संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल १०| सूक्तं ९४ मण्डल १० सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ सूक्तं ११५ सूक्तं ११६ सूक्तं ११७ सूक्तं ११८ सूक्तं ११९ सूक्तं १२० सूक्तं १२१ सूक्तं १२२ सूक्तं १२३ सूक्तं १२४ सूक्तं १२५ सूक्तं १२६ सूक्तं १२७ सूक्तं १२८ सूक्तं १२९ सूक्तं १३० सूक्तं १३१ सूक्तं १३२ सूक्तं १३३ सूक्तं १३४ सूक्तं १३५ सूक्तं १३६ सूक्तं १३७ सूक्तं १३८ सूक्तं १३९ सूक्तं १४० सूक्तं १४१ सूक्तं १४२ सूक्तं १४३ सूक्तं १४४ सूक्तं १४५ सूक्तं १४६ सूक्तं १४७ सूक्तं १४८ सूक्तं १४९ सूक्तं १५० सूक्तं १५१ सूक्तं १५२ सूक्तं १५३ सूक्तं १५४ सूक्तं १५५ सूक्तं १५६ सूक्तं १५७ सूक्तं १५८ सूक्तं १५९ सूक्तं १६० सूक्तं १६१ सूक्तं १६२ सूक्तं १६३ सूक्तं १६४ सूक्तं १६५ सूक्तं १६६ सूक्तं १६७ सूक्तं १६८ सूक्तं १६९ सूक्तं १७० सूक्तं १७१ सूक्तं १७२ सूक्तं १७३ सूक्तं १७४ सूक्तं १७५ सूक्तं १७६ सूक्तं १७७ सूक्तं १७८ सूक्तं १७९ सूक्तं १८० सूक्तं १८१ सूक्तं १८२ सूक्तं १८३ सूक्तं १८४ सूक्तं १८५ सूक्तं १८६ सूक्तं १८७ सूक्तं १८८ सूक्तं १८९ सूक्तं १९० सूक्तं १९१ मण्डल १० - सूक्तं ९४ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ९४ Translation - भाषांतर प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥१॥एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः ।विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥२॥एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि ।वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥३॥बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥४॥सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥५॥उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥६॥दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥७॥ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥८॥ते सोमादो हरी इन्द्रस्य निंसतेऽंशुं दुहन्तो अध्यासते गवि ।तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥९॥वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः ।रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥१०॥तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥११॥ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥१२॥तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥१३॥सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः ।वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP