उड्डामरेश्वरतन्त्र - एकादशः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


अथ दिग्बन्धनमन्त्रः ।
वज्रक्रोधाय महादन्ताय दशदिशो बन्ध बन्ध हं फट्स्वाहा ।
अथ योनिसंकोचनं ।
कुमुदं हरितालं च पिष्ट्वा योनिं प्रलेपयेत् ।
त्रिरात्रं पञ्चरात्रं च योनिर्भवति संयुता ॥
मांसी चन्दनमुस्ता च तगरं नागकेसरं ।
एभिर्मासप्रयोगं च भगलेपनं उत्तमं ॥
मालतीकुसुमैस्तैलैर्वल्कैर्वराङ्गलेपनं ।
ऋतुकालेऽथवा कुर्यात्तदा तत्तुल्यता भवेत् ॥
डिम्बस्यानीय पञ्चाङ्गं सर्षपतैलपाचितं ।
सततं अभिलेपेन सा भर्तारं वशं नयेत् ॥
मूलं तु वानरीशृङ्गं छागीमूत्रेण लेपयेत् ।
लेपनात्तु ततः शिश्नं यथेच्छं कामयेद्बलात् ॥
सौभाग्यपिप्पली लाक्षा विषं च क्रमवर्धितं ।
लेपं प्रक्षालितं लिङ्गं नारी कामयते चिरात् ॥
पारावतं तथा गुञ्जा श्वेतोत्पलं समक्षिकं ।
नाभिलेपनं इत्युक्तं वीर्यस्तम्भकरं परं ॥
द्वादशारं लिखेच्चक्रं कुङ्कुमेन समन्वितं ।
भूर्जपत्त्रेऽथवा वस्त्रे नेत्रे बद्धफलादिके ॥
पत्त्रे पत्त्रे लिखेद्बीजं ह्रींकारं परमोज्ज्वलं ।
साध्यनाम तथा मध्ये कर्णिकायां विशेषतः ॥
विदर्भमन्त्रमुख्येन तत्कूटं परिमण्डले ।
मृत्तिकाभिः समस्ताभिः प्रतिमां कारयेद्दृढं ॥
कर्षयेत्प्रमदां नॄणां गर्वितां तु न संशयः ।
वैराग्यं न पुनर्याति दासीभावेन तिष्ठति ॥
दाडिमं पञ्चकोलं च लोहं वज्रोरसं घृतं ।
चूर्णं भूमन्दरा शाखा दन्तनखं करोति वै ॥
मनःशिला प्रयङ्गुश्च रोचना नागकेसरं ।
नेत्राञ्जनसमायुक्तं सर्वसत्त्ववशंकरं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP