श्रीगुरूचरित्र - अध्याय ५

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ ॥पुराणोक्तावतारास्तुश्रुतायद्ववतोच्यते ॥ तन्मेशुश्रूषवेव्यासाच्छंसत्वन्याश्वतत्कथाः ॥१॥

सिद्वउवाच ॥ साधुपृष्टंत्वयावत्सश्रृणुष्वाऽवहितोमलाः ॥ तत्कथायाःपुनंत्यत्रश्रोतृन्वक्तारमप्यधात् ॥२॥

धर्मंगोप्तुंसतस्त्रातुंदुष्टान्हंतुंयुगेयुगे ॥ लीलाधार्मावतरतिनाऽन्यत्किंचित्प्रयोजनम् ॥३॥

दीनान्हीनमतीन्त्वाज्ञात्वादुर्बलान्नृन्त्सकच्चरे ॥ आविरासीत्समुद्वर्तुंप्रेम्णाभक्तिविधित्सया ॥४॥

पीठापुरेपूर्वदेशेराजानामद्विजोवधूः ॥ सुमतिस्तावुभौनित्यंश्रीदत्तार्चनतत्परौ ॥५॥

एकदैत्यास्यवेश्मार्थिवेषेणात्रंस्मयाचते ॥ दत्तःश्राद्वेकृतेप्यस्मैश्राद्वाहेऽत्रंददौसती ॥६॥

तदाज्ञात्वासतद्वावंसर्मात्माभगवान्विभुः ॥ प्रीतःस्वरुपंसाध्ब्यैतत्करंधृत्वाव्यदर्शयत् ॥७॥

स्त्रक्कुडीडमरुच्छूलशंखचक्रधरोब्रवीत ॥ व्याघ्रचर्मावृतस्त्र्यास्योजटोलोभस्मभूषितः ॥८॥

मातद्विजेष्वभुक्तेषुश्राद्वाहेऽत्रंत्वयार्पितं ॥ हव्यकब्यादबुध्द्यामेतत्तुष्टोस्मिवरंवद ॥

ब्राह्यण्युवाच ॥

धन्यास्मिसर्वेपितरोपिधन्यायद्योभवान्योगिमनोविदूरः ॥ भूत्वाद्यमेद्दखिग्विषयोपिपित्र्यंस्वाद्वददेत्रंकिमुताधिकंसत् ॥१०॥

सृष्टयादिहेतोजगतोसिभक्तपुमर्थकल्पद्रुरतोर्पयाशु ॥ मेसुप्रजस्त्वंजनसेविमातरित्युक्तसंबोधनसिद्विपूर्वं ॥११॥

एवंश्रुत्वात्रिवद्याचूत्रांप्राहभूयात्तथैवते ॥ पुत्रस्तेभवितामाद्दक्तदुक्तिंमातिरस्कुरु ॥१२॥

इत्युक्तांऽतर्दधेदत्तःसापिवेश्मैत्यहर्षिता ॥ पत्येशशंसतत्सर्वमुभावपिननंदतुः ॥१३॥

ब्राह्यण्युवाच मयापराद्वमद्यात्रंदत्तंश्राद्वेऽकृतेप्यहो ॥ दत्तात्रेयायतत्राथक्षंतुमर्हस्यशेषतः ॥१४॥

विप्रउवाच ॥

पित्रर्थभोजयित्वात्रैर्यौर्द्विजान्विष्णवैर्प्यते ॥ कर्माभूत्सस्वयंतद्रुक्तत्कृतंसत्सुदुष्करं ॥१५॥

रुपांतरेणमध्यान्हेदत्तोऽटत्यर्थितत्स्वकान् ॥ उद्वर्तुंभगवांस्तस्मात्तदार्च्योनान्यथाप्यते ॥१६॥

तस्माद्वद्रेकृतंभद्रंधन्येनःपावितंकुलं ॥ वरोपुदुर्लंभोलब्धोलोकस्यापिहितंयतः ॥१७॥

इत्युक्त्कालौकिकंश्राद्वंशेषात्नेनाकरोद्विजः ॥ साप्यथोगर्भिणीभूत्वाकालेऽसूतामुमप्यजं ॥१८॥

मर्त्याकृतिंतदोद्वीक्ष्यतंदैवज्ञाजगुर्द्विज ॥ ततपुण्यौघकल्पद्रुफलंलब्धंसुदुर्लभम् ॥१९॥

अयंहिसाक्षाद्वगवान्दत्तात्रेयइवार्चितः ॥ अवतीर्णाऽत्रभक्त्यर्थमित्युत्त्कातेमुदंययुः ॥२०॥

श्रीपादःस्वंकितांघ्रित्वात्राम्रोक्तःपितृलौत्यतः ॥ स्वंगैऋद्विंपुपोषारंसौरंश्वाप्तेःशशीवसः ॥२१॥

संस्कृतेनोपनीतेनस्वयंत्रय्यापिपाठिता ॥ स्वोद्वाहार्थसमुद्युक्तःपितानेननिवारितः ॥२२॥

मयाप्रव्रजतोद्वाह्यायोगश्रीरेवनापरा ॥ ममैवसुलभासातुयतःश्रीवल्लभोस्म्यहं ॥२३॥

इत्युत्त्काप्रव्रजंतंतंद्दष्ट्रोभौसाश्रुलोचनौ ॥ ऊचतुस्त्वयियातेक्कजीवावोब्जाइवांबुनि ॥२४॥

त्वंसाक्षाश्वाद्रुगवान्विष्णुःपुत्रत्वेनाप्यतींद्रियः ॥ प्राक्पुण्यैर्गोचरीभूतःकुतोकाब्धौजहासिनौ ॥२५॥

पंग्वंधार्भेक्षणात्रित्यंभवपाशविमोचनी ॥ स्मृतिःप्रवयसोर्नौतेहरेदूरतराभवेत् ॥२६॥

इतिवाक्यंसकारुण्य़ंश्रुत्वारंभ्रातृमस्तके ॥ सुखाकरंनिजकरंतद्वात्सल्याद्दधौहरिः ॥२७॥

तदैवसहसातौतुस्वंगौज्ञौचबभूवतुः ॥ लीलाविहारिणीदत्रोचित्रंभगवतीश्वरे ॥२८॥

माताप्यद्दष्टपूर्वंतद्रूपमाश्वर्यवत्तदा ॥ द्दष्ट्रादत्तोदितंस्मृत्वाप्राहगद्वदयागिरा ॥२९॥

मायादुरत्ययादैवीतवतन्मोहिताभृशम् ॥ सत्वंरुपंनजानेतस्त्वयिमेपुत्रकल्पना ॥३०॥

ब्रह्यांडलेखायत्कुक्षौसमत्कुक्षितइत्यदः ॥ जगद्विडंबनंदत्तमायामांनावृणोतुते ॥३१॥

श्रीपादउवाच ॥ अदोरुपंत्वयाद्दष्टंनित्यंह्रद्यवधारय ॥ मायार्सिदुंद्रुतंतीर्त्वामात्सायुज्यंगभिष्यसि ॥३२॥

शतायुषौसुतौतेपिपितृशुश्रृषणोत्सुकौ ॥ विद्याश्रीपुत्रपौत्राढयौमातर्मंक्षुभविष्यतः ॥३३॥

स्तुतोपिभ्रातरौप्राहप्रव्रजाम्यधुनासदा ॥ संसेव्यौपितरौतौहिगृहिसत्पुत्रदैवतम् ॥३४॥

इत्युत्त्कात्रि ;परिक्रम्यप्रणम्यपितरौसतु ॥ जगामतदनुज्ञातःकाशींचबदरीवनम् ॥३५॥

साधूनुद्वर्तुकामोथगोकर्णसज्जनाश्रयम् ॥ ययौयत्रगणेशेनशैवंलिंगंप्रतिष्ठितम् ॥३६॥

इतिश्रीगुरुचरितेश्रीपादावतारोनामपंचमोध्यायः ॥५॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP