श्रीगुरूचरित्र - अध्याय ४

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


श्र्यायुःकीर्त्यृद्विहेतुर्नान्रर्थसक्तोन्यथाभवान् ॥ कल्पःस्वगोज्ञोप्यकर्तांकुतोत्रातृट्समुत्विति ॥१॥

श्रीदत्तोयदुनापृष्टस्तंपूंसांश्रेयसेऽब्रवीज् ॥ परंघ्युपाश्रितगुरुशिक्षितज्ञानमात्मनः ॥२॥

नदैवानुगभूतार्तःक्ष्मेवधीरःसृतेस्श्चलेत् ॥ सदापरार्थोद्ववेहोनगाच्छिक्षेत्परात्मतां ॥३॥

प्राणवृत्याक्षिप्तह्रद्वाग्विद्रृत्तुष्येत्रगोप्रियैः ॥ तदुग्दोषगुणास्पृग्विधर्मासक्तश्वदेहगः ॥४॥

गुणाश्रयोगुणैरुर्युज्येत्रगंधैर्वायुवत्स्वद्दक् ॥ कालोत्थगुणतेजोब्भूमयभावास्पृगित्पुमान् ॥५॥

वायूत्थाद्वास्पृक्खवच्चांतस्थेनाभिदसंगती ॥ भाव्येसर्वान्वयव्याप्त्याब्रह्यात्मत्वात्ततात्मनः ॥६॥

रस्यःस्निग्धःप्रकृत्याच्छोज्ञोंब्वद्वाम्रापुनातिनृन् ॥ छत्रःस्पष्टोपिकाम्यर्च्यःप्रागुदग्दात्रघंदहन् ॥७॥

क्कापिभुंक्तेतपस्तेजजोदीप्तोक्षोभ्योपरिग्रहः ॥ मलास्पृक्सर्वभक्षोपिज्ञोग्निवर्च्चेधसीयते ॥८॥

तत्तद्रूपःस्वमायोत्थोच्चासत्स्थेशोग्रिहेतिवत् ॥ कालात्रित्येपिद्दश्येतेनात्मभूतोद्ववक्षती ॥९॥

देहःकलावद्विकारीकालेनात्माब्जवदध्रुवः ॥ भात्यात्मातत्स्थवद्यक्तौनस्वस्थोबुध्यतेर्कवत् ॥१०॥

स्थूलबुद्यार्कवद्वोभिर्गायथास्वंगुणैर्गुणान् ॥ आदत्तेविसृजत्यत्रसदायोगीनयुज्यते ॥११॥

नातिस्नेहप्रसंगाक्तोनश्येद्दीनःकपोतवत् ॥ कश्वित्कपोतःकपोतीक्रीडादौचेरतुर्वने ॥१२॥

प्रेम्णाऽशंकंमिथोबद्वध्यक्ष्यंगौपातिसश्रमात् ॥ तर्पयंतींसासूतार्भांस्तांस्तौपुपुषतुर्मुदा ॥१३॥

कदाचिल्लुब्धकोनीडाद्वहिःस्थांस्तात्र्छिचाददे ॥ क्रोशंतींपतितांदुःखात्तांतंचापस्मृतिंतथा ॥१४॥

द्वंद्वरामःप्रियाऽशांतोगृहासक्तोविवन्नरः ॥ कांतापावृतमुक्तिद्वार्नृजन्मच्युतएवसः ॥१५॥

क्काप्यस्त्यैंद्रियसौख्यंतत्रैच्छेदाजगरोकियः ॥ यद्दच्छयाप्तंमहांतंग्रासंवाल्पंरसारसम् ॥१६॥

भेक्षेच्चेत्राप्तोनशनोदैवभुक्सर्पवत्स्वपन् ॥ विनिद्रोक्रियबल्यंगधृग्गोमानपिनेहते ॥१७॥

पूर्णोहीनोप्यजपरोनसर्पतिनशुष्यति ॥ ज्ञोब्धिवत्सिंधुभिर्निम्रोनंतपारोदुरत्ययः ॥१८॥

सदाऽक्षोभ्योदुर्विगाह्यःप्रसन्नस्तिमिताब्धिवत् ॥ नावशोग्रौविवत्रश्येत्स्त्रीलीलारुपमोहतः ॥१९॥

गृण्हीयात्सर्वतःसारंरमेत्रैकत्रचाल्पभुक् ॥ संग्रहेनाशबीजेपिमधुकृद्वन्मुनिःसदा ॥२०॥

बध्येतनांगनास्पर्शाच्छूरैर्हन्येतवेभवत् ॥ अन्योऽकात्संचितंलुब्धैर्नभुक्तंनार्पितंधनं ॥२१॥

भुंक्तेऽकार्जितगृहात्रंप्रारिभक्षुर्मधुहेवच ॥ नाबध्येतैणवद्वीतान्नृत्याद्वाप्यृष्यश्रृंगवत् ॥२२॥

प्रमाथिजिव्हयानैतिबडिशैर्मस्त्यवल्लयं ॥ जय्याल्पभुज्यासाऽसक्त्यांजितंसर्वंजितेरसे ॥२३॥

वेश्यैकार्थदकांताशाध्वस्तनिद्रासुखावहं ॥ चिंताहेतुंहिनिर्वेदंगत्वात्मस्थंरतार्थदं ॥२४॥

रामंहित्वाकुवृत्यान्यंभीशुद्मोहदमधुवम् ॥ कांक्षेधिद्मात्मनात्मानंरमेक्रीत्वामुनेतिसा ॥२५॥

मत्वातथाभूध्याशाकंनैराश्यंपरमंसुखं ॥ परिग्रहोकायतज्ञ्ज्ञोऽस्वोप्यनंतसुखायते ॥२६॥

सामिषंकुररंहेंतिशूरोतोव्यामिषःसुखी ॥ मानावमानचिंतोनःस्वक्रीडःस्वरतिःसुखी ॥२७॥

बालवद्विजडोज्ञोर्भश्वात्मानंदोगुणातिगः ॥ भंत्त्कैकंमहारावान्रणंतौद्वौकुमार्यपि ॥२८॥

पाण्योर्धृत्वैकैकशंखंरहःकृत्येलभत्सुखं ॥ कलिर्भूम्रिद्वयोर्वार्ताह्येकस्तच्छंखवच्चरेत् ॥२९॥

एकचार्यप्रमत्तोल्पवाग्गुहास्थोगृहोमुनिः ॥ एकोहिवद्रत्यलक्ष्योगृहारंभोध्रुवात्मनः ॥३०॥

विफलोकायसर्पोन्यकृतधाम्न्येधतेसुखं ॥ जितश्वासासनेनेशेवैराग्याभ्यासबद्वह्रत् ॥३१॥

संयुक्तंवासनांमुक्तासत्ववृध्यैत्यनिंधनम् ॥ निर्वाणंवेत्यतोनांतर्बहिस्थंमुनिरात्मद्दक् ॥३२॥

यथेष्टितात्मेषुकृत्रोवेदेनंयांतमग्रतः ॥ प्रेम्णाप्यचलह्रद्यानाद्विष्णोः सारुप्यमेतिना ॥३३॥

प्राग्रूपमुत्सृजन्पेशस्कृद्यानात्कीटवद्द्रुतं ॥ यथोर्णनाभिस्ततोर्णाविहार्यंतेत्तितांतथा ॥३४॥

प्राक्खमायासृष्टमेकःसंह्रत्त्याभृत्क्षयेद्वयः ॥ शक्त्याखिलाश्रयःसर्वेट्कालेनात्मानुभावतः ॥३५॥

साम्येतसत्वादिशक्तिःप्रधानपुरुषेडजः ॥ व्युपाधिःपरमानंदोमोक्षारव्यःसपरावरः ॥३६॥

गुणात्मिकांस्वमायांस क्षोभयन्स्वानुभावतः ॥ तयासृजतिसूत्रंसात्रिगुणाशक्तिरासृजत् ॥३७॥

विश्वंयस्मिन्प्रोतमेतद्येनसंसरतेपुमान् ॥ देहात्स्तोबोधवैराग्येपारक्यात्सोद्ववक्षयात् ॥३८॥

आत्मेष्टभृत्सृष्टबीजःप्रियेच्छुर्नश्यतिद्रुवत् ॥ गावःस्वार्थेसपत्नीवत्तंलुनंतिहिदुर्लभम् ॥३९॥

मत्वाभृजन्मात्तवित्क्ष्मांचरेमुक्तोनहंकृतिः ॥ तच्छुत्वासमचित्तोभून्मुक्तसंगोयदुर्द्रुतम् ॥४०॥

कष्टसंसारादिहेतुप्राणार्थेहापनुत्तये ॥ वैराग्यतोषदमधुकृन्महाहिसुशिक्षितम् ॥४१॥

प्र -हादायाप्यात्मतत्वंप्राहेदंभगवानूपरं ॥ स्वरुपंसुखमीहोपरतिस्तनुरशाश्वतान् ॥४२॥

द्दष्ट्राभोगान्संविशन्सन्स्वेपेत्रतःपरंहितं ॥ हुनेद्विकल्पंचित्तौतांमनस्यर्थभ्रमेतुतत् ॥४३॥

वैकारिकेतंमायायांतांस्वस्मिन्विरमेत्ततः ॥ इत्युत्त्काविररामाजःप्र -हादोऽप्यभवत्तथाः ॥४४॥

देवोऽर्जुनायापियोगंप्राहाष्टांगंनिवृत्तये ॥ सद्वाच्याविद्याशबलब्रह्यातोव्यक्तकंमहत् ॥४५॥

ततस्ततोऽहंकारोस्मात्पंचतन्मात्रखाद्यतः ॥ जगत्सकार्यविकृतभूतान्यर्वात्मवर्ष्मतत् ॥४६॥

जागृतिर्गोभिरर्थाप्तिर्विश्वस्तदभिमानवान् ॥ सकार्यशुद्वभूतानिलैंगात्मात्मासभौतिकः ॥४७॥

हिरण्यगर्भःस्वप्रस्यात्करणोपरमेर्थयुक् ॥ प्राक्संस्कारोत्थानुभूतिस्तैजसोत्राभिमानवान् ॥४८॥

द्विहेत्वात्मावित्साभासाव्याकृतंज्ञानसंह्रतिः ॥ धीहेत्वात्मस्थितिःसुप्तिर्मानीप्राज्ञोऽत्रतत्परम् ॥४९॥

शुद्वादिलक्ष्मचिन्मात्रंब्रह्यवाक्येनलक्ष्यते ॥ यमादिवान्पीठवित्सुद्रुरुक्त्यापूर्यचेड्या ॥५०॥

प्राणंकुंभितमन्यातोरेचयेदन्यमन्यथा ॥ जितेप्रार्णर्थतोगाश्वमनसोपाहरेन्मनः ॥५१॥

धारयेदात्मन्यचलंविक्षिप्तंशश्वदात्मनि ॥ स्थिरीकुर्वच्छूतंध्याछूतियुक्त्यानिरासतः ॥५२॥

विजातिप्रत्ययस्यान्यप्रवाहीकरणंभजेत् ॥ गुरुक्तंषड्लिंगवित्तंतंभागत्यागलक्षितं ॥५३॥

तत्वमस्यादिवाक्यार्थंसोहमात्मेत्यभेदतः ॥ नादेयंनश्वरंचित्तंलयेसंबोधयेत्पुनः ॥५४॥

विक्षिप्तंशमयेज्जह्यात्सकषायंसमंवरं ॥ नास्वादयेद्रसंतत्रिनिःसंगःप्रज्ञयाभवेत् ॥५५॥

निवातदीपवच्चिब्रह्यात्माशून्यवृत्तिकः ॥ कृतकृत्यःक्षीणकर्माभिन्नह्रद्वंथिसंशयः ॥५६॥

प्रारब्धभोक्तात्मारामोजीवन्मुक्तोभवेद्ववम् ॥ इत्युत्त्कोपररामेशःकार्तवीर्यस्थाभजत् ॥५७॥

इतिश्रीगुरु०दत्तलीलाकथनंनामचतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP