श्रीगुरूचरित्र - अध्याय ७

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ ॥साधूनुद्वर्तुकामोथकुतोलीलाविहार्यमूत् ॥ अद्दश्योभगवांस्तुत्तुश्रोतुमिच्छामिसादरं ॥१॥

सिद्वउवाच ॥ अतींद्रियोपिद्दश्योत्रभूत्वालीलात्मनापुनः ॥ अवतारप्रसंगेनजातोऽद्दश्यइदंश्रृणु ॥२॥

तत्राभूच्छांदसःकश्विदंबिकानामतद्वधूः ॥ कुपुत्रंसुषुवेदैवात्स्तब्धंहीनमतिंजडं ॥३॥

वर्णधर्मोपनीतंतंसावित्र्युच्चारणाक्षमं ॥ ताडयंतंनिवार्याहस्वपर्तिवैदिकंवधूः ॥४॥

भोजडोर्भोश्मवद्योनेरेवालंखेदहेतुना ॥ ताडनेनत्यजाम्यस्मिंस्ताडितेसून्सुधीरिति ॥५॥

सोप्यजाकंठकुचवत्तंमत्वाश्रुत्यतद्वचः ॥ तूष्णींतस्थौततोविप्रःकालेनाल्पीयसामृतः ॥६॥

तत्रपुत्रान्वितामाताजीवनंयाच्त्रयाकरोत् ॥ कालेयातेकियत्येवंनिंदांचक्रुर्द्विजोत्तमाः ॥७॥

सूर्यर्च्यजैषावृत्तिस्तेगर्ह्यास्माकंनरोचते ॥ इतोव्रजत्यजासून्वातैरित्युक्तोनदींययौ ॥८॥

कृष्णाविष्टंसमंमात्रामर्तुकामंविलोक्यतौ ॥ निषिध्योचेनुकंपार्द्रःश्रीपादस्तीरवास्यसौ ॥९॥

साहसंमाकुरुब्रह्यत्रात्महत्याहिदुर्वहा ॥ भवेभवेप्यतोत्रैवसंप्राप्तसहनंवरम् ॥१०॥

ब्राह्यण्युवाच ॥ प्राज्ञोद्रूतकुपुत्रत्वहेतुनैवाखिलाहिमां ॥ धिक्कुर्वंत्यपिनेक्षंतितत्किंकार्यमतःपरं ॥११॥

श्रीपादउवाच ॥ हत्ययालिप्यसेग्रेतोदुःखंनिस्तीर्यदैविकं ॥ शिवतोषात्सुपुत्रस्तेभविष्यतिभावांतरे ॥१२॥

ब्राह्यण्युवाच ॥ त्वयोक्तंसाध्वहंकुर्यांतथैवतुकथंभवेत् ॥ शिवतोषःपुराकेनकृतःश्रावयविस्तरात् ॥१३॥

श्रीपादउवाच ॥ उज्जयिन्यांपुराचंद्रसेनराजसखोलभत् ॥ मणिभद्रःशिवाच्छैवाश्विंतामणिमभीष्टदं ॥१४॥

तं ज्ञात्वार्घादिनाऽलभ्यंयुद्वायाभ्यागतात्रृपान् ॥ श्रुत्वाप्येकाग्यचित्तोऽसौप्रदोषेपूजयच्छिवं ॥१५॥

मंदानंगप्रदोषेतंमणिंभूपंतथाविधं ॥ द्दष्टागोपसुतास्तद्वत्स्वांगणेचक्रुरर्चनं ॥१६॥

गोप्योनिवार्यपत्राद्यैलिंगकल्पनयोपलं ॥ भजतोनिन्युरत्तुंतांस्तस्थौतत्रैकबालकः ॥१७॥

प्रसह्याप्युद्वृतोर्चांसमात्रोद्वास्यापतद्रुवि ॥ शंभुपूजाभंगभिवानिर्विण्णोमर्तुमुद्यतः ॥१८॥

तद्वावंविश्वसाक्षीशोज्ञात्वाविष्कृत्यशोभनम् ॥ स्वंरुपंबालमाश्वास्यवरंवृण्वितितंजगौ ॥१९॥

बालोपिदिव्यरुपंतंनत्वोचेभुवनेश्वर ॥ मात्रोत्सृष्टात्रतेपूजातन्मंतुंक्षंतुमर्हसि ॥२०॥

शिवउवाच ॥ भक्त्यासायुज्यभाड् .मेसिकृतंमात्रात्वबोधतः ॥ नायमंतिःसापिभूयाद्विष्णुमातार्चनेक्षणात् ॥२१॥

इत्युत्त्कांतर्दघेसोभूद्रास्वर्ल्लिगंयआगताः ॥ तऊचुःपुण्यश्र्लोकार्थदोषाप्यर्कोत्रतिष्ठति ॥२२॥

धन्येनसहयोद्वव्यनास्माभिरितितेनृपाः ॥ निश्वत्यस्त्रिग्धभावेनतौद्रष्टुंसर्वआययुः ॥२३॥

पूजांकृत्वापिराट्द्योतहेतुंनिश्वित्यतैःसह ॥ नृपैर्गोपांगणंतत्वाप्रापलिंगेक्षणान्मुदं ॥२४॥

श्रुत्वागोपमुखात्सर्वंतुष्टास्तस्मैनृपःश्रियं ॥ दत्वागोपाधिपत्यंचस्वंस्वंस्थानंययुर्मुदा ॥२५॥

सातुप्रेत्ययशोदाख्यागोपीभूत्वाहरिंसुतं ॥ प्रापेशतोषात्तस्मात्तेतथाभूयाच्छिवार्चनात् ॥२६॥

ब्राह्यण्युवाच ॥ कष्टाद्दैवाच्छिवेतुष्टेफलंभाव्यधुनामुना ॥ कष्टेनायुःकथंलंध्यंमातृत्वेनावमामतः ॥२७॥

इत्यशाठयंसकारुण्यंश्रुत्वाप्रीतोदयार्द्रधीः ॥ ओमित्युत्त्कादघौपाणिंदुष्प्रापंमूर्खमूर्धनि ॥२८॥

सहसागीष्पतिसमोबभूवश्रुतिशास्त्रवित् ॥ मातृभक्तौविनीतंतंनियुज्याहांबमेश्रृणु ॥२९॥

विस्मृत्याकमनेनेशपूजयायुःक्षयंकुरु ॥ पुत्रोभाविभवेमाद्दत्केभविष्यतिवाइति ॥३०॥

साप्यत्यर्थंप्रह्रष्टातदाज्ञयासहसूनुना ॥ ग्रामंगत्वेशमानर्चविद्वन्मान्यसुतान्विता ॥३१॥

माद्दड्नान्योभवेयंचेत्रास्याःपुत्रोमृषावचः ॥ अतोवतीर्यतत्कुर्यात्मित्यमंस्ताजईश्वरः ॥३२॥

कृतावतारसंकल्पःकार्यानत्यात्रसोत्यजत् ॥ लीलांगंतत्रभजतामद्दश्योप्यस्तिकामदः ॥३३॥

नामधारकउवाच ॥ संकल्पावान्कथंकार्येऽपूर्णेप्यन्योभवत्कथं ॥ स्थित्वाद्यधाम्राद्दश्योपिभजतांकामदःकथं ॥३४॥

सिद्वउवाच ॥ कार्यानंत्याद्विश्वबीजेसंकल्पानंत्यमव्यये ॥ नृणांकलिमलांधानांसप्रत्यश्वोप्यद्दश्यवत् ॥३५॥

प्राग्वृत्तंश्रृण्वदृष्टेस्मिन्द्विजःकश्वित्कुटुंब्यभूत् ॥ धीमांद्यात्सवणिग्वृत्तिःश्रीपादांघ्यर्पितांतरः ॥३६॥

व्यापारेमेधिलाभश्वेद्रूयात्तदनुसारतः ॥ कुर्याकुरुपुरेवित्रभोजनंश्रीशतुष्टये ॥३७॥

इत्युत्त्काऽगात्स्मरन्छ्रीशंव्यापारार्थततोधनं ॥ लेभेभूरितदादायययौसंकल्पसिद्वये ॥३८॥

मार्गएकाकिनंयांतंतंसार्थप्रेक्ष्यतस्कराः ॥ सुह्रत्तयातदनुगाभूत्वातंविजनेहनन् ॥३९॥

तदैवसहसातत्रश्रीपादःशूलपात्रधृक् ॥ प्राप्यतात्रूछितधारेणत्रिशूलेनजघानसः ॥४०॥

एकस्तमेत्यशरणंप्रोचेचोरधियातुनो ॥ संगीभूतोस्मितांज्ञात्वायथेष्टंकुरुभोप्रभो ॥४१॥

श्रीपादोपिसकारुण्यांश्रुत्वोत्त्किंविमलांतरं ॥ ज्ञात्वातंयोजयामासत्द्रक्षायैकृपार्द्रधीः ॥४२॥

कबंधेतच्छिरःकृत्वाभस्मात्त्कंजलमंत्रितम् ॥ सजीवन्तंद्विजंकृत्वाक्षणादत्नर्दधेसतु ॥४३॥

ससुप्तोत्थितवद्वुध्वादृष्टाचोरन्मृतान्द्विजः ॥ हतशेषमुखात्सर्वश्रुत्वाखिन्नांतरोभवत् ॥४४॥

कृत्वातुमत्कृतेकृछ्रंजातोयंचोरगोचरः ॥ सर्वदाराधितोदैवात्रायंमेदृष्टिगोचरः ॥४५॥

इत्युत्त्काधनमादायगत्वाकुरुपुरंद्विजः ॥ चतुःसहस्त्रसद्विप्रभोजनंश्रद्वयाव्यधात् ॥४६॥

ततःश्रीशप्रसादात्ससिद्विंप्रापोभयींद्विजः ॥ इत्याद्याभूरिशोवृत्ताःसत्यदृश्येपिततत्कथाः ॥४७॥

प्रत्यक्षस्तुसतांतत्रकच्चराणांत्वगोचरः ॥ सोप्यन्यत्रावतीर्यात्रस्वरुपेणेष्टकामदः ॥४८॥

वेदयज्ञतपोदानप्रदिष्टफलतोधिकं ॥ श्रीपादाधिष्ठितस्थानवासिनांद्वाक्फलंलभेत् ॥४९॥

यत्रकुत्रापियेकेचिच्छ्रिपादांघ्रिसरोरुहे ॥ संस्मरंत्यपितेभ्यःसकामानिष्टान्ददात्यलं ॥५०॥

इ .श्रीपादमहिमवर्णनंनामसप्तमोध्याया ॥७॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP