उड्डामरेश्वरतन्त्र - ढशमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


तत्र चेटकसाधनं ।
अथ चेटका लिख्यन्ते ।
कामातुरेण चित्तेन निशि मन्त्रं जपेत्सदा ।
जप्तोऽवश्यं वश्यकरो मन्त्रोऽयं नात्र संशयः ॥
ओं ऐं स्कीं क्लीं क्लीं सहवल्लरि क्लीं कामपिशाच क्लीं ह्रीं कामपिशाच अमुकीं कामिनीं कामयाम्यहं तां कामेन ग्राहय  स्वप्ने मम रूपे नखैर्विदारय  द्रावय  अस्त्रेण बन्धय  श्रीं फट्स्वाहा ।
जपेन्मासत्रयं मन्त्रं कम्बलः सुप्रसन्नधीः ।
मृतकोत्थापनं कुर्यात्प्रतिमां चालयेत्तथा ॥
सदारक्तकम्बल महादेवदूत मृतकं उत्थापय  प्रतिमां चालय  पर्वतान्कम्पय  लीलया विलसय  ईं ईं फट्स्वाहा ।
चतुर्लक्षं जपेन्मन्त्रं सागरस्य तटे शुचिः ।
पत्त्रपुष्पफलादीनि करोत्याकर्षणं ध्रुवं ॥
अभय घुद्घुताकर्ष कर्मकर्ता सृष्टिपुत्र अमुकं आकर्षय द्रीं ।
सहस्राष्टं इमं मन्त्रं जपेत्सप्तदिनावधि ।
प्रत्यहं मणिभद्राख्यः प्रयच्छत्येकरूप्यकं ॥
ओं नमो मणिभद्राय नमः पूर्णभद्राय नमो महायक्षाय सेनाधिपतये मौद्धमौद्धधराय सुघटमुद्रावहे स्वाहा ।
त्रिसंध्यं बलिदानं च निशायां प्रजपेन्मनुं ।
सहस्रं हि जपेन्नित्यं यावत्स्वप्नं प्रजायते ॥
प्राणिनां मृत्युसमयं वदत्येव न संशयः ।
ओं नमो भगवते रुद्राय देहि मे वचनसिद्धिविधानं पार्वतीपते ह्रां ह्रीं हूं ह्रें ह्र्ॐ ह्रः ।
रात्रौ रात्रौ जपेन्मन्त्रं सागरस्य तटे शुचिः ।
लक्षजापे कृते सिद्धो दत्ते सागरचेटकः ॥
रत्नत्रयं तदा मौन्यं यस्मिन्मन्त्री सुखी भवेत् ।
सहस्रदशकं नित्यं रात्रौ मन्त्रं जपेत्सुधीः ॥
तद्दशांशं मधुपयोमिश्रैः पद्मैश्च होमयेत् ।
ओं नमो भगवते रुद्र देहि मे निजराशिं श्रीं नमोऽस्तु ते स्वाहा ।
ओं ह्रीं अमुकं रञ्जय स्वाहा ।
अनेन मन्त्रेण सर्वजनास्तस्मात्तु रञ्जका भवन्ति निशाचरं ध्यात्वा आत्मपाणिना जपनाददृश्यकारिणीं विद्यां आप्नोति ॥
ओं नमो रसाचारिणे महेश्वराय मम पर्यटने सर्वलोकलोचनानि बन्धय  देव्याज्ञापयति स्वाहा ।
सकृदुच्चारमात्रेण नृसिंहचेटकाख्यो मन्त्रो डाकिन्यादिदोषं नाशयति ।
ओं नमो भगवते हिरण्यकशिपुबलविदारणाय त्रिभुवनव्यापकाय भूतप्रेतपिशाचकूष्माण्डब्रह्मराक्षसयोगिनीडाकिनीकुलोन्मूलनाय स्तम्भोद्भवाय समस्तदोषान्नाशय  विसर  कम्पय  मथ  हूं हृं स्वाहा एह्येहि रुद्र आज्ञापयति स्वाहा ।
प्रेरकः सहस्रपादः अनिद्रां आकर्षयति ।
ओं प्रेरक अमुकीं तव मण्डलं समावर्तय द्रावय दाहय संतापय ह्ॐ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP