१ - १-१० - अथ शब्दानुशासनम् ।

१ - २-१० - अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते ।

१ - ३-१० - शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् ।

१ - ४-१० - केषाम् शब्दानाम् ।

१ - ५-१० - लौकिकानाम् वैदिकानाम् च ।

१ - ६-१० - तत्र लौकिकाः तावत् ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति ।

१ - ७-१० - वैदिकाः खलु अपि ॒ शम् नः देवीः अभिष्टये ।

१ - ८-१० - इषे त्वा ऊर्जे त्वा ।

१ - ९-१० - अग्निम् ईल्̥ए पुरोहितम् ।

१ - १०-१० - अग्ने अयाहि वीतये इति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP