श्रीगुरूचरित्र - अध्याय २१

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ साधूदितंचरित्रंभोप्रभोर्धन्यंदिनंत्विदं ॥ क्षणमात्रोपिकालोद्यनातीतस्तत्कथामृते ॥१॥

सिद्वउवाच ॥ तन्तुकोनामभक्तोभृत्रियामंभगवत्प्रियः ॥ संसारयात्रांनिस्तीर्ययाममात्रंतमाभजत् ॥२॥

तद्वंधुताकदाचित्तंश्रीशैलंगन्तुमाह्रयत् ॥ सप्राहमेमठःशैलःश्रीगुरुर्मल्लिकार्जुनः ॥३॥

सातंनिषिध्यमूर्खोयमितिमत्वाययौनगम् ॥ कुतोनेतोसीत्यजेनपृष्टोपिप्राहपूर्ववत् ॥४॥

ततोमाघेल्पकालेनशिवरात्रिरुपस्थिता ॥ मध्याह्रेतद्दिनेजस्तंप्राहशैलोत्सवोद्यसन् ॥५॥

तन्तुकउवाच ॥ त्वत्पादाब्जोत्सवान्मन्येक्कापिनास्त्यधिकोत्सवः ॥ इदंप्रत्यक्षमज्ञायमुधामुग्धाभ्रमंतिकौ ॥६॥

तच्छुत्वाप्राहभगवान्माब्रूहीदंजगत्प्रभुः ॥ सर्वत्रावस्थितोप्येषसत्क्षेत्रमहिमावरः ॥७॥

महातपस्विभिःक्षेत्रंपवित्रीकृतमस्तितत् ॥ परमात्मातत्प्रभावात्तत्रजागर्त्यनारतं ॥८॥

अतस्तत्रैवभजतांकार्यसिद्विर्भवत्यरं ॥ महातपस्विनोधन्याःस्वयंमुक्ताअपीरान् ॥९॥

मोचयंतिस्वतपसाजन्मसंसारबंधनात् ॥ लोकोद्वृत्यैप्रजायंतेसत्तपस्विविभूतयः ॥१०॥

तत्संचारस्थलरजःसंस्पर्शोपुत्रमुक्तये ॥ अतस्तत्सेवितक्षेत्रेलोकोयास्यतिसादरम् ॥११॥

एह्रद्ययोगगत्याद्रिंगत्वातेदर्शयामितत् ॥ इत्युत्त्कापादुकेदिव्येधारयित्वाद्दढंद्दशौ ॥१२॥

निमीलयित्वाश्रीशैलंसहतेनययौक्षणात् ॥ प्राहोन्मील्यद्दशौपश्यश्रीशैलममुमित्यजः ॥१३॥

सोप्युन्मीलितदृग्दृष्टाश्रीगिरिंतदनुज्ञया ॥ क्षौरस्त्रानादिकृत्वागाद्दष्टुंश्रीमल्लिकार्जुनं ॥१४॥

यांतंस्वकःप्रेक्षतमाहनोनुयातोसिकस्मात्रयुतिंकरोषि ॥ अद्यक्षणाच्छ्रीगुरुणाह्रतोस्मीत्युक्तोपितेनोक्तममंस्तमिथ्या ॥१५॥

तस्मैयथास्वंसनिवेद्यभक्तोगुर्वघ्रिपद्मद्वयएकतानः ॥ प्रासादमेत्यांतरनेकलोकव्याप्तंविवेशेश्वरदर्शनाय ॥१६॥

तत्रोपविष्टंगुरुमर्चयन्तिसर्वेपिकश्वित्रहितत्रदेवः ॥ इत्थंविलोक्यापिगुरुंप्रपूज्यपुनर्गुरुंप्राप्यतदुक्तवान्त्सः ॥१७॥

अत्रत्वमेवासिकुतोज्ञलोकाआयांतिहित्वानिकटस्थितंत्वां ॥ व्याप्याखिलंत्वांपरिपूर्णविश्वंशांगुलंतिष्ठसिवक्तिवेदः ॥१८॥

श्रीगुरुरुवाच ॥ एकःपरात्माभजतांतथापिस्थानप्रभावःप्रियभिन्नएव ॥ स्थानंत्विदंसर्वजनाश्रयंसन्मुक्तिप्रदंश्रृण्विहपूर्ववृत्तं ॥१९॥

विमर्षणोनामनृपःकिरातदेशेकृतीक्षात्रवृषप्रवीणः ॥ द्विजातिभक्तोपिचभूतमात्रहितेरतःसाधजनानुयायी ॥२०॥

स्त्रीलंपटःप्राग्गुणतोनिषिद्वभुक्शैवोत्तमःशड्र .ररुपचिंतकः ॥ तंप्राहसाध्वीमहिषीकथंशिवेभक्तिर्दृढाधर्मविरुचेष्टते ॥२१॥

राजोवाच ॥ पंपापुरेश्वाभवमाद्यजन्यामुच्छिष्टमत्तुंशिवसद्मयातं ॥ हन्युर्जनाद्वारिमृतिक्षणेजोदृष्टोर्चितःप्रोज्वलिताश्वदीपाः ॥२२॥

प्रदक्षिणंतंहिपरीत्यशैवेदिनेमृतस्तेननृपोत्रशैवः ॥ येदुर्गुणास्तेश्वनिसर्गजोत्थाःस्युःपूर्वसंस्कृत्यनुगोहिजीवः ॥२३॥

प्राड .मेजनिःक्केतितयाहपृष्टःप्रात्त्कांकपोतींसतिचंचुमांसां ॥ चिल्लोहनच्छ्रीमदगेशिवाग्रेप्राणाप्रणान्मेमहिषीहजाता ॥२४॥

क्केतोभवान्यास्यसिचाप्यहक्कंशंसेतिपृष्टःसतुसिंधुदेशे ॥ राजाभविष्याम्यपिसृंजयोत्थामत्स्त्रीत्वमग्रेपिकलिंगजात्वं ॥२५॥

सौराष्ट्रकेहंखलुमागधीत्वंगन्धारजावन्तिदशार्णजौच ॥ नृपोप्यनन्तोपिययातिजात्वंपांड्योहमग्रेपिविदर्भजात्वं ॥२६॥

स्मरोपमोधीगुणशीलशाल्यहंवृत्त्वातदात्वांरतिभांस्वयंवरे ॥ त्वयासहेष्ट्रापुरुदक्षिणान्मखान्संम्राट्तयाप्राप्यसुतान्त्सुभोगयुक् ॥२७॥

लब्ध्वात्मतत्वंघटजाच्चजीवन्मुक्तोभविष्यामिसहतत्वयैवं ॥ राड्दंतपतीवैप्रतिजन्मभूत्वामुक्तोभविष्यावइतिह्यवोचत् ॥२८॥

शंभोःपुरःसाहजिकासुदानादेवंतिरश्वोपिगतिस्तुलोकाः ॥ बुध्द्वेदमायांत्पपिदेवतातुस्थलानुमानात्खलुजागरुका ॥२९॥

इत्युत्त्काधारयित्वेशःपादुकेसड्र .मंक्षणात् ॥ तमानीयेरयद्वामंप्रह्रष्टःप्रयथौसतु ॥३०॥

तत्रत्याःसंगमेद्दष्ट्रागुरुंखिन्नाअवेक्ष्यतं ॥ आयांतमब्रुवन्यातःकस्मात्क्षौरंकृतंत्वया ॥३१॥

सप्राहमांक्षणात्रीत्वाश्रीशैलंभोयथाविधि ॥ क्षेत्राचारंकारयित्वासंप्रत्यत्रानयत्प्रभुः ॥३२॥

तच्छुत्वात्रैषमध्यान्हेद्दष्टोब्रूतेमृषेतिते ॥ मत्वैत्यसंगमेतत्रनिशिसर्वउपोषिताः ॥३३॥

चर्कुर्जागरणंशैवनामोच्चारणपूर्वकं ॥ ततःशैलाज्जनःप्राप्तःपक्षात्सप्राहविस्मितः ॥३४॥

श्रीशैलेयंशिवद्वारितंतुकःसकृदीक्षितः ॥ तदासप्रत्ययाःसर्वेननंदुर्विस्मिताभृशम् ॥३५॥

सद्रुरोःसेवयाबाढंकर्मबंधंनिहत्यसः ॥ सिषेवेपरमानंदयत्रनोद्वंद्वसाध्वसं ॥३६॥

एकैकयापिभक्यैवंमुक्ताःकतिनवेदतान् ॥ कवीशिष्यावभूतांतौमुक्तौश्रीगुरुकीर्तनात् ॥३७॥

गुरुलीलामयास्ताभ्यांप्रभूताग्रथिताःकथाः ॥ तल्लीलावक्तिकःकार्त्स्न्याद्यत्रवेदोपिशड्रि .तः ॥३८॥

नामधारकउवाच ॥ कौशिष्यौसद्रुरोर्जातौतन्मेकथयसादरं ॥ वक्ताहिश्रोतृपृच्छाशीःस्मृतिमेतियतःकथा ॥३९॥

सिद्वउवाच ॥ नंदिशर्माद्विजःकश्वित्कुष्ठार्तस्तुलजापुरी ॥ त्र्यब्दंतेपेतपःस्वप्रेदेव्योक्तंगच्छचेश्वरी ॥४०॥

सचंदलेश्वरींप्राप्यसप्तमासंतपोतपत् ॥ तयाप्युक्तंयतिंगच्छस्थिंतभीमामरायुतौ ॥४१॥

सप्राहतांगच्छमर्त्यमितिवक्तुंनलज्जसे ॥ परीक्षितंतऐश्वर्यमियत्कष्टंकुतोर्पितं ॥४२॥

इत्युत्त्कासतपस्तेपेभक्तैर्देव्यासहापितः ॥ यद्वव्यंतद्ववत्वेवकष्टमेतावदर्जितं ॥४३॥

देव्याज्ञयातथैवाल्पंसहभोग्यमितिद्विजः ॥ मत्वास्वगतमानम्यदेवींभुक्तोययौयतिं ॥४४॥

गंधर्वपुरमासाद्यसयतिःक्केत्यपृच्छत ॥ पापंमत्वार्जुनाभंतंकुष्ठिनंनोत्तरदंदुः ॥४५॥

तंकश्विदाहस्त्रात्वारंशिवरात्रिव्रतस्यच ॥ पारणायैमठेदेवआयास्यत्यत्रतिष्ठभोः ॥४६॥

अत्रांतरेप्रभुःप्रापमठंभक्तास्तमब्रुवन् ॥ द्विजोर्जुनश्वेतदेहइदानींकश्विदागतः ॥४७॥

विश्वसाक्षीतमाहूयप्राहहित्वामरात्ररं ॥ आयातोसिकुतोर्हःकिंदोषोत्थस्थास्नुरुघतौ ॥४८॥

तच्छुत्वामत्कृतंज्ञातमनेनैषनमानुषः ॥ प्रत्यक्षःपरमात्मेतिमत्वोचेतंक्षमाप्यसः ॥४९॥

मूढोहंकुत्सितमतिःपापात्मापापसंभवः ॥ शरण्यंत्वांप्रपत्रोस्मिदयाब्धिंभक्तवत्सलं ॥५०॥

मयिकुष्ठंसमुत्पत्रंविवाहोर्ध्वतदैवतु ॥ पितृदारैरपिपरित्यक्तंमांकोपिनेक्षते ॥५१॥

नांगीकुर्वंत्यपिसुराभात्यतोपिमृतिर्वरं ॥ परात्मनात्वयानोचेत्स्वीकृतोत्रजहाम्यसून् ॥५२॥

श्रीगुरुरुवाच ॥ माभीःपापोत्थरोगोयमियत्कालमननेतु ॥ भुक्तंपापमतोभक्तिर्मयिजाताचलमला ॥५३॥

अत्रास्तेसंगमेतीर्थराजोघौघविनाशनः ॥ तत्रस्त्राहीतिसंभाष्यसोमनाथमथाब्रवीत् ॥५४॥

विधिवत्कारयित्वाषट्कूलतीर्थेसचैलकं ॥ अश्वत्थमर्चयित्वाद्राक्सोमनाथामुमानय ॥५५॥

सोप्युक्तवत्कारयित्वातमानयिगुरोःपदे ॥ उपानयत्तमाहेशःपश्योत्तिष्ठाखिलंवपुः ॥५६॥

स्वर्णीभूतंसतुस्वांगमुत्थायोद्वीक्ष्यविस्मितः ॥ किंचित्कुष्ठांकिताष्ठीवद्रुरुंप्रांजलिरब्रवीत् ॥५७॥

भगवन्किंकृतंत्वेतत्कुष्ठंशिष्टंकुतोल्पकं ॥ तच्छुत्वासस्मितंप्राहत्वत्संशयफलंत्विदं ॥५८॥

इत्याश्राव्यगुरोर्वाक्यंप्रणिपत्याब्रवीद्वचः ॥ सुधाप्यंबुधियापीतामृतिंनयतिकिंदवः ॥५९॥

स्पृष्टावित्वाद्दहत्यल्पंस्वभावंपरिह्रत्यकिं ॥ हरेस्वभावःपूर्णत्वंतवानेनैतिकिंवद ॥६०॥

श्रीगुरुरुवाच ॥ यद्वावोयाद्दशःक्कापिनान्यथास्यात्स्वदोषतः ॥ ग्रहीतुर्भात्यन्यथार्केजन्मांधस्येवशून्यता ॥६१॥

मर्त्येनममकिंभूयादितिशंकोदितात्वयि ॥ तत्फलंत्विदमस्त्येकःप्रतीकरोत्रतंकुरु ॥६२॥

श्रुतिबृंहितयासिद्येत्पुरुष्टुत्यात्वमर्त्यता ॥ भविष्यत्यनयाशुद्विस्त्वंकृतार्थोभविष्यसि ॥६३॥

तच्छुत्वादीनवाग्लोलत्सर्वापद्यनआहतं ॥ स्वामिन्त्सर्वांतरस्थत्वंकिंवाच्यंतेग्रतःप्रभो ॥६४॥

लिपिमप्यक्षमोज्ञातुंकथंस्तौमिपुरुष्टुत ॥ अन्यत्किमपिकर्तुंमांयथास्वंविनियोजय ॥६५॥

प्रभुःप्राहसकृद्वक्रात्रिर्गतंनपुनर्वचः ॥ ममांतःप्रविशत्येवदंतावलरदोपमं ॥६६॥

उक्तमेवत्वयाकार्यमित्युत्त्काभस्ममंत्रितं ॥ प्रक्षिप्यतन्मुखेप्रहस्तुहिनानाविधोक्तिभिः ॥६७॥

सोपिगीष्पतिवद्वूत्वातंस्तोतुमुपचक्रमे ॥ प्रेमगौरवनम्रांगोहर्षगद्वदयागिरा ॥६८॥

साक्षात्तत्वमसीशत्वंकर्ताभर्ताव्ययोध्रुवः ॥ त्वंसर्वखल्विदंब्रह्यास्यात्मासाक्षीजगन्मयः ॥६९॥

धियागुणैस्त्रिधाभूतात्स्वभेदात्सत्वलक्षाणत् ॥ भूतान्युद्वाव्यसर्वात्मन्विश्वंसृष्टंचराचरं ॥७०॥

मायामयंह्रस्वतंत्रवित्पात्रंकल्पितोत्रना ॥ सोपित्वन्माययाभ्रांतोभूत्वासंकल्पवानसदा ॥७१॥

यात्यधोविस्मृतात्मासत्कार्मायत्तोवियोनिषु ॥ भ्रमतेभुक्तनिरयःकल्पेपिवासनाह्रदा ॥७२॥

स्थित्वोद्ववतिकल्पादौप्राग्वत्सत्कर्मवानपि ॥ गत्वोर्ध्वपततिक्षीणपुण्योधश्चंद्रमंडले ॥७३॥

ततोप्योषधिगोभूत्वापुंसिरेतस्ततोप्यसौ ॥ स्त्रीपुंयोगाच्छुक्ररक्तमयोगर्भत्वमेत्यहो ॥७४॥

कललंप्राक्पंचरात्राद्वुद्वुदःसप्तरात्रतः ॥ पेशीपक्षादर्बुदोथभवतिस्वस्थितोघनः ॥७५॥

मासाक्रूरःशिरोद्वभ्यांग्रीवाद्यंगानिचत्रिभिः ॥ चतुर्भिस्त्वग्रोमनखाःपंचभिःषड्भिरप्यथा ॥७६॥

नासास्याक्ष्यादिरंध्राणिसप्तभिश्चलनंचधीः ॥ अष्टभिर्नवभिःपूर्णोदेहीभूत्वेश्वरंजगौ ॥७७॥

जातोमृतःशश्वदहंवियोनीर्मयोषिताभक्तिपराड् .मुखेन ॥ आवाड् .मुखंदेवजरायुवीतंमामुद्वरत्रस्तमितोभजेत्वां ॥७८॥

एवंस्तुत्वासूतिवायुत्यक्तोविस्मृतलब्धधीः ॥ रोरुयतिजनुर्लब्ध्वामोहितोमाययेशते ॥७९॥

अनभिप्रेतमापत्रआसनोत्थानचेष्टने ॥ पराधीनतयाभुंक्तेसव्यथांवक्तुमक्षमः ॥८०॥

ततोपिक्रीडनासक्तोवयस्यरैज्ञभावगः ॥ तारुण्येविषयासक्तोमत्तोदुर्जनसंगतः ॥८१॥

देवमायांस्त्रियंप्रेक्ष्यतद्वावैरजितेंद्रियः ॥ भोगोत्सुकःखलोज्ञातकार्याकार्योदुरध्वगः ॥८२॥

वार्धक्येस्वजनत्रस्तोरुग्णोस्वस्थोजराकृशः ॥ श्वासकासकफाविष्टःसंभवत्यजितेंद्रियः ॥८३॥

शतायुरपिरात्र्यार्धह्रतंशिष्टमपीद्दशं ॥ कथंकारंनृजन्मापिश्रेष्ठंभक्त्यानिवात्वयि ॥८४॥

तत्साफल्यंनवविधत्वद्वक्त्यासक्तसंगीतः ॥ त्वयिभक्तिःसाधनेद्वेत्वांयाचेभक्तवत्सल ॥८५॥

भोजनात्रावतीर्णोयंसद्वर्मत्राणकारणः ॥ परमात्मापरंब्रह्यलीलाधाम्रैषनोनरः ॥८६॥

सेव्यताममृतत्वाययोगैर्वाश्रवणादिना ॥ भजतोनुभजत्येषभगवान्भक्तिभावनः ॥८७॥

यथातृणौघोग्निस्पर्शाद्वस्मसाज्जायतेतथा ॥ निःशेषाघंकृपांशेननिर्दग्धंमेमुनातथा ॥८८॥

भगवन्कतितेवाच्यावाड् .मनो‍ऽविषयागुणाः ॥ श्रुत्यानेतीतिसिद्वेपिश्रद्वावद्योगिगोचर ॥८९॥

इत्यादीनाबहुःस्तुत्वापदोःप्रणिपपातसः ॥ शिष्टंकुष्ठंतदानष्टंविशिष्टेष्टसुतुष्टितः ॥९०॥

तत्रैवस्थापयामासतंदत्वेष्टंवरंप्रभुः ॥ सोप्यानीयवधूंस्थित्वाब्यरचद्विविधाःकथाः ॥९१॥

कवितांप्रसृतांलोकेतस्यज्ञात्वानृकेसरी ॥ कश्वित्कविरमंस्तेयंगर्ह्योदारापिनृस्तुतिः ॥९२॥

तद्वामेकेनचित्नीतोगुरुस्तस्मैव्यदर्शयत् ॥ उपास्यकल्लेशलिंगस्थंस्वंरुपंह्रदर्चने ॥९३॥

पंचभिस्तंनवैश्लोकैर्नित्यवन्मानसार्चने ॥ स्तुवंतंश्रीगुरुःप्राहक्कास्तेकलेश्वरोवद ॥९४॥

तच्छुत्वासतदाध्यानंविसृज्यभगवान्त्स्वयं ॥ नृरुपेनावतीर्णोयमितिमत्वान्वगाद्रुरुं ॥९५॥

नृकेसरिर्गुरुंप्राप्यरचितैःपंचभिःशुभैः ॥ श्लोकैतुष्टावतंप्राहहित्वेशंस्तौषिकिन्नरं ॥९६॥

नरकेस -युवाच ॥ भवान्मयाज्ञभावेनमानुषोलौकितोमतः ॥ कृपयापस्यमेऽज्ञानंसत्वंरुपंप्रदर्शितं ॥९७॥

तेननष्टोद्यमेमोहस्त्वत्प्रसादाज्जनार्दन ॥ प्राक्पुण्यंफलितंमेदःशिष्यालौमांनियोजय ॥९८॥

भगवानपिसुप्रीतस्तस्मैदत्वांशुकंवरं ॥ प्राहकल्लैश्वरंविप्रभजतत्रपिमत्स्थितिः ॥९९॥

सप्राहभगवन्तेदःप्रत्यक्षंरुपमुत्तमं ॥ हित्वोत्सहेनगंतुंमांस्वपादाब्जेस्थिरीकुरु ॥१००॥

मद्वाम्न्याप्तोस्यनायासाद्वगवन्भक्तकामधुक् ॥ दयाब्धेमाकुरुपेक्षांदयनीयतमस्यमे ॥१०१॥

इत्युत्त्कासपपाताग्रेतमाश्वास्यदयानिधिः ॥ शिष्यत्वेनोररीकृत्यस्वात्मसौख्यमुपादिशत् ॥१०२॥

एवंभूत्वाकवीद्वौतौसंग्रथ्यहरिसत्कथाः ॥ तत्कीर्तनाच्छ्रद्वयात्रकृतकृत्यौबभूवतुः ॥१०३॥

इतिश्रीगुरुचरितेभक्तियोगेभक्तिवर्णनंनामतृतीयोध्यायः ॥ आदितःएकविंशोध्यायः ॥२१॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP