११ - १-३५ - यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते ।

११ - २-३५ - लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।

११ - ३-३५ - लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ।

११ - ४-३५ - किम् इदम् धर्मनियमः इति ।

११ - ५-३५ - धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः ।

११ - ६-३५ - यथा लौकिकवैदिकेषु ।

११ - ७-३५ - प्रियतद्धिताः दाक्षिणात्याः ।

११ - ८-३५ - यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते ।

११ - ९-३५ - अथ वा युक्तः एव तद्धितार्थः ।

११ - १०-३५ - यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

११ - ११-३५ - लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते ।

११ - १२-३५ - भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते ।

११ - १३-३५ - शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् ।

११ - १४-३५ - तत्र नियमः क्रियते ।

११ - १५-३५ - इदम् भक्ष्यम् ।

११ - १६-३५ - इदम् अभक्ष्यम् इति ।

११ - १७-३५ - तथा खेदात् स्त्रीषु प्रवृत्तिः भवति ।

११ - १८-३५ - समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च ।

११ - १९-३५ - तत्र नियमः क्रियते ॒ इयम् गम्या इयम् अगम्या इति ।

११ - २०-३५ - वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते ।

११ - २१-३५ - व्रतम् च नाम अभ्यवहारार्थम् उपादीयते ।

११ - २२-३५ - शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् ।

११ - २३-३५ - तत्र नियमः क्रियते ।

११ - २४-३५ - तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते ।

११ - २५-३५ - यूपः च नाम पश्वनुबन्धार्थम् उपादीयते ।

११ - २६-३५ - शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् ।

११ - २७-३५ - तत्र नियमः क्रियते ।

११ - २८-३५ - तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते ।

११ - २९-३५ - भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति ।

११ - ३०-३५ - अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति ।

११ - ३१-३५ - तत्र नियमः क्रियते ।

११ - ३२-३५ - एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

११ - ३३-३५ - एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते ।

११ - ३४-३५ - शब्देन एव अर्थः अभिधेयः न अपशब्देन इति ।

११ - ३५-३५ - एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP