उड्डामरेश्वरतन्त्र - षष्ठः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


कृष्णच्छागरोमकृष्णमार्जाररोमकृष्णकाकरोमाणि कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा शनिभ्ॐअयोर्वारेऽश्लेषानक्षत्रे आर्द्रानक्षत्रे वा समभागानि कृत्वा कूपतडागनदीपयसा पेषयित्वा गुटिकां कृत्वा संग्रामे चोपविशेत् ।
रणपांशुना तिलकं कुर्यात् ।
अथानन्तरं येऽन्ये पुरुषा दर्शनं कुर्वन्ति ते कम्पयन्ति मूर्छयन्ति उत्पतन्ति पलायन्ते ।
ये पिष्ट्वा लेपं कुर्वन्ति तेषां शुचि कापि पतति न मुञ्चति ।
एष योगो मया प्रोक्तो देवानां अपि दुर्लभः ।
निवेदनीयः कस्यापि न कदाचिदिति ब्रुवे ॥
अथातः सम्प्रवक्ष्यामि शरीरज्ञानं उत्तमं ।
येन विज्ञानमात्रेण जायते च शुभाशुभं ॥
जीवितं मरणं चैव लाभालाभं जयाजयं ।
सुखदुःखं भवाभावौ गमनागमनं तथा ॥
हिमालयसुता वै हि पृष्टवती वृषध्वजं ।
अथ पृथिव्यप्तेजोवाय्वाकाशानि तत्त्वानि तत्र गुरोर्बृहत्प्रसादेन शास्त्राणि च येन योगेनातीतेन त्रैलोक्यं सचराचरं जातं एव ।
येषां समयोगानि स्थूलसूक्ष्माणि कथ्यन्ते ।
स च सम्प्रेत्य चेष्टायां लक्ष्यते तस्याः किं नाम तस्य च का जिज्ञासा यथापदुच्यते चाहुस्ततः पञ्चतत्त्वानि पठ्यन्ते ।
सम्प्रति दूतो यदागत्य वदति तस्य वागुदेति पञ्चतत्त्वाक्षराणि ज्ञात्वा यस्य तत्त्वाक्षरस्य वक्त्रे तत्त्वाक्षराणि भवन्ति प्रश्नचिन्तायां स तत्त्वं जपति ।
यदि प्रश्नचिन्तायां पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
यद्येषां अधिका भवन्ति तदा पानीयतत्त्वानि भवन्ति तत्त्वाक्षराणीत्यर्थः ।
ऽइईउऊऋॠळ्í एतानि पृथ्वीतत्त्वाक्षराणि ।
एऐओऔअंअः एतानि जलतत्त्वाक्षराणि ।
कखगघङचछजझञ एतानि तेजस्तत्त्वाक्षराणि ।
टठडढणतथदधनपफबभम एतानि वायुतत्त्वाक्षराणि ।
यरलवशषसह तान्याकाशतत्त्वाक्षराणि ।
एतानि वर्धितवाक्येनाधिकाक्षराणि भवन्ति ।
विविधप्रकारचिन्ताः समविषमाक्षराणि पृथ्वीतत्त्वानि ज्ञातव्यानीति ।
जीवितमरणलाभालाभजयपराजयसुखदुःखगमनागमनानि च यानि समानि विषमाणि अप्तत्त्वानि निर्वाचितव्यानि ।
यदा चित्तं भवति कृतस्य वाक्यविषये पृथिवीविषये तदा सलिलतत्त्वाक्षराणि भवन्ति तदा स जप्तं जपति ।
अप्चिन्तायां यदा पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।
एवं अन्येष्वपि बोद्धव्यं ।
अक्षराणि येन कथयति ।
लाभचिन्तायां तेजाकाशाक्षराणि अधिकानि भवन्ति तदा तेऽशुभोऽधिकतरो भविता ।
यदा देशात्तत्त्वाद्वा गमनादिकं तेजसः ग्रामचलिते संग्रामगमने अहेतु अके डके तैजसाक्षराण्यधिकानि भवन्ति ।
पृथिव्यप्तेजोवाय्वाकाशा एतेषां अक्षराणि विवाहकाले एतेषु तेजोऽक्षराणि शुभहारकाणि भवन्ति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP