१२ - १-६२ - अस्ति अप्रयुक्तः ।

१२ - २-६२ - सन्ति वै शब्दाः अप्रयुक्ताः ।

१२ - ३-६२ - तत् यथा ऊष तेर चक्र पेच इति ।

१२ - ४-६२ - किम् अतः यत् सन्ति अप्रयुक्ताः ।

१२ - ५-६२ - प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति ।

१२ - ६-६२ - ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः ।

१२ - ७-६२ - इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति ।

१२ - ८-६२ - यदि सन्ति न अप्रयुक्ताः ।

१२ - ९-६२ - अथ अप्रयुक्ताः न सन्ति ।

१२ - १०-६२ - सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् ।

१२ - ११-६२ - प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति ।

१२ - १२-६२ - कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् ।

१२ - १३-६२ - न एतत् विप्रतिषिद्धम् ।

१२ - १४-६२ - सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते ।

१२ - १५-६२ - अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति ।

१२ - १६-६२ - यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति ।

१२ - १७-६२ - न ब्रूमः अस्माभिः अप्रयुक्ताः इति ।

१२ - १८-६२ - किम् तर्हि ।

१२ - १९-६२ - लोके अप्रयुक्ताः इति ।

१२ - २०-६२ - ननु च भवान् अपि अभ्यन्तरः लोके ।

१२ - २१-६२ - अभ्यन्तरः अहम् लोके न तु अहम् लोकः ।

१२ - २२-६२ - अस्ति अप्रयुक्तः इति चेत् न अर्थे शब्दप्रयोगात् ।

१२ - २३-६२ - अस्ति अप्रयुक्तः इति चेत् तत् न ।

१२ - २४-६२ - किम् कारणम् ।

१२ - २५-६२ - अर्थे शब्दप्रयोगात् ।

१२ - २६-६२ - अर्थे शब्दाः प्रयुज्यन्ते ।

१२ - २७-६२ - सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते ।

१२ - २८-६२ - अप्रयोगः प्रयोगान्यत्वात् ।

१२ - २९-६२ - अप्रयोगः खलु एषां शब्दानाम् न्याय्यः ।

१२ - ३०-६२ - कुतः ।

१२ - ३१-६२ - प्रयोगान्यत्वात् ।

१२ - ३२-६२ - यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते ।

१२ - ३३-६२ - तत् यथा ।

१२ - ३४-६२ - ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः ।

१२ - ३५-६२ - तेर इति अस्य अर्थे किम् यूयम् तीर्णाः ।

१२ - ३६-६२ - चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः ।

१२ - ३७-६२ - पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति ।

१२ - ३८-६२ - अप्रयुक्ते दीर्घसत्त्रवत् ।

१२ - ३९-६२ - यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः ।

१२ - ४०-६२ - तत् यथा ।

१२ - ४१-६२ - दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च ।

१२ - ४२-६२ - न च अद्यत्वे कः चित् अपि व्यवहरति ।

१२ - ४३-६२ - केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते ।

१२ - ४४-६२ - सर्वे देशान्तरे ।

१२ - ४५-६२ - सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते ।

१२ - ४६-६२ - न च एते उपलभ्यन्ते ।

१२ - ४७-६२ - उपलब्धौ यत्नः क्रियताम् ।

१२ - ४८-६२ - महान् हि शब्दस्य प्रयोगविषयः ।

१२ - ४९-६२ - सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः ।

१२ - ५०-६२ - एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् ।

१२ - ५१-६२ - एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते ।

१२ - ५२-६२ - तत् यथा ।

१२ - ५३-६२ - शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति ।

१२ - ५४-६२ - विकारे एनम् आर्याः भाषन्ते शवः इति ।

१२ - ५५-६२ - हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते ।

१२ - ५६-६२ - दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु ।

१२ - ५७-६२ - ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते ।

१२ - ५८-६२ - क्व ।

१२ - ५९-६२ - वेदे ।

१२ - ६०-६२ - यत् वः रेवतीः रेवत्यम् तत् ऊष ।

१२ - ६१-६२ - यत् मे नरः श्रुत्यम् ब्रह्म चक्र ।

१२ - ६२-६२ - यत्र नः चक्र जरसम् तनुनाम् इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP