श्रीगुरूचरित्र - अध्याय ६

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥

शैवंतत्रगणेशेनकुतोलिड्रं .प्रतिष्ठितं ॥ सज्जनाश्रयमेतत्तुकथंश्रावयमेमुने ॥१॥

सिद्वउवाच ॥ विष्णवाज्ञयागणेशेनरावणात्तंप्रतिष्ठितं ॥ शैवंलिड्रं .ततोत्रासन्देवाःसंतोप्यदःशृणु ॥२॥

भजंतींमृन्मयंलिड्रं ;कैलासाप्त्यैतुरावणः ॥ प्रसूंनिषिध्यसेशाद्रिंश्रीमानाहर्तुमाययौ ॥३॥

ह्रठात्कैलासमुद्रर्तुमुत्कमोजखिनंशिवः ॥ लोकोत्पातभियागौर्यास्तुतोऽगाधोवरोधयत् ॥४॥

सोपिमृत्यून्मुखीभूतोध्यानतुष्टेनशंभुना ॥ समुद्रृतोदशमुखस्तत्तुष्ट्यैसाध्वगायत ॥५॥

सुस्वरंसांगगाढयंमाधुर्यंवर्णमुक्तमं ॥ कालोचितंजगौगीतंततानद्वघनारयुक् ॥६॥

प्राणिमात्रमनोहारिदिव्यंगानंसशड्करः ॥ प्रीतोब्रवीत्साधुगीतंरावनेष्टंवरंवृणु ॥७॥

रावणउवाच ॥ पूर्मेन्यदुर्लभाहैमीश्रीर्दासीदैवविद्विविः ॥ मृत्युर्दासोनुगादेवास्तन्मेनक्कापिदुर्लभं ॥८॥

मात्राज्ञप्तोस्मिकैलासुमानेतुंभोत्वयान्वितं ॥ देहिमेवरणीयार्थंभगवन्वरदोसिचेत् ॥९॥

शिवउवाच ॥ कैलासेनतुकिंसाध्यंप्राणलिड्रं .ततोविकं ॥ गृहाणानेनमाद्दत्त्कंपूस्तेकैलासवद्ववेत् ॥१०॥

स्थाप्यतेयत्रतत्रैवसुस्थिरंप्रतितिष्ठति ॥ तस्मात्स्थापयपुर्येवधृत्वेदकर्ममाकुरु ॥११॥

इत्युत्त्कातत्करेलिड्रं .भक्त्याकृष्टमनाददौ ॥ रावणोप्यतिसंतुष्टोययौलड्कांखलाग्रणीः ॥१२॥

ज्ञात्वैतत्रारदोयोगीशशंसब्रह्यणेपिसः ॥ विष्णवेद्राकयोपीशंगत्वोचुःकिंकृतंत्विदं ॥१३॥

बद्वाःसर्वेमरायेनप्रसिद्वोलोककंटकः ॥ राक्षसःप्राणिमात्राशीत्वत्समःसकथंकृतः ॥१४॥

शिवउवाच ॥ भक्त्याकृष्टंमनोमेद्यतेनगानदिनाततः ॥ दत्तंलिड्रं .मयाहर्षात्सनाद्यापिपुरंगतः ॥१५॥

व्याजेनैवखलोजय्यइत्युत्त्काप्रेरयन्मुनिं ॥ विघ्रेशंचतदाविष्णुलिंगाहरणहेतवे ॥१६॥

नारदस्त्वंजसायोगीगत्वाग्रेरक्षस्रोब्रवीत् ॥ आयातोसिकृतोब्रृहिरावणद्राक्कगच्छसि ॥१७॥

रावणस्त्वब्रवीद्रह्यन्तोषयित्वाद्यशड्र .रं ॥ लब्ध्वालिंगंपुरंयास्येपश्येदंशैवमुत्तमम् ॥१८॥

तत्प्रेक्ष्योचेमुनीरक्षःशृण्वेकःसैरभाशनः ॥ मृगयायांहतोब्रह्यहरीशैर्दुर्धरोमृगः ॥१९॥

तैस्त्रीण्याप्तानिलिंगनितच्छृंगेभ्यस्तदात्मवत् ॥ मतान्यैशंत्विदंदैवाल्लब्धंसायुज्यदंविभो ॥२०॥

सोप्याहनाद्यश्रोतव्यंगन्तव्यंसत्वरंमुने ॥ क्कातीत्यसंध्यांयासीतिमुनिनोक्तउपाविशत् ॥२१॥

अत्रांतरेगणेशोपिवर्णिलिंग्याययौसतं ॥ करेकृत्वाब्रवीत्कोसिकस्यपुत्रःक्कगच्छसि ॥२२॥

सोप्याहोमाशंकरौमेपितरौदेयमस्तिते ॥ किंताभ्यांभोनचेत्पार्णिमोचयाशुबिभेम्यहं ॥२३॥

रावणोप्याहनादेयंताभ्यांलिंगंक्षणंवह ॥ हैमींमेगौरवाल्लंकांदर्शयामिसुखंवस ॥२४॥

बालेनैवोरुलिंगंनोधार्यतेपिनगम्यते ॥ लंकाघोरेत्यपिप्रोक्तेःसतमाश्वास्यतद्ददौ ॥२५॥

दत्तलिंगोब्धितीरेससांध्यांकर्तुंक्रियांययौ ॥ बालोप्याहत्रिराहूयनागतेस्थापयामिकौ ॥२६॥

इत्युत्त्काकिंचिद्विश्रम्यस्वःपश्यत्सुसुरेषुतं ॥ त्रिराहूयहरिंस्मृत्वालिंगंसोस्थापयद्रुवि ॥२७॥

सोप्येत्यस्थापितंद्दष्ट्रासंताडयार्भभुजैस्तुतत् उद्वर्तुमैच्छत्क्ष्मातेनचकंपेप्यचलंतुतत् ॥२८॥

महाबलेश्वरइतिलिंगंतत्संज्ञितंततः ॥ गोकर्णबद्वलोद्वत्याजातंतत्संज्ञितंस्थलम् ॥२९॥

कैलासोयंक्षितौसाक्षाद्यत्रेशःपरिवारयुक् ॥ सदाजागर्त्यतस्तत्रस्थितादेवर्षिसज्जनाः ॥३०॥

देवर्ष्यसुररक्षोनृतिर्यग्भिर्यत्रशंकरात् ॥ लब्धोभीष्टोवरोनान्यदितःसत्पावनंस्थलं ॥३१॥

श्रृणुकिंचिवसिष्ठेनशप्तोज्ञानकृतागसः ॥ राक्षसत्वंद्वादशाब्दंप्रापमित्रसहोनृपः ॥३२॥

तदाहनद्विजंतत्स्त्रीःशापांतेनृपपूर्ववत् ॥ भूत्वाप्येष्यसिमच्छापाद्रतेंऽतमितितंजगौ ॥३३॥

अथैषपूर्ववद्रूत्वास्वंराज्यंप्राप्यदुःखितः ॥ स्मरातुरायैमहिष्यैसाध्वीशापंशशंसराट् ॥३४॥

ततःखित्नादुभौतीर्थयात्राक्तौयद्दच्छया ॥ आयांतंगौतमंद्दष्ट्रासर्वंतस्मेशशंसतुः ॥३५॥

गौतमोप्याहभोमाभीगोंकर्णेघौघहारिणि ॥ कामकल्पद्रुमेक्षेत्रेकिंभवेद्दह्यहत्यया ॥३६॥

तीर्थानिसर्वतोयानिशैवलिंगानिताःशिलाः ॥ लिंगतीर्थमयेतत्रदिव्येकिंदुर्लभंनृणां ॥३७॥

श्रृणुतत्रमयाद्दष्टाचंडाल्येकामृतातुतांशिवदूताविमानेनकैलासंनेतुमागताः ॥३८॥

मयापृष्टास्तुतेप्रोचुःप्राग्वृत्तंश्रृणुगौतम ॥ प्रारभवेवित्रकन्येयंबाल्येभूद्विधवाविधेः ॥३९॥

तन्वीकामपरानित्यंयुवसौंदर्यमोहिता ॥ वृत्वाकांतंविशंभेजेसौपपत्यंहरोपितत् ॥४०॥

जातंलोकप्रसिद्वंहिमलोनाच्छाद्यतेपिकैः ॥ संबंधिनस्तुतांत्यत्त्काप्रायश्वित्तंतदाऽभजन् ॥४१॥

ततोरेमेपशंकंसापानासक्तामदोद्वता ॥ विशःकुटुंबिनीभूत्वाकंदर्पहतचेतना ॥४२॥

प्रमत्तासैकदावत्संमेषभ्रांत्यानिहत्यकौ ॥ स्थापयित्वात्तमन्येद्युःशेशंपत्त्काचखादह ॥४३॥

ज्ञात्वाथगोशिरौजारभीत्यानिक्षिप्यतद्ववि ॥ व्याघ्रेणापह्रतोवत्सःशिवेत्थपर्यदेवयत् ॥४४॥

इत्याद्यवाच्यपापानिकृत्वाप्रेत्यखकैःसमं ॥ दारुणांदुर्गतिंभुक्त्काजातेद्दश्यघशेषतः ॥४५॥

जन्मतोस्यागलत्कुष्ठआंध्येसत्यपिरक्षिता ॥ पितृभ्यांतावपिमृतौततोनाथारुरोदसा ॥४५॥

संगत्ययात्रिकैःसत्रामाघेदैवादिहागता ॥ श्रुधिताशिवरात्रौसाययाचेत्रंसुदुःखिता ॥४७॥

जनैस्तदाशनाभावात्प्रसारितकरेर्पितं ॥ बिल्वमाघ्रायतत्त्याजमत्वाऽभक्ष्यंसुदुःखिता ॥४८॥

लिंगेत्यक्तंतुतत्पूजाश्रुतमन्हीशकीर्तनं ॥ उपवासोशनाभावाद्दुःखाज्जागरणंनिशि ॥४९॥

एवंसांगंव्रतंचीर्णतेनभूत्वासुनिर्मला ॥ मृताद्यात्रशिवाज्ञप्ताःस्मआनेतुमिमांद्रुतं ॥५०॥

तैरित्युत्त्कामृतंसित्त्काविमानाग्य्रेनिधायतां ॥ जग्मुःकैलासंसहोत्थक्रियागतिरियंत्विह ॥५१॥

विदुषस्तुफलाधिक्यंज्ञात्वेदंगच्छमुच्यसे ॥ तछुत्वाद्राड्नृपोगत्वाक्षणान्मुक्तोबभूवह ॥५२॥

गोकर्णमीदृशंक्षेत्रंसत्तमंसज्जनाश्रयं ॥ अतस्तत्रैवतस्थौहिश्रीपादःसाधुजीवनः ॥५३॥

मोचयित्वासतोब्दांस्त्रींस्तत्रोषित्वागतागतात् ॥ कृष्णातष्टेकुरुपुरंप्राप्यादृश्योभवत्सतु ॥५४॥

इतिःगोकर्णवर्णनंनामषष्ठोध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP