श्रीगुरूचरित्र - अध्याय २०

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ कोमत्पूर्वःकथंतेनसेवितोभगवान्प्रभुः ॥ यत्प्रभावान्ममेद्दग्धीस्तच्छ्रोतुंसादरोस्म्यहं ॥१॥

सिद्वउवाच ॥ प्रागुक्तंयवनात्रातःसायंदेवइतिप्रिय ॥ पूर्वःसएवतेश्रौषीद्रुंरुंगंधर्वपूःस्थितं ॥२॥

तत्रैत्यप्रणतोविप्रोमठेद्दष्ट्रापरात्परं ॥ नत्वादंडवदस्तौषीदुपसंगृह्यपद्वयं ॥३॥

परमात्मन्परंज्योतीःश्रीनृसिंहसरस्वती ॥ भक्तेशश्रुतिचिंत्यंतेसर्वतीर्थाश्रयंपदं ॥४॥

नमर्त्यस्त्वंमहेशोसित्रय्यात्मामानवाकृतिः ॥ प्राणदानक्षमांब्वाढयकमंडलुकरोसिकः ॥५॥

दुष्टनिग्रहसद्रक्षाक्षमदंडकरास्येजः ॥ शिवोसिमुक्तिदःपापतापनाशक्षमोग्रद्दक् ॥६॥

मृतोजीवितोयेनदुग्धालुलायीवधाशुष्ककाष्ठंतरुत्वंप्रणीत्म ॥ क्षणादंत्यजोप्युद्वृतस्तेनुभावंक्षितौकोर्हतिज्ञातुमन्यत्तवापि ॥७॥

श्रीगुरुरुवाच स्तुत्यानयास्मितेविप्रभृशंतोषमुपागतः ॥ भूयात्तेवंशमात्रस्यश्रद्वाभक्तिर्मयिध्रुवा ॥८॥

कच्चित्क्षेमंयुवत्यादेस्तवब्रूहिक्कतिष्ठसि ॥ कालेनबहुनाविप्रसंगतोस्यद्यमत्प्रिय ॥९॥

सायंदेवउवाच ॥ देवदेवजगन्नाथभगवन्त्वत्प्रसादतः ॥ सर्वेषांक्षेममस्तीशकांच्यांतिष्ठाम्यहंस्वकैः ॥१०॥

योगक्षेमेक्षकाभ्रातृपुत्रामेतेनुकंपया ॥ त्वत्पादाब्जरसंपातुमलिप्रायोस्मिसंप्रति ॥११॥

श्रीगुरुरुवाच ॥ कष्टंमेसेवनंनाज्ञकोपिज्ञातुंनशक्यते ॥ ग्रामेनदीतटेरण्येदुर्गमेपिवसाम्यहम् ॥१२॥

तच्छुत्वासोनुयास्यामियत्रक्कापीत्थमाददे ॥ तथेत्युत्त्कैकदाशंभुस्तेनागात्सहसंगमम् ॥१३॥

निवार्यान्यान्त्समंतेनस्थित्वाश्वत्थतलेनिशि ॥ वृष्टयैतदादिदेशाब्दमकालेपिपरीक्षितुं ॥१४॥

गर्जिताब्दोववर्षारंझंझावातसखस्तदा ॥ क्षणप्रभापिमुष्णंतीद्दष्टिमासीदनुक्षणम् ॥१५॥

उपर्युपरिवस्त्रैस्तंसमंतात्सप्रकंपितम् ॥ सहिष्णुःश्रीगुरुंभेजआसारार्तिरणद्विजः ॥१६॥

यामाभ्यांखंडितंवर्षदृष्टोचेतंगुरुःपुरम् ॥ गत्वाग्निमानयात्यंतिक्लित्रांगेशीतमुत्थितम् ॥१७॥

कुत्रापीतस्ततोपश्यन्पाहिमामनुचिंतयन् ॥ तच्छुत्वागात्सकरकचूर्णितांगोपिशीकरैः ॥१८॥

क्लेदितात्माप्यनुध्यायन्चंचलातेजसोयनम् ॥ प्रविश्यगोपुराद्वाःस्थदत्तमार्गःपुरंसतु ॥१९॥

गृहीतभाजनंन्यस्तवन्हिःशीघ्रंन्यवर्तत ॥ ज्ञातुंगुरुक्तिहेतुंसव्यधाद्दृष्टिमितस्ततः ॥२०॥

पार्श्वद्वयतलस्थोग्रसर्पौदृष्टागमज्जवात् ॥ दृष्ट्रानुयातावपितौभीतौदघ्यौहरेःपदं ॥२१॥

तदोच्चैःसड्र .मेवेदध्वनिंश्रुत्वाविलोक्यच ॥ द्योतंभ्रांतोद्रुतंप्राप्यदृष्टैकंस्वगतंद्विजः ॥२२॥

कैःकृतोयंध्वनिर्द्योतःक्केत्यभूच्छंकितःसतं ॥ भीतंप्राहगुरुर्माभीस्त्वद्रुप्त्यैतौप्रचोदितौ ॥२३॥

तदाप्यहीगुरुंनत्वाजग्मतुस्तंप्रभुर्द्विजम् ॥ प्राहेद्दशीगुरोःसेवामरुतामपिदुष्करा ॥२४॥

सायंदेवउवाच ॥ भगवत्रनुकंपाब्धेशरणागतवत्सल ॥ सेवातत्वमुपाख्याहिश्रीगुरोस्तारकंपरम् ॥२५॥

श्रीगुरुरुवाच ॥ छायौपम्येनसंसेव्योगूरुस्तत्त्वमिदंपरं ॥ प्रार्पयेत्रियतंदेहसार्थंतस्मैपरात्मद्दक् ॥२६॥

सर्वभावेनबुडेशंतंभजेत्तत्प्रसादभुक् ॥ तत्ध्यानजीवनस्तप्ततीर्थपस्तत्कथारतिः ॥२७॥

दुःसाध्येपियदादिष्टःकार्येभक्त्यातदारभेत् ॥ आरब्धंसनयेत्सिद्विंभीतःकालोप्यपैत्यतः ॥२८॥

श्रृणुगौरीशसंवादंब्राह्यसत्वष्टाभजद्रुरुं ॥ विद्यार्थीसर्वभावात्तद्दाढर्यज्ञातुंगुरुर्जगौ ॥२९॥

वर्षास्वापःपतंत्यत्रप्रत्यब्दमुटजेत्वतः ॥ रचयैकंगृहंरम्यंसुखदंनूत्नवत्सदा ॥३०॥

शिष्यंतदाश्रुत्ययांतंगुरुस्त्रीःप्राहकंचुकं ॥ देहिमेंगमितंचित्रंमनोहरमकृत्रिमम् ॥३१॥

पुत्रोप्याहांघ्रिओग्येमेपादुकेदेहियेंभसि ॥ गर्तेपियास्तुःसुखदेचिंतितस्थलनायके ॥३२॥

कन्याहकुंडलेदन्तिदन्तभूतंप्रदेहिमे ॥ लसक्रिडागृहंचैकस्तंभंपुत्तलिकाअपि ॥३३॥

सचेतनाःसदायेषुपाकःशैत्यंनयास्यति ॥ अनंजनस्पृग्भांडानीत्याकर्ण्यसययौवनम् ॥३४॥

अज्ञोस्म्यप्यत्रगुर्वर्थमर्तव्यमितितंवने ॥ निर्विण्णमाययौकश्विदवधूतोदयार्द्रधीः ॥३५॥

व्यपेतभीःप्रह्रष्टात्मागुरुभावनयासतम् ॥ उपसंगृह्यतत्तस्मैशशंसगुरुभाषितम् ॥३६॥

तमाश्वास्याब्रवीत्साधुःकाशीक्षेत्रेत्वभीष्टदे ॥ सतिजाग्रतिविश्वेशेकिंकेषांदुर्लभंवद ॥३७॥

तत्रत्यपुण्य़ंकोवेत्तितद्वास्युद्वीक्षणादपि ॥ अपैत्यघौघःकिंवाच्यंसुखमानन्दकानने ॥३८॥

पुमर्थदोपिविश्वेशःप्राणिमात्रंमृतंक्षणात् ॥ सतारकोपदेशेनदत्तेमुक्तिमनुक्षणं ॥३९॥

शिष्यउवाच ॥ क्कास्तेकाशीक्कविश्वेशोजानेस्वर्भुविवानतत् ॥ प्रार्थयेतारकंत्वांमेदर्शयाज्ञोस्मिकेवलं ॥४०॥

सप्राहत्वांनयाम्यद्यत्वद्योगात्क्षेत्रदर्शनं ॥ स्यान्मेप्ययत्रतोजन्मसाफल्यंयद्यदीक्षणात् ॥४१॥

तमादायततोयोगगत्याशीघ्रंमहामुनिः ॥ काशींगत्वाक्षेत्रयात्रांयथाक्रममुपादिशत् ॥४२॥

विश्वेशदर्शनंचांतर्गृहयात्रांयथाक्रमं ॥ दक्षिणोदद्मानसाख्यांपंणचक्रोशींचविस्तरात् ॥४३॥

स्त्नानदानार्चनश्राद्वयुक्तांयात्रांचपाक्षिकीं ॥ भवानीशोहरिर्धुडिर्दंडपाणिश्वभैरवः ॥४४॥

गुहःकाशीचगड्राद्यादेवलिंगानिसर्वशः ॥ इत्यादीनांपूजनंचनिवेद्यस्थापनंतथा ॥४५॥

स्वनामांकितलिंगस्यकथयित्वायथोक्तवत् ॥ कुरुप्रसीदेद्विश्वेशइत्युत्त्कांतर्दधेस्वयं ॥४६॥

मद्वावस्यपरीक्षायैगुरुरुपांतरादयं ॥ प्राप्तःकिलेतिमत्वासयथानिर्दिष्टमाचरत् ॥४७॥

चरित्वाक्षेत्रयात्रांसलिंगंसंस्थापयत्तदा ॥ विश्वेशोदर्शयित्वास्वंरुपंप्रीतोब्रवीदिदम् ॥४८॥

वत्सवत्सपवित्रोसिगुरुभक्त्याविशुद्वया ॥ धन्योस्यनुगृहीतोसिवृणीष्वाभीप्सितंवरं ॥४९॥

शिष्योपिगुरुतत्पत्नीपुत्रोक्तिस्तंतदाब्रवीत् ॥ कलाविद्यापटुर्भूत्वाज्ञानविज्ञानवानिह ॥५०॥

प्रसार्यक्कापिचातुर्यंलोकख्यातोभविष्यसि ॥ इत्युत्त्कान्तर्दधेविश्वेट्ततःसोप्याययौगुरुं ॥५१॥

याचिताखिलवस्तूनिश्रीविश्वेशप्रसादतः ॥ निर्मायादात्कृतीतेनगुरुस्तुष्टस्तमब्रवीत् ॥५२॥

भूत्वाज्योतींषियावत्त्वंचिरजीवीप्रसार्यसत् ॥ चातुर्यंसर्वलोकेषुत्वंस्त्रष्टेवापरोभव ॥५३॥

तवसर्वर्धिनिधयोवशाश्विंताव्यथादिकाः ॥ नस्पृशन्तिकदापित्वांप्रसादोयंममध्रुवः ॥५४॥

ततःप्रस्थापयामासतंस्वस्थानमुपेत्यसः ॥ भूत्वागुरुक्तवद्यास्तेश्रीमंस्त्वष्टाखिलश्रुतः ॥५५॥

इतिगौर्यैशिवेनोक्तंसेवातत्वंत्विदंगुरोः ॥ तदुक्ताचरणंभक्त्यासर्वभावात्तदर्चनम् ॥५६॥

एतावदुत्त्काविरतेगुरौद्विजोनत्वाब्रवीदद्यविचित्रमीक्षितं ॥ काशीपुरंवैभवतासहाखिलंयद्यत्समारव्यातमवेक्षितंसमं ॥५७॥

क्काहंक्ककाशीक्कभवांस्तथापिवाअद्दष्टपूर्वसकलंप्रदर्शितं ॥ नत्वंनरोनासिसुरोनचेतरोनूनंपरात्मैवपरावरोस्यजः ॥५८॥

प्रारब्रह्यत्वमजोक्रियोपिबहुलंस्यामित्यभूद्वीस्तयास्सृष्टैवांडभुवंततोजगदिदंसृष्टंसधर्मगुणैः ॥

स्वैःस्वंभोरमयन्विहंसिसदरीनत्रावतीर्यानिशंवन्देश्रीनृहरेसरस्वतिवरंतेश्रीपदाब्जद्वयम् ॥५९॥

कल्याकृष्टह्रदुझ्झितक्रतुनरत्रस्ताध्वराशीर्मुदेप्रातःसूर्यइवोदितोस्यजमहामोहांधकारंग्रसन् ॥

सद्वर्माश्रमसेतुमत्रशिथिलप्रायंसुदाढर्यनयवन्देश्रीनृहरेसरस्वतीवरंतेश्रीपदाब्जद्वयम् ॥६०॥

सर्वानन्दनिधानरुपममलंसत्वंसुखंमूर्तिमत्प्रादुष्कृत्यजनत्रयांतरमृगक्रीडावनंपावनं ॥

संसारावटमग्रमुद्वरसिभोस्व्रीकृत्यतुर्याश्रमंवंदेश्रीनृहतेसरस्वतीवरंतेश्रीपदाब्जद्वयम् ॥६१॥

मूकेगांद्दशमंधकेसुतनयंवंध्यासुचासून्मृतेसौभाग्यंविधवासुपल्लवमहोदत्तंसुशुष्केंधने ॥

एवंभूतइयान्तवैषमहिमात्रैलोक्यसंस्थाक्षमोवन्देश्रीनृहरेसरस्वतिवरंतेश्रीपदाब्जद्वयम् ॥६२॥

मुक्तावासमुमुक्षुकल्पविटपिन्भोकामिनांकारधुग्दारिद्रानलमेघदुष्कृतदवाग्रेतापितारामते ॥

श्रुत्यन्विष्टरजःपदंश्रुतविवादातीततत्वंमहद्वदेश्रीनृहरेसरस्वतीवरंतेश्रीपदाब्जद्वयम् ॥६३॥

भोयोगीश्वरभावितंतवपदंतीर्थाश्रयंसज्जनाजीवंकामिसुदैवतंवकमलालीलास्थलंनिर्मलं ॥

विद्वद्वादकरंडकंसुकृतसंस्थांनमहत्पावनंवन्देश्रीनृहरेसरस्वतीवरंतेश्रीपदाब्जद्वयम् ॥६४॥

वेदागोचरतेचरित्रममलंशक्तोत्रकःकृत्स्त्रशोवक्तुंतन्ह्याबिनेंदुभूखपवनात्मेतीहमूर्त्यष्टकम् ॥

एताद्विश्वमयंनचान्यदिहवाॐकाररुपेशितर्वंदेश्रीनृहरेसरस्वतिवरंतेश्रीपदाब्जद्वयम् ॥६५॥

कुण्डीदण्डकरंप्रशांतममलंसंन्यासिरुपंतवश्रीभीमामरजायुतिस्थितमजध्येयंशरण्य़ंमयि ॥

ज्ञानंतारकमीशसत्यमनिशंब्रह्यन्स्थिरीकुर्वदोवन्देश्रीनृहरेसरस्वतीवरंतेश्रीपदाब्जद्वयम् ॥६६॥

एवंस्तुवंतंप्रभुराहतेर्पितातुष्टेनभक्तिर्मयिखल्वहैतुकी ॥ भोपुत्रपौत्रादिसमस्तवंशजाभक्ताभविष्यन्तिममैवनिश्चितम् ॥६७॥

इतःपरंम्लेच्छनिषेवणंजहिस्त्रियासुतैश्वात्रसदैवतिष्ठभोः ॥ द्विजोपिगत्वागृहमानयत्स्त्रियंसुतांश्वतुष्टावजगद्रुरुंपुनः ॥६८॥

त्वंवाच्यवाचकतयेशजगन्मयोवाॐकारवाच्यभगवन्त्रिगुणात्मकोसि ॥ आद्यंतवर्जितपुराकृतभागधेयाद्दृष्टंत्विदन्तवपरात्परसत्त्वरुपं ॥६९॥

पापोपिपूतोस्मितवांघ्रिसंश्रयात्स्पर्शाश्रयाल्लोहमपीवकांचनं ॥ तप्तोपिशांतोस्मिमुखेंदुदर्शनाद्दीनोपिधन्योस्मितवप्रसादतः ॥७०॥

स्तुत्वैवंश्रीगुरुंह्रष्टःकारनाटकभाषया ॥ आवतारकथोद्वातंजगौतस्ययथाक्रमं ॥७१॥

भगवान्तेनतुष्टःसन्दत्वेष्टंवरमाहतं ॥ अयंज्येष्ठसुतोमान्योधन्यस्तेमेतिवल्लभः ॥७२॥

इत्युत्त्कानागनाथस्यमूर्ध्यधाच्छंकरंकरं ॥ तदैवगीष्पतिसमोवक्ताज्ञाताबभूवसः ॥७३॥

सद्रुरुःप्राहविप्रंतेभार्येयंसुभागसती ॥ चतुरश्वतुरान्पुत्रान्लभेत्वमपिभाग्यभाक् ॥७४॥

इतःपरंम्लेच्छलब्धवृत्तिंहित्वाकुटुंबयुक् ॥ तिष्ठात्रैवतवश्रेयोभवेन्मेसुप्रसादतः ॥७५॥

स्त्नात्वास्ककैःसहतिथौभाद्रशुद्वचतुर्दशे ॥ अनन्तव्रतमस्त्यद्यतारकंतत्त्वमाचर ॥७६॥

धर्मःकृष्णोपदेशेनचरित्वायद्रतंमहत् ॥ दिव्यंसौख्य़ंसार्वभौमंभुक्तागात्सतनुर्दिवं ॥७७॥

सायंदेवउवाच ॥ भवान्देवोस्तिनोनंतोभवत्सेवाव्रतंपरम् ॥ तथापिश्रोतुमिच्छामिकोधर्मःकीद्दशंव्रतम् ॥७८॥

श्रीगुरुरुवाच ॥ धर्मोभूत्पांडवोराजातत्सदस्यांसुयोधनः ॥ मायाभ्रांत्यापतन्मानीव्रीडितोजनहास्यतः ॥७९॥

जित्वाद्यूतमिषाद्वर्मह्रततछ्री .ससानुजम् ॥ वनायप्रेरयत्सोपितत्रगत्वासुदुःखितः ॥८०॥

सएकदागतंकृष्णंनत्वासस्त्र्यनुजोब्रवीत् ॥ त्वत्रस्त्रातेतिबिरुदंवहत्रोऽकंनवेत्सिकिं ॥८१॥

श्रीकृष्णउवाच ॥ बलद्दैवमपिमांभजतांनेक्षतेसदा ॥ त्वंमद्वाक्तोपिमद्वाक्यात्कुर्वनन्तव्रतंमहत् ॥८२॥

कोनंतस्तद्वतंकीद्दक्पुराकेनकृतंवद ॥ इतिधर्मानुयोगंसश्रुत्वावक्तुंप्रचक्रमे ॥८३॥

चराचरजगत्कालभूताद्यात्माप्यहंविभुः ॥ कर्मप्रयोजनगुणैर्भूपानन्तोस्म्यहंपृथक् ॥८४॥

भाद्रशुक्लचतुर्दश्यामनंतव्रतमुत्तमं ॥ व्रतिनोनंतफलदंतत्कुर्विष्टमवाप्स्यसि ॥८५॥

ऋषिःसुमंतुः -प्रागासीद्वासिष्ठोगौतमीपतिः ॥ तत्स्त्रीःकन्यांप्रसूयैकांमृतान्योद्वाहितामुना ॥८६॥

सादुःशीलाकलिद्वेषप्रियाचण्डीपतिंसुताम् ॥ क्रूरातौत्रासयामासकन्यापिववृधेशुभा ॥८७॥

चित्रक्रियापटुंसोदात्सच्छीलगुणलक्षणां ॥ कौंडिण्यायस्वगृह्योक्तब्राह्योद्वाहविधानतः ॥८८॥

तत्रश्वशुरवात्सल्यात्स्थित्वामासद्वयंमुनिः ॥ श्वश्रूत्रस्तोययौवध्वाकौंडिण्यःश्वशुराज्ञया ॥८९॥

चण्डयारंद्दढंबध्वापाथेयंनार्पितंसतु ॥ प्रादोद्वहिस्थगोधूमपुलाकंतौततोगतौ ॥९०॥

मध्याह्रेतस्थतुर्नद्यांचिरंटीःप्रेक्ष्यतत्रसा ॥ गत्वार्चयन्तीःप्राहेदंयुष्माभिःक्रियतेकिमु ॥९१॥

स्त्रियऊचुः ॥ भाद्रशुद्वचतुर्दश्यामद्यानंतव्रतंश्रृणु ॥ स्त्रात्वारक्तांबरंधृत्वारक्तसूत्रेचतुर्दश ॥९२॥

ग्रंथीन्बध्वासप्तफणदर्भशेषेनिधायतं ॥ कुंभोपरिचतुबाहुंध्यात्वानन्तंप्रपूज्यच ॥९३॥

दत्वाचतुर्दशापूपानव्रह्यणेजीर्णदोरकं ॥ विसृज्यदत्वानूत्नंस्वेबध्य्वाहस्तेचदंपती ॥९४॥

संतर्प्याब्देघटान्दद्याच्चतुर्दशचतुर्दशे ॥ प्रत्यब्दंपूजयेद्वक्त्यावरंनातःपरंव्रतं ॥९५॥

कुर्वदोभीष्टदमपिप्रोत्त्कास्यैदारेकंददुः ॥ सापितत्रव्रतंकृत्वापतिंप्रापसदोरका ॥९६॥

ततोयांतौधनीकश्विद्वामंनीत्वाश्रियंददौ ॥ तत्रानंतप्रसादात्तौश्रीमानाढयौबभूवतुः ॥९७॥

दोरंद्दष्टैकदाग्रौसजहौमत्वावशीकृतिं ॥ श्रीदानतंनत्यजेतिवारितोपितयाऋषिः॥९८॥

तदाह्रताग्न्यरिभ्यःश्रीस्ततोनंतंस्मरत्रटन् ॥ वनेनंतःक्केतिसगोद्रुगाःपृष्टापकश्मलं ॥९९॥

तस्मैनीत्वावृद्वविप्ररुपेणपुरमद्वुतं ॥ स्वरुपंदर्शयामासतुष्टावानंतमप्यसौ ॥१००॥

जयसर्वेश्वरानंतविश्वव्यापिन्जनार्दन ॥ त्वन्मायामोहितधियाकृतान्मंतून्क्षमस्वमे ॥१०१॥

श्रीमदनंतउवाच ॥ नदैन्यंदुष्कृतंतेत्रश्रियंभुत्त्कापुनर्वसुः ॥ नक्षत्रेषुप्रसादान्मेभविष्यसिमहामुने ॥१०२॥

ऋषिरुवाच ॥ केपिसत्फलिताम्रस्यफलंनाश्रंतिगोर्मुखे ॥ तृणंनैतिपशोश्वापिस्वाद्वप्पूर्णेसरोवरे ॥१०३॥

जीवास्पृष्टेग्रतोदीनौखरेभौचद्विजोजरन् ॥ एतेद्दष्टामयैतेषांकुतोभूदीद्दशीस्थितिः ॥१०४॥

श्रीमदनंतउवाच ॥ शिष्यात्रापाठयन्मत्तोविद्वांस्तेनाम्रईद्दशः ॥ गौर्जातामोघभूदानाद्दृषोऽदाताभवद्वनी ॥१०५॥

अन्योन्यदानग्रहनादीदृश्यौस्तःसरस्युभे ॥ खरःक्रोधीभोमदीचद्विजोहंतेपिमोचिताः ॥१०६॥

इतिलब्धवरोनंतंनत्वैत्यसतथाभवत् ॥ तस्माद्वतोत्तमंधर्मव्रतंचरहितंभवेत् ॥१०७॥

इतिकृष्णोव्रतीत्सोपिव्रतंकृत्वाहताहितः ॥ अकण्टकंचिरंराज्यमृद्वंभुत्त्कामृतंययौ ॥१०८॥

त्वमप्याचरविप्रेदमत्रामुत्रापिसौख्यद्व्म ॥ इत्युक्तःप्रभुणानंतव्रतंचक्रेद्विजोत्तमः ॥१०९॥

तत्रस्थित्वास्वकैःसार्धंप्रेत्यसायुज्यमाप्तवान् ॥ तद्वंशजाअपिगुरोःप्रदासात्तादृशोभवन् ॥११०॥

त्वमपीदृक्तत्प्रसादाद्वक्तिमानसिसद्वरौ ॥ माभीस्तरिष्यसिभवंमृगतृष्णोपमंद्रुतं ॥१११॥

इति०भक्तिवर्णनंनामद्वितोयोध्यायः ॥ आ०विंशोध्यायः ॥२०॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP