श्रीगुरूचरित्र - अध्याय १२

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ गतेपिगवत्यंगकृष्णावेणीतटाश्रमात् ॥ कस्मात्तत्रैवभजतांकार्यसिद्विःकुतोवद ॥१॥

सिद्वउवाच ॥ गतिस्थित्यासनस्वप्रानकदापिचिदात्मनि ॥ लीलेयंमानुषीतस्यनरानुकृतिकारिणः ॥२॥

भाव्यतेजोभावनयायद्वत्तद्वद्विभात्यसौ ॥ एवंयद्वावनात्रेद्दक्ताद्दग्जागर्तितत्रसः ॥३॥

योगिनीवरदानादियैर्यैर्गड्रा .नुजाच्छुतं ॥ तेतेभक्त्याभजंस्तत्रतंसतत्कामदोभवत् ॥४॥

श्रृण्वेवंसतितत्रत्यामृतापत्यत्वदुःखिता ॥ काचिद्दिजसतीवित्रान्त्स्वस्त्यर्थशरणंययौ ॥५॥

प्रपन्नांप्रेक्ष्यतांदीनांनिजभक्तिविधित्सया ॥ देवप्रेरितधीःकश्वित्तद्दैवंभूसुरोब्रवीत् ॥६॥

मृतापत्यत्वदोषांस्तुश्रृणुसाध्विपुरार्जितान् ॥ मृतापत्यत्वादिदोषाःप्रायशःप्रेतहेतवः ॥७॥

ब्रह्यहाभ्रूणहावापिगोघ्रोश्वघ्रोपरार्थह्रत् ॥ ब्रह्यस्वात्स्वर्णहापापीलभेजन्मांतरेत्विदं ॥८॥

लोहाश्मदारुचूर्णानिप्रयत्नाज्जरयेत्पुमान् ॥ ब्रह्यस्वंत्रिषुलोकेषुकःकथंजरयिष्यति ॥९॥

ह्रतस्वार्थाभिलाषेणचेन्मृतोब्राह्यणःसतु ॥ गत्वापिशाचतांस्वार्थिसदास्याद्वर्तृवंशहा ॥१०॥

त्वयाभवांतरेसाध्विह्रतंशौनकगोत्रिणः ॥ द्रव्यंवित्रस्यसोर्भास्तेभूत्त्वाप्रेतोनिहंत्युत ॥११॥

भोगादेवक्षयःसाध्विनान्यथारब्धकर्मणः ॥ तस्मात्प्रारब्धजफलंभुंक्ष्वकोत्रनिवारकः ॥१२॥

तच्छुत्वाकर्णशूलाभंत्रस्तचित्ताब्रवीद्विजं ॥ भोब्रह्यन्मानुगृण्हीष्वमुक्त्युपायमुपादिश ॥१३॥

विप्रउवाच ॥ प्रेतौर्ध्वदेहिकंकर्मप्रायश्वित्तपुरःसरम् ॥ कारयित्वांगभर्त्रात्वंमासमात्रंव्रतंचर ॥१४॥

कृष्णापंचनदीयोगेस्त्रात्वाश्रीगुरुपादुकां ॥ उदुम्बरंचाष्टतीर्थस्त्नानपूर्वसमर्चय ॥१५॥

ब्राह्यणान्भोजयित्वाथशतद्रव्यंजातये ॥ देहिशौनकगोत्रायशुद्विस्तेनैवतेसति ॥१६॥

ब्राह्यण्युवाच ॥ शतद्रव्यंकुतोलभ्यंमासमात्रंकरोम्यहं ॥ सद्रुरोरर्चनंभक्त्यासमांपायाद्वयाद्वरिः ॥१७॥

इतिनिश्वित्यसापत्यायथानिर्दिष्टमाचरत् ॥ दिनत्रयांतरेस्वप्रेतस्यावित्रपिशाचकः ॥१८॥

ब्राह्यणींभीषयित्वातांययाचेद्रव्यमात्मनः ॥ भीतोदुम्बरमूलेसाददर्शश्रीगुरुंहरिं ॥१९॥

तांचतंताद्दशंद्दष्ट्रापिशाचंप्राहसद्रुरुः ॥ कस्त्वंपिशाचरुपेणसतींखेदयसे‍ऽधम ॥२०॥

पिशाचउवाच ॥ यतींद्रत्वय्यनर्होयंपक्षपातोहमात्मनः ॥ अनयाऽपह्रतंद्रव्यंयाचितुंहेदृशोभवम् ॥२१॥

श्रीगुरुरुवाच ॥ अनेनतेकथंमोक्षोबह्रमंगलयोनितः ॥ येनाप्यतेसद्वतिस्तच्छृणुतेनहितंभवेत् ॥२२॥

योन्यंतरेह्रतार्थोस्तिकिंत्वत्रफलभागिनी ॥ प्राप्तादरिद्रवंशेसौलभ्यतेतःकुतोधनं ॥२३॥

अतस्तयाकारयित्वाशक्त्याकर्मोर्ध्वदेहिकं ॥ तद्रोत्राययथालभ्यंदापयित्वाधनंखलु ॥२४॥

विप्रायप्रेतकस्मैचित्ततोमोक्षंददामिते ॥ नेदंत्वांरोचतेचेत्तांरक्षामिस्वेच्छयाचर ॥२५॥

पिशाचउवाच ॥ देवदेवकृतार्थोस्मित्वत्पादाब्जविलोचनात् ॥ ममाद्यनिष्कृतिर्जातायथेच्छसितथाकुरु ॥२६॥

एवंतत्रिश्वयंज्ञात्वाब्राह्यणींप्राहसद्रुरुः ॥ संवादोनौश्रुतःसाध्वितथानिर्व्याजमाचर ॥२७॥

तेनासौसद्रतिंयायाद्वंशवृद्विश्वतेभवेत् ॥ उत्त्कैवंध्यानगम्योभूद्वरिर्बुद्वाभवत्सती ॥२८॥

पत्येशशंसतत्सर्वंतथैवाचीकरक्रियां ॥ तयाप्रेतोगतिंलेभेसाप्यपायाबभूवह ॥२९॥

अपरेहनितत्स्वप्रेफलेविन्यस्यचांशुके ॥ तामाहभोजयित्वाजोवित्रान्भुंक्ष्वफलेत्विति ॥३०॥

प्रबुद्वापिफलेद्दष्ट्राभोजयित्वाद्विजान्फले ॥ कान्तेनसाकंबुभुजेततोभूद्रर्भिणीसती ॥३१॥

कालेदत्तप्रसादेनसूर्याचन्द्रमसाविव ॥ पुत्रावसूतविप्रोपिताजकर्मादिकंव्यधात् ॥३२॥

ततोष्टमेद्वेज्येष्ठस्यव्रतबन्धचिकीर्षुणा ॥ सम्भाराःसम्भूताःपित्रातदाद्रुतमिवाभवत् ॥३३॥

अकस्मात्सत्रिपातेनज्येष्ठपुत्रोममारहि ॥ उच्चैरुरोदतन्माताकोरस्ताडनपूर्वकं ॥३४॥

ब्राह्यण्युवाच ॥ हापुत्रक्कगतोसित्वंपयोमेस्त्रवतेवृथा ॥ कतिशेषेऽचिरंवत्सबुद्यस्वेदंपयःपिब ॥३५॥

भोजनावसरोयन्तेभुत्त्कारंतुंचरांगणे ॥ वयस्याआह्रयंतित्वामुत्तिष्ठोत्तिष्ठमास्वप ॥३६॥

त्वंनोत्तिष्ठसिचेत्प्राणांस्त्यक्ष्याम्यग्रेतवाधुना ॥ जातायेपंचपुत्रामेतेषांत्वंप्राणवन्मम ॥३७॥

मृतेत्वयिमरिष्यैमेयतःप्राणोसिकेवलं ॥ रेदोहदप्रभृत्यद्ययावद्दुःखंनदापितम् ॥३८॥

गर्भेनष्टास्त्रयोर्भास्तद्दुःखंत्वन्मुखवीक्षणात् ॥ मयाविस्मृतमद्याकसिन्धौत्यत्त्काक्कयास्यसि ॥३९॥

धर्मोयंतेनवार्धक्येत्रातानौपुत्रकोवद ॥ एतंतद्रुदितंश्रुत्वातत्रत्याऊचुरेत्यतां ॥४०॥

किंशोचसिवृथाभीरुमृत्युर्देवर्षिदानवाम् ॥ नविस्मरतिकालेपिमनुष्याणांतुकाकथा ॥४१॥

अवतारायेवतीर्णास्तेऽपिकालवशंगताः ॥ एवंसतिवृथाशोकंत्वंमाकुरुविचारय ॥४२॥

सोवाच ॥ अहोवतपिशाचोत्थंदूरीकृत्यभयंहिमे ॥ येनदेवेनयद्दत्तंफलंतद्विफलंकथम् ॥४३॥

यदितस्यमृषावाक्यंतंभजंतिकुतोपरे ॥ बिभीषणध्रुवमुखैर्मंव्यंतद्दतंकथम् ॥४४॥

लोकांतरेनयाम्येतांतत्कीर्तिसूनुनासह ॥ एवंरुदित्वासंस्कर्तुंनददौशवमंगना ॥४५॥

ग्रामेतुभोजनाभावाल्लोकास्त्रस्तास्तदैत्यही ॥ यद्दच्छयाव्रवीद्वाग्मीजटिलस्तापसःसतीं ॥४६॥

किंशोचसिमुधासाध्विशोकस्याविषयंसुतम् ॥ सुतस्तवैषदेहोवाजीवोवाब्रूहिसारतः ॥४७॥

त्वग्रक्तमांसास्थिमयोदेहोयंपुरतस्तव ॥ जीवोजःसर्वगोनत्नःकोत्रशुग्विषयोवद ॥४८॥

कालकर्मगुणोत्पत्रंजगन्मायामयंत्विदम् ॥ कथंध्रुवंहिमन्तव्यंयथाकर्मैद्रजालिकम् ॥४९॥

कालकर्मगुणाद्युत्थदेहिनःस्वत्वकल्पना ॥ पुत्रादिरुपामिथ्यैषानद्यांकाष्टौघवच्चला ॥५०॥

त्वयाध्रुवामतेयंचेद्वदपूर्वापरोद्रवे ॥ कस्यत्वंजननीस्त्रीर्वाकेवासम्बन्धिनस्तव ॥५१॥

जन्ममृत्यूकालवशादलंघ्यौदिनरात्रिवत् ॥ शरीरिणोंगेबाल्यादियथादेहान्तरंतथा ॥५२॥

गुरुप्रसादाद्यततोभ्रमोयंलीयतेचिरात् ॥ तेनर्तमृत्यवेकल्प्योजातोवैजनुषेमृतः ॥५३॥

नार्यतोपरिहार्येथेंनत्वंशोचितुमर्हसि ॥ मृतःशुचापुनर्नैतिनाप्युपायान्तरायुतैः ॥५४॥

सोवाच ॥ नवेदांतार्थतत्वादिरोचतेयेनमेर्पितं ॥ सुफलंतत्कुतोयातंविश्वस्तव्यःसकैर्भुवि ॥५५॥

साधुरुवाच ॥ यत्रत्वयावरोलब्धस्तत्रगत्वासविस्तरं ॥ वरदंपरिपृच्छेदंयास्येऽलंविस्तरेणभोः ॥५६॥

तच्छुत्वाशवमादायसद्रुरोराश्रमंययौ ॥ तत्रपादुकयोःशीर्षताडयामासभामिनी ॥५७॥

एवंनिशीथादासायंशुशोचनददौशवम् ॥ संस्कर्तुंस्वालयंविप्राजग्मुस्तत्रैवदम्पती ॥५८॥

ततोनिशीथेसुष्वापसाध्वीस्वप्रेददर्शसा ॥ श्रीगुरुंप्राहसोप्येनांकिंमयापकृतंहिते ॥५९॥

प्राणोनामैषवायुःसबहिर्यातोमुहुर्मया ॥ आनीयपूर्वन्यस्तस्त्यजातःशुचमंगने ॥६०॥

इतिद्दश्ज्टाविनिद्राभृद्ददर्शोत्थितमात्मजं ॥ हर्षशोकान्वितासाध्वीप्रेम्णाभर्तारमाह्रयत् ॥६१॥

सोप्युत्थायात्मजंद्दष्ट्रारुदंतंक्षुत्तडाकुलं ॥ मंत्रवच्त्रिरवघ्रायमूर्न्यस्तौषीत्परात्परम् ॥६२॥

अत्रांतरेप्रातरभूद्दरधुंप्रापुःशवंद्विजाः ॥ तेजीवंतंसुतंद्दष्टासर्वश्रुत्वास्तुवह्ररिम् ॥६३॥

दम्पतीतुततःस्त्रात्वाप्रपूज्येशंसुविस्तरात् ॥ नीराज्याभ्यर्च्यभूदेवान्जग्मतुर्निजमन्दिरम् ॥६४॥

विद्याविनयसम्पन्नाश्विरजीवीसभाग्यभाक् ॥ बभूवाप्येवमेवान्यआसन्पूर्णमनोरथाः ॥६५॥

तत्राश्रान्तंसजागर्तिश्रीनृसिंहसरस्वती ॥ अद्यकालांतरेप्येवंननिद्रात्यन्यवत्कलौ ॥६६॥

तत्रेशमाद्यंद्दढभक्तियुक्ताभजन्तियेकेपिसदुक्तिसक्ताः ॥ तेप्रात्रुवंतिद्रुतमिष्टकामात्रिदर्शनंत्वत्रसतीसुकामा ॥१॥

इतिश्रीगुरुचरितेज्ञानयोगेप्रेतसंजीवनं नामद्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP