उड्डामरेश्वरतन्त्र - पञ्चमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


शृणु पुत्र प्रवक्ष्यामि यथा त्रैलोक्यमोहनं ।
परपुरुषा वशं यान्ति यथावत्कथयामि ते ॥
एला कुष्ठं च लोध्रं च वचा च रक्तचन्दनं ।
श्मशानभस्मसंयुक्तं प्रयोगं मारणान्तकं ॥
मारणं संकोचकरणं ।
कुलत्थं बिल्वपत्त्रं च रोचना च मनःशिला ।
एतानि समभागानि स्थापयेत्ताम्रभाजने ॥
सप्तरात्रे स्थिते पात्रे तैलं एभिः पचेद्बुधः ।
तैलेन भगं आलिप्य भर्तारं उपगच्छति ॥
सम्प्राप्य मैथुनं भर्ता दासो भवति नान्यथा ।
नागरैः मधुसंयुक्तैर्गुटिकां कारयेद्बुधः ॥
अश्वमूत्रेण संयुज्य पुरुषाणां वशंकरं ।
कुङ्कुमं शतपुष्पं च प्रियङ्गु रोचनं ततः ॥
अजाक्षीरेण दातव्यं या भार्या दुर्भगा भवेत् ।
ततः सा सुभगा नित्यं पतिदासत्वं आप्नुयात् ॥
मातुलुङ्गस्य बीजानि पङ्कजस्य फलानि च ।
समुद्रजं रक्तचूर्णं मधुना सह लेपयेत् ॥
तैलयोजितमात्रेण पतिर्दासो भवेद्ध्रुवं ।
अधुना सम्प्रवक्ष्यामि योगानां सारं उत्तमं ॥
येन विज्ञातमात्रेण नरी भवति किंकरी ।
उशीरं चन्दनं चैव मधुना सह संयुतं ॥
गजहस्तप्रयोगोऽयं सर्वनरीप्रयोजकः ।
केवलं शशिना युक्तं कुङ्कुमं लेपयेद्भगे ॥
निजवज्जायते साङ्गं जायते योनिसंचयं ।
लवंगं सैन्धवं क्षौद्रं पिप्पली मरिचानि च ॥
नरस्य लेपयेद्गात्रं स भवेद्गजहस्तवत् ।
वरटावेश्मसम्बानं शीततोयेन पेषयेत् ॥
तेनैव लिप्तमात्रेण भगे रन्ध्रो न जायते ।
तत्र प्रक्षालितेनाथ प्रसवत्वं भविष्यति ॥
यः स्वरेतः समादाय रत्यन्ते सव्यपाणिना ।
वामपादं स्त्रियो लिम्पेत्सा तस्य वशगा भवेत् ॥
या भोगशेषे कान्तस्य लिङ्गं वामाङ्घ्रिणा स्पृशेत् ।
यावदायुर्भवेद्दासः स तस्या नात्र संशयः ॥
कपोतविष्ठा सिन्धूत्थमधुकैः समभागिकैः ।
लिप्त्वा लिङ्गं भजेद्यां तु सा वश्या स्याद्वराङ्गना ॥
घनसारं सतल्लव्यं मेढ्रं च मधुना सह ।
पिष्ट्वा लिप्त्वा रजो यां च भजेत्सा वश्यगा भवेत् ॥
रोचना कनकं शम्भुबीजं कर्पूरचन्दनं ।
एभिर्विलिप्तलिङ्गो यां भजते सा वशा भवेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP