श्रीगुरूचरित्र - अध्याय १४

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ ज्ञानयोगइयानुक्तःसिद्यैसंन्याससत्पथः ॥

कुतोभगवतापश्वात्कर्मयोगप्रकाशितः ॥१॥

अविद्याघातकंकर्मतदुत्थंकथमित्यमुम् ॥ छिंधिमेसंशयग्रंथिंभगवच्चारितासिना ॥२॥

सिद्वउवास ॥ कर्कटींतद्ववाघ्रंतियथामृत्क्षालनंमृदा ॥ तथाऽविद्याचकर्मपिकर्मणैवीवलीयते ॥३॥

साधनावधितत्कार्यमुपात्तपरसाधनः ॥ ततःसंन्यस्यशमवान्भवैत्रैष्कर्म्यसिद्विभाक् ॥४॥

प्रकृत्युत्थगुणैःकोपिजात्वकर्मानतत्फले ॥ सक्तोऽज्ञोऽसक्तइद्विद्वानस्येदंलोकसंग्रहे ॥५॥

अहंयथानुतिष्ठामिलोकःस्तदनुगोभवेत् ॥ नेदंसाध्वितिमत्वाजःकर्मयोगंजगौप्रभुः ॥६॥

कर्मयोगमयंतस्यचेष्टितंश्रृणुसादरं ॥ यच्छुत्वाभवसम्बन्धंछित्वायातिपरंपदं ॥७॥

ब्रह्यध्रुग्यवनोराजाकश्विद्विंस्त्रोभवत्खलः ॥ सदस्याहूयवित्रांत्सस्वाग्रेवेदानपाठयत् ॥८॥

वेदान्पठंतियेसार्थास्तेभ्योदास्येधनंबहु ॥ इत्याकर्ण्यतदुक्तंयेरैलुब्धास्तेतथाभजन् ॥९॥

श्रुत्वाखलोपिवेदार्थद्विजाग्रेब्राह्यणान्छुतीः ॥ अकुत्सयद्रवाशेनमिथ्याचारोमतोखिलः ॥१०॥

एवंसत्येकदावित्रौवैदिकावेत्यदुर्विधौ ॥ मत्तौतमूचतूराजन्वेदशास्त्रविदौस्वइत् ॥११॥

अस्मत्तुल्यौनकेक्कापित्वात्निघ्राश्वेदिहानय ॥ श्रुत्वेदंस्वाश्वितेभ्योराट्शशंसोचुःखलंहिते ॥१२॥

नयांतिसंमुखेकेपितयोस्तत्तौसमर्चय ॥ राजाप्यानर्चतौविप्रौगजावारोह्रभूषितौ ॥१३॥

जैव्ह्यौपस्थ्यसुस्वासक्तिनिदानेनैद्दशीस्थितिः ॥ वेदज्ञानामधःपातशंकावर्जितचेतसां ॥१४॥

विप्रावुचतुः ॥ विद्यापरिश्रमोवादंविनानसफलोस्तिनौ ॥ तदाज्ञापयगच्छावोगांजेतिंविदुषोद्विजान् ॥१५॥

सतथाप्यादिशद्विप्रपराभवपरोनृपः ॥ जयपत्रंद्विजान्जित्वागृण्हंतौचेरतुर्भुवं ॥१६॥

वावदूकतयामिथ्याद्विजांस्तर्जयतोःसदा ॥ विवार्दंत्याजितैःप्राज्ञैर्जयोभूद्विशदस्तयोः ॥१७॥

त्रिविक्रमंत्रयीज्ञंतौश्रुत्वागत्योचतुःकुरु ॥ चेद्वेदज्ञोसिवादंनौदेहिवाजयपत्रमित् ॥१८॥

त्रिविक्रमउवाच ॥ वेदज्ञास्त्वाद्दशाःपूज्याद्विजौनाहंतथाविधः ॥ यतौजयाजयसमेजितेकिंवांभवेदिह ॥१९॥

पश्येमान्यमितानिन्वंपत्रंदेहीतिभाषितः ॥ ताम्यांदास्येगुरोरग्रहत्युत्त्काश्रीगुरुंययौ ॥२०॥

तौमत्तौस्वासनारुढौमूढौतमनुजग्मतुः ॥ मठेश्रीगुरुमासाद्यतमस्तौषीत्रिविक्रमः ॥२१॥

नमॐकाररुपायनिर्गुणायगुणात्मने ॥ जगद्वुरोपरानन्दमूर्तेजयजयाच्युत ॥२२॥

नाज्ञानांधःपरंवेत्तियंघूकइवभास्करं ॥ सत्वंभोमत्तविप्रसिद्विड्द्विजौशासितुमर्हसि ॥२३॥

स्तुत्वैवमादितःसर्वशशंसागमकारणं ॥ तौत्राहगुरुप्याप्तौसाध्यमेतेनकिंद्विजौ ॥२४॥

विप्रावूचतुः ॥ राज्ञाज्ञप्तौद्विजान्जेतुमावांविद्वत्तमौभुवि ॥ अत्रानीतावनेनोभौभिक्षूकिंवेदपारगौ ॥२५॥

श्रीगुरुरुवाच ॥ गर्वेणैप्रणष्टास्यूराक्षसाअसुराद्विजौ ॥ अनादीन्कृत्स्त्रशोनन्तान्कोपिवेदात्नवेदरे ॥२६॥

ब्रह्यचर्याश्रमेवेदान्पठितुंप्राक्तपोतपत् ॥ भरद्वाजोविधिःप्रीतस्तस्मैवेदानदर्शयत् ॥२७॥

द्दष्टाभास्वद्वेदराशीन्छंकितोभूद्दषिर्ददौ ॥ त्रौन्मुष्टीनृषयेद्यापिपठयमानोनपारगः ॥२८॥

पैलोवैशम्पायनश्वजैमिनिश्वसुमन्तुकः ॥ ऋग्यजुःसामाथर्वाख्याअशिक्षंतश्रुतीःकमात् ॥२९॥

गुरुर्व्यासोहरिःसाक्षात्ततोत्रप्रसृताश्रुतिः ॥ पठिताःकतिचिद्वेदाआयुष्मद्विर्युगान्तरं ॥३०॥

शाखायैवाल्पायुषोत्रमंदावेदज्ञमानिनः ॥ प्रतिग्रहपरात्रस्त्रीसक्ताःसिद्विविवर्जिताः ॥३१॥

व्यासेनोक्ताश्वतुर्वेदाःशाखांगोपांगसंयुताः ॥ आयुर्वेदस्ततोगह्यद्दग्वेदस्योपवेदउत् ॥३२॥

स्वर्णोत्रिगोत्रजोगायत्रच्छंदोब्राह्यदैवतः ॥ द्यरत्रिमात्रोदीर्घाक्षऋग्वेदोव्यक्तकंधरः ॥३३॥

शाकलाबाष्कलातस्याःसांख्यायन्याश्वलायनी ॥ मांडूक्येत्थंपचंशाखाअष्टौविकृतयस्त्वृचः ॥३४॥

निरुक्तंव्याकृतिर्ज्योतिश्छंदःशिक्षाचकल्पकः ॥ अस्येमानिषडंगानिवेत्तीमंकोद्यकृत्स्त्रशः ॥३५॥

पंचारत्निमितोर्काभःकपालीकृशदीर्घकः ॥ यजुर्वेदोधनुर्वेदःक्षत्रेष्टोस्योपवेदउत् ॥३६॥

त्रिष्टुपछंदोभरद्वाजगोत्रजोविष्णुदैवतः ॥ षडशीतिभिर्दोगानिप्रारवदष्टादशास्यतु ॥३७॥

परिशिष्टान्युपांगानिषडेवैषइयांततः ॥ क्षमीदांतःशुचिःस्त्रग्वीचर्मीदण्डीतृतीयकः ॥३८॥

षडरत्निमितोस्योपवेदोगान्धर्वसंज्ञकः ॥ रुदाधिवेवोजगतीच्छंदःकाश्यपगोत्रजः ॥३९॥

हतानष्टाश्वापिशिष्टानवाष्टौचभिदोस्यस्तु ॥ सामांगोपांगभेदेनकःपुमान्वेदितुंक्षमः ॥४०॥

चण्डस्तीक्ष्णोसितःकामरुपीक्षुरुक्रियोशुभः ॥ स्वदारातुष्टोथर्वाख्यःशस्त्रास्त्रोपांगवेदउत् ॥४१॥

बैजानगोत्रजोनुष्टुपछंदाएषैन्द्रदैवतः ॥ नवास्यभेदाःसम्पूर्णाःकल्पाःपंचात्रवेत्तिकः ॥४२॥

वर्षेद्यभारतेकर्मभ्रष्टाहीनाद्विजातयः ॥ वेदान्क्रीणंत्यंत्यजाग्रेसत्वहीनाअतोभवन् ॥४३॥

उत्सृष्टोपाकृताभ्यस्तगुप्तवेदमनुर्भुवि ॥ किंनदास्यतिविप्रेभ्यःप्रत्येकःकामधेनुवत् ॥४४॥

देवाधीनंजगन्मंत्रनिघ्रादेवास्तुमंत्रकः ॥ ब्रह्याधीनाब्राह्यणामेदेवताविष्णुरब्रवीत् ॥४५॥

सर्वस्वदक्षिणाभूपैर्दत्तापिब्राह्यणौःपुरा ॥ नात्ताकृतोद्विस्तृणवत्सुसत्वाच्चाद्रिवत्तृणं ॥४६॥

वशसर्वामरास्तेपितदास्वल्पज्ञमानिनः ॥ युवांभ्रष्टौभ्रष्टमंत्रौस्वल्पज्ञौप्राज्ञमानिनौ ॥४७॥

आत्मस्तुतिपरौब्रह्यद्विषौसाध्वात्मवंचकौ ॥ त्वत्तुल्यायेपुराजाताजातास्तेब्रह्यराक्षसाः ॥४८॥

विप्रावूचतुः ॥ नैतावछ्रोतुमाप्तौस्वोविवादंकुरुचेत्रवां ॥ तच्छक्तिर्जयपत्रंनौयुवाभ्यादीयतामिति ॥४९॥

तथेत्युत्त्कोद्वीक्ष्ययांतमानयित्वांत्यजंप्रभुः ॥ लेखाउल्लिख्यसप्ताभ्युक्रामयन्तमवाचयत् ॥५०॥

प्राचीनसप्तजन्मतोरेखास्पर्शनतोभवत् ॥ आद्यांगत्वास्मिबुरुडोमातंगइतिभाषितम् ॥५१॥

द्वितीयांतुकिरातोत्थोरावण्याख्यइतीरितं ॥ तृतीयांचनदीतीरस्थोगांगेयइतीरितं ॥५२॥

चतुर्थीवैकृषिपटुःशूद्रोस्मीत्यभिभाषितं ॥ पंचमींसोमदत्ताख्योवैश्योस्मीत्युदीतंततः ॥५३॥

षष्ठींगोवर्धनाख्योहंक्षत्रःशूरइतीरितं ॥ सप्तमींवेदशास्त्रज्ञोब्राह्यणोस्मीतिभाषितं ॥५४॥

तदास्यमंत्रितंभस्मश्विप्त्वांगेप्रभुराहतं ॥ चेद्वेदज्ञोसिविप्रौद्वाग्विवादेनपराजहि ॥५५॥

इतिश्रुत्वेशवाक्यंतौप्रत्याहतधियौभिया ॥ कंपितौश्रीगुरुंगत्वाविप्रौशरणमूचतुः ॥५६॥

ब्रह्याद्विषौस्वःपापिष्ठौदुष्टसंगाहितभ्रमौ ॥ मूढौनौदुर्गतिंयांतौसमुद्वर्तुंहरेर्हसि ॥५७॥

श्रीगुरुरुवाच ॥ म्लेछाग्रेपठितावेदाधिकृताब्राह्यणायतिः ॥ तत्कर्मपरिपाकार्थराक्षसौद्राग्भविष्यतः ॥५८॥

सत्नप्रत्वाद्मदशाद्वानुषित्वाशांतरुपतः ॥ पठयमानानुवाकोपदेशाद्विप्रायवांगतिः ॥५९॥

इत्युक्तौगुरुणागत्वाभीमांस्त्रात्वामृतावुभौ ॥ राक्षसौगुरुवाक्याक्तौभूत्वातत्रैवतस्थतुः ॥६०॥

तत्रयान्द्वादशाद्वांतेद्विजोविस्मृतवान्मनुं ॥ तस्मैशशंसतुस्तंतौतदामुक्तौस्वरीयतुः ॥६१॥

स्वधर्ममुत्सृज्यमदेनयेद्विजानगुरुनद्विषंतःखलुराक्षसावने ॥ भवंतिपापोयियदानुतापितःकनिष्ठशिक्षोभवतिद्विजाविव ॥६२॥

इतिश्रीगुरुचरितेकर्मयोगेवेदोपदेशोनामप्रथमोऽध्यायः ॥१॥ आदितश्चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP