९ - १-४ - किम् पुनः नित्यः शब्दः आहोस्वित् कार्यः ।

९ - २-४ - सङ्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति ।

९ - ३-४ - तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि ।

९ - ४-४ - तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP