रोधसमिधो मधुयुक्ता हुनेत्सहस्रमात्रहोमेन महाराजपत्नी वशगा भवति अन्यलोकस्त्रीणां तु का कथा ॥
ओं द्रीं गोमुखि गोमुखि सहस्रसुताला भीमभोगपिशितभूमौ आगच्छतु स्वाहा ॥
अनेन मन्त्रेण रक्तकरवीरं क्षौद्रेण संयुक्तं हुनेत्वशकामो लवणं हुनेत्स्त्रियं आकर्षयति पूर्वसंयुक्तं प्रेमकामः सिन्दूरं हुनेत्पुरक्षोभो भवति तुषकरटं हुनेदभिचारकर्म भवति महामांसं घृतसंयुक्तं हुनेत्महाधनपतिर्भवेत् ॥
ओं नमो भगवते रुद्राय उड्डामरेश्वराय हुं फट्स्वाहा ।
अनेन मन्त्रेण श्रीफलसंयुक्तं घृतं हुनेत्शतहोमेन प्रज्ञा भवति सहस्रेण गोलाभो भवति लक्षेण ग्रामसहस्रलाभो भवति सपादलक्षेण भ्रष्टराज्यं राजा प्राप्नोति ॥
ओं ऐं द्रीं हुं फट्स्वाहा ।
अनेन मन्त्रेण काकमांसं कुक्कुटबीजं कटुतैलेन हुनेत्सहस्रैकेन द्रींकारान्तं नाम संजप्य यस्य नाम्ना जपेत्स चोन्मत्तो भवति सहस्रैकेन तण्डुलहोमेन सुस्थो भवति ॥
ओं ऐं श्रीं क्षं क्लीं स्वाहा ।
अनेन मन्त्रेण जपः कार्यः सप्तवारजप्तेन देहशुद्धिर्भवति शतजप्तेन सर्वतीर्थस्नानफलं भवति सहस्रेण धीवृद्धिः अयुतेन सहस्रग्रन्थकर्ता महान्कविर्भवति एकलक्षेण श्रुतिधरो भवति द्विलक्षेण समस्तशास्त्रज्ञो भवति त्रिलक्षेणातीतानागतवर्तमानज्ञो भवति चतुर्लक्षेण ग्रहपतिर्भवति पञ्चलक्षेण वेदवेदान्तपुराणस्मृतिविशेषज्ञो भवति षड्लक्षैर्वज्रतन्तुर्भवति सप्तलक्षैर्नदीं शोषयति हरिहरब्रह्मादिषु सख्यं भवति नोचेत्वज्रोक्तेन विधिना जपेत्तदा संस्कृतोऽयं दर्शकेन वा महर्षिणा शतेन समो भवति सहस्रेण संतापरहितो भवति पुनरप्ययुतेन पुरक्षोभको भवति षड्गुणेन त्रैलोक्यं क्षोभयति तृतीयेन सप्तपातालं क्षोभयति चतुर्थेन स्वर्गं क्षोभयति पञ्चमेनोर्ध्वगान्सप्तलोकान्क्षोभयति षड्गुणेन त्रैलोक्यं क्षोभयति सप्तमेन द्विपदचतुष्पदादिप्राणिमात्रं क्षोभयति अष्टमेन स्थावरजङ्गमं आकर्षयति नवमेन स्वयं एव सर्वलोकेषु नारदवदनावृतगतिर्भवति दशलक्षेण कर्तुं अकर्तुं अन्यथा कर्तुं क्षमो भवति ।
पुनरप्यमृतक्षेपणविधिना जपेत्सकृदपि नरः श्वेतकरवीरकुसुमत्रिमधुयुक्तां आहुतिं दद्यात्सर्वजनप्रियो भवति अशोकपुष्पाणि सघृतं हुनेत्शोकरहितो भवति भ्रष्टराज्यप्राप्तिकामः श्रीफलहोमं कुर्यात्भ्रष्टराज्यं प्राप्नोति आज्ययुक्तपद्मपुष्पाणि अथवा कुमुदिनीपुष्पाणि होमयेत् ।
निपातकामः कटुतैलयुक्तं मयूरमांसं हुनेत्कूटेन मरणं भवति ।
पूगीफलं कटुतैलं लोहचूर्णं च हुनेत्समस्तदेहे विस्फोटका भवन्ति ।
क्षीरिपत्त्रबिल्वपत्त्रहोमेन शान्तिर्भवति ।
तिलसमिधः सकटुतैला हुनेत्तेन विद्वेषणं भवति ।
धत्तूरचूर्णे सास्थिचूर्णे सकटुतैललोहचूर्णे च हुते शीघ्रं शत्रुनाशो भवति ।
महामांसं सघृतं हुनेत्मनोऽभीष्टं सर्वं भवति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP