संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| चतुर्थः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - चतुर्थः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत चतुर्थः पटलः Translation - भाषांतर अथातः सम्प्रवक्ष्यामि भूतवादे सुदुर्लभं ।येन विज्ञानमात्रेण सर्वसिद्धिः प्रजायते ॥उओं ह्रीं काली कङ्काली किल किल स्वाहा ।इदं मन्त्रं पूर्वं सहस्रदशकं जपेत् ।ततः सहस्रं जुहुयात्कङ्काली वरदा भवति सुवर्णमाषचतुष्टयं प्रत्यहं ददाति ।अथ सर्वजनमुखस्तम्भनं अन्तः उओं ह्रीं नमो भगवती दुर्वचती किलि वाचाभञ्जनी सर्वजनमुखस्तम्भिनी ह्रां ह्रीं ह्रैं ह्र्ॐ ह्रः स्वाहा ।अनेन मन्त्रेण बिल्वमरिचं घृताक्तं सहस्रहवनं कुर्यात्समस्तजनपदाः किंकरा भवन्ति ।एतन्मन्त्रेण यदि न्यग्रोधसमिधं घृताक्तां सहस्रैकं होमयेत्तदा स्त्रीवश्यं भवति ।उओं र्ॐ ह्रीं हूं हूं एं वद वद वाग्वादिनी वागीश्वरी नमः स्वाहा ।अनेन मन्त्रेण सहस्रजप्तेन कवित्वं करोति नात्र संदेहः ।उओं उओं उओं ईं ईं ईं ऐं ऐं ऐं नमः स्वाहा ।अनेन मन्त्रेण दशसहस्रजप्तेन कवित्वं करोति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP