श्रीगुरूचरित्र - अध्याय १६

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ नमस्तेब्रूहिचरितंहरेरद्रुतकर्मणः ॥ श्रृण्वतोपिनमेतृप्तिरमृतंपिबतोयथा ॥१॥

सिद्वउवाच ॥ सत्पृर्टंवत्सधन्योसिभवाब्धिर्लीलयाजितः ॥ चित्तंतेचरितौर्विद्वंहरेस्तेनास्मितोषितः ॥२॥

कोब्रूयाद्वगवल्लीलांकतिचित्राणिवच्मिते ॥ मूकोब्रूतेप्रेक्षतेंधोमृतोजीवतियद्दशा ॥३॥

श्रृण्वेकोमाहुरेविप्रोगोपीनाथोधनीमृताः ॥ तत्पुत्राबहवोथैकोजीवितोदत्तसेवया ॥४॥

दत्तप्रसादाच्चिरजीवितं सुतंनाम्राकरोद्दत्तमितिद्विजातिजः ॥ कांतःसुलक्ष्मामतिमान्सुसात्विकःपित्रोर्मृतार्भाकविनाश्यवर्धत ॥५॥

सुसंस्कृतस्यास्यविधेःसुरुपिणीलब्धावधुर्धीगुणशीलशालिनी ॥ रतिःस्मरस्येवपरस्परोत्थितमासीत्तयोःप्रेमरथांगनामवत् ॥६॥

सरुपौसुरुपौस्वयोर्मन्यमानौवियोगंकुयोगंक्षणंधर्मदक्षौ ॥ उभौतौस्मरंतौसदान्योन्यभद्रंनतंद्राननिद्रापतिप्रेम्णिसाध्व्याः ॥७॥

लेपोत्युष्णइवानलोनिलसमःशीतांशुरुष्णांशुवच्छय्यावृश्विकवत्सुमस्त्रगहिवद्रुषाःसमाःकंटकैः ॥

वाड् .माधुर्यमपिप्रदीपनसद्दक्स्वाद्वत्रमप्युत्कटुप्रेष्ठेत्वंतरितेक्षणंद्दढतरांसाध्व्याअभूत्सर्वदा ॥८॥

एवंसतोश्वापरिहार्यशोषवान्भर्तासुसाम्यासहनाद्विधेरभृत् ॥ क्षीणोरुचिःस्वासकफार्दितोनिशुंदुःखोझ्झितःस्वापभुजिःसुमन्दवाक् ॥९॥

भुंक्तेयथात्रंससतीतथात्रंशेतेपियावत्ससतीतुतावत् ॥ कृशोऽषियद्वत्ससतीतुत्द्वत्छायापरेवास्यपतिव्रताभूत् ॥१०॥

वैद्योन्तिकेतस्यकुगंधशंकयानयातिसाध्वीसुमनानतंजहौ ॥ भेजेपतिंस्त्रानसुगन्धिलेपनैःपादांगसंवाहनभेषजार्पणै ॥११॥

शांत्यार्चनैर्होमजपैश्वभेषजैर्दानैर्नयक्ष्माकिमपिव्यहीयत ॥ श्यामामुखेन्दुंपरिपूर्णमुद्वसन्मंदस्मितज्योत्स्त्रमभूत्परोग्रहः ॥१२॥

द्विजंरुजातंचतथाविधांवधूंतयोर्नशेकुःपितरौनिरीक्षितुं ॥ निवारितातैरपिसापतिव्रतानतंजहावर्यमणंप्रभायथा ॥१३॥

वित्रउवाच ॥ प्राग्वैरतःकष्टमिदंमयार्पितंधृत्यापितःसात्विकयांबजीवितुं ॥ साध्वर्हथस्तेसतिपूर्ववैर्यहंतन्मांविहायाशुपितुर्गृहंव्रज ॥१४॥

साध्धुवाच ॥ नार्हास्म्यनन्यशरणापरिहापितुंतेनन्वर्धसुन्दरशरीरविभागिनीयं ॥ जीवोस्यसाधुवपुषोस्तिभवान्वियुक्तेजीवेतनोर्ननुभवेत्खलुजीवहत्या ॥१५॥

सदामदास्यंशशिशालिकालिभरकुतोयतोभैधतएवमेवते ॥ अकीसुखीयत्रभवत्यवत्यघात्तमीशमीडेसतुदेवदेवतः ॥१६॥

नमोनमोवांश्वशुरौमयाश्रुतोगुरुःसगन्धर्वपुरेस्तितारकः ॥ असुप्रियोनामयमेतिभातिमेसहामुनायास्यउरोचतेपिवां ॥१७॥

तावूचतुःकापितवश्रमेणसंम्राज्ञिजीवेतसत्रत्रगच्छ ॥ श्रुत्वैवमाराछशुरौप्रणम्यतदाज्ञयागात्सहतेनसाध्वी ॥१८॥

सुखस्थितंमंथरवाहवाहितंतमन्वगच्छत्पतिमंघ्रिचारिणी ॥ दधौकराकृष्टधवागमानतक्षमेभिभामुत्कुवगण्डकर्शिता ॥१९॥

कांतोयनेथोकतिचिच्छनैःशनैर्मृत्युंधवोगात्सतदैवदैवतः ॥ सामर्त्तुमुत्त्कापिनिवारिरेतरैःशुक्तामसीम्लानमुखाम्बुजावदत् ॥२०॥

कालात्ययंमाकुरुकुर्वथाह्रिकमुत्तिष्ठशेषेकतिनाथविप्रराट् ॥ कस्मात्रमेदास्यसिवल्लभोत्तरंप्रेष्ठंनुकिंतेवचनंव्यलंघयं ॥२१॥

प्राणाःक्कयाताश्चमनःक्कतेगतंद्राक्तान्परावर्तयजीवितुंचिरं ॥ लिप्तःस्वमातापितृदारहत्ययाभविष्यसित्वंनतथाकरोषिचेत् ॥२२॥

उद्वाहितांक्रैषिविहायमांप्रियांपुत्राननुत्पाद्यकथन्वृणौत्धृतिः ॥ स्थातव्यमीशक्ककथंनभाषितंकथंव्रजेयंसदनंगुरोश्ववः ॥२३॥

सर्वत्रपूतात्वयिजीवतीशितुमदास्यमप्यद्यनकोपिपश्यति ॥ सव्रीडनर्मोक्तिसुतल्पहावयुक्तांबूललेपादिकथंनतेह्रदि ॥२४॥

सुखंस्वपोरुत्कुचभारभंगभीभीतमध्यात्मसुतल्पईश ॥ किंतेशिलाढयेशयनंकुपृष्ठेसुप्तःपृथड् .नर्तुमृतेद्यकिंतत् ॥२५॥

नकोप्सुयद्वत्तृषितंयथाद्रुःश्रातंयथागांतृणगांचहिंस्त्रः ॥ प्रासादईशेक्षकमुन्निहंतिजातंतथामेगुरुदर्शनाप्तेः ॥२६॥

जयेश्वरानन्तकथंत्वयाकृतंभियात्वयात्रोपह्रतोस्तिकिंपतिः ॥ रुक्शांतिशक्तिर्यदितेनगम्यतामितित्वयोक्तेकतमोर्दितुंक्षमः ॥२७॥

त्वयाकृतंसाधुयशोदिवंतेवहामिभर्त्रासहगौरिमातः ॥ क्केताह्रवैधव्यकदानशक्तिर्व्रतेश्वरीशेनकथंस्मृतिमें ॥२८॥

मांगल्यतंतुंचनिशांचकुंकुमंहर्तुंमहांश्वोरइहागतःकुतः ॥ सौभाग्यनौर्मभवसिन्धुसंस्थितासाकालमीनेनकथंनुचर्विता ॥२९॥

एवंरुदित्वोरुकुचत्रुटत्पटासंस्मृत्यसंस्मृत्यतदीयचेष्टीतं ॥ प्रत्यंगमालंब्यरुरोदमोहतःसाध्वीतदाकश्वनसाधुराययौ ॥३०॥

रुद्राक्षभुषोभसिताक्तदेहःशूलीबभाषेजटिलःससाध्वीं ॥ बालेशुचानैतिमृतःकुतस्त्वंमुधोच्चकैरोदिषितिष्ठतूष्णीं ॥३१॥

मृत्यूर्नकेषांविषयोपिदेवान्ग्रसत्यसौचापरिहार्यएव ॥ द्रौव्यैक्यमब्धौचयर्थेधनैक्यंभवप्रवाहेपितथाधवादिः ॥३२॥

सम्बन्धएषांनियतोमतश्वेत्प्रारजन्मनित्वंवदकस्यकावा ॥ सम्बंधिनःकस्यनकेऽद्वयत्वाज्जीवाश्विदंशोखिलगोव्ययोजः ॥३३॥

पंचात्मकेस्मिनखलुसंगतेत्रभर्त्रादिबुद्विर्नतुतत्त्वतोस्य ॥ काष्ठाग्निवत्तंतुपुमादिलिंगहीनंधवादिंप्रकृतिस्थमाह्यः ॥३४॥

प्राप्तःप्रकृत्युत्थगुणानुगोसौशरीरताद्सात्म्यमतोस्यवृद्वा ॥ द्वंद्वप्रतीतिर्नतुसामलेजेद्वंद्वोत्थकर्माश्रयिणोभवोस्ति ॥३५॥

भवोद्ववःकर्मएवकर्मभवोद्स्ववंतूभयमज्ञभावात् ॥ धीरेणयेनोभयमेवकृत्तंतत्त्वासिनातस्यनवैभ्रमोयं ॥३६॥

अस्यास्त्यविद्यैवघटादिद्योरुपाधिरात्मत्वमुपाघ्यपाये ॥ मालाहिवत्कल्पितएतिनाशंभ्रमोस्यसद्दर्शिततत्वदीपात् ॥३७॥

तावद्वमांतौनियतौद्युरात्रिवज्जन्तोरतस्वत्वविवारवान्भवेत् ॥ त्वग्रक्तमांसास्थिमयात्मशिकतःस्वार्थःकुतःसाध्वीसमुद्रवेद्वद ॥३८॥

तस्माच्छुचंमुंचसतिप्रसाधयस्वार्थयथायेनभवन्तरिष्यसि ॥ तत्कालएषैवयदाप्रमाद्तोयातानृयोनिस्तुपुनत्नतत्कथा ॥३९॥

साद्युवाच ॥ प्राप्ताश्ववानामयहेतुनाधुनादैवात्पथेस्मिन्दयितोमृतःपितः ॥ सम्बन्धिनोप्यंतरितास्त्वमेवमेसर्वोसिमामुद्रिरदुःखसागरात् ॥४०॥

साधुरुवाच ॥ भर्तेतारकंसाध्व्यानोपायाबहवोनृवत् ॥ शृण्वगस्त्यसतीस्तोत्रप्रसंगोक्तंवृषंसुरैः ॥४१॥

विंध्योत्कर्षभियैत्यतद्रुरुमगस्त्यंतद्वधूंनिर्जरैःसाकंदेवगुरुर्जगौसतिरमासावित्र्युमारुंधती ॥

इत्याद्याअपिसाध्व्यउत्तमतमातासांत्वमेवास्यहोछायेवानिशमीशसेवनपरात्वत्रिघ्रमेतज्जगत् ॥४२॥

भक्त्याछायेवयाश्रांतंस्वभर्तुपरिचारिणी ॥ पतिरेवव्रतंयस्याअखण्डंसापतिव्रता ॥४३॥

पादाम्बुतीर्थमुच्छिष्टंप्रसादोदेवतार्चनं ॥ तत्सेवाभूषणांतोषोधर्मोऽनुज्ञानुपालनम् ॥४४॥

वशानुवर्तनंदेहयात्राश्वश्व्रादिगौरवं ॥ लोकयात्रेश्वरोभर्ताकरणंपोष्यपोषणं ॥४५॥

कार्यंनाज्ञांविनाकिंचिद्दूरात्स्थेयंस्थितेप्रिये ॥ सुप्तोत्थितात्प्रागुत्थायसेव्योश्रांतंपरिर्मुदा ॥४६॥

तस्मैदत्वेष्टमाप्लुत्यगृहसंमार्जनादिकं ॥ दत्वेशायेष्टसंभारादेयाःस्वादुचभोजनम् ॥४७॥

कुद्वश्वेत्प्रार्थनीयोनगंतव्यंपरसद्मनि ॥ नाज्ञांविनागुरोर्गेहेनवक्तव्यंसदेतरैः ॥४८॥

मन्दंश्वश्व्रादिसामीप्येवक्तव्यंसन्धयेशितुः ॥ इष्टदेहीतिनोवाच्यंवक्तव्यंपरवक्कतः ॥४९॥

स्वीकार्यवस्त्रभूषादिभर्त्रादत्तंयद्दच्छया ॥ ननिंद्योदुर्भगोदीनोदुःशीलोपिशिवोपमः ॥५०॥

नकार्यंस्वैरिणीसख्यंस्वानांपार्थक्यमप्युत ॥ धार्याःसौभाग्योप़चारानभूषाःप्रोषितेग्रिये ॥५१॥

दर्शितव्यंमुखंनर्तौश्रोतव्यंनागमादिकं ॥ स्त्रात्वाचतुर्थेह्रिभर्ताप्रेक्ष्योवासम्भवेरविः ॥५२॥

प्रोषितेर्च्याज्ञयास्थेयंप्रत्युदंतव्यमागते ॥ सव्रीडहावरत्यघ्रिसेवाद्यैस्तोषणीयइत् ॥५३॥

सुप्तेस्मिन्च्छयनंकार्यनोच्चार्यपतिनामच ॥ भोक्तुंनान्यत्रगन्तव्यंयाच्चाकार्यानकुत्रचित् ॥५४॥

वैषम्येपिसुखंकल्प्यंकल्प्येशेदुःखितेनमुत् ॥ त्याज्यमुच्चासनंलीलाधवाद्यग्रेहसस्तथा ॥५५॥

प्रतिवादाच्छुनीभर्तुरुलुकीगुरवर्जनात् ॥ पतिविनास्वादुभुक्त्यावराहोलूकयोनिगा ॥५६॥

मूकारोषोक्त्याव्याघ्रीस्यात्कृतताडनभाषिणी ॥ सपत्नीवैरतस्त्रीस्याद्दुर्भगाजारगाकृमिः ॥५७॥

पत्यौमृतेनुगंतव्यंस्थेयंवाविधवावृषे ॥ शवाभावेगर्भिणीत्वेऽल्पेवैधव्यपालन ॥५८॥

शिरसोवनंकार्यभुविशय्यासकृद्रुजिः ॥ वर्ज्यास्ताम्बूलगन्धादिसुभोगामंगलाप्लुतिः ॥५९॥

त्याज्याःसौभाग्योपचाराधार्यगौरांशुकंसदा ॥ राधमाघोर्जेषुकार्यंस्त्रानदानव्रतादिकम् ॥६०॥

शक्तौचांद्रायणंकार्यभोज्यंवाज्यफलादिकां ॥ यत्प्रियंसतित्यौतद्देयंविप्रायभक्तितः ॥६१॥

मासव्रतंचकल्पोक्तंकार्ययद्यत्तुवर्जितं ॥ देयंविप्राय़चोष्णांबुतोषणीयस्तुतैर्थिकः ॥६२॥

पुत्रेतदाज्ञंयास्थेयंसम्पूज्यःपतिवद्वरिः ॥ गुरुतोतिथिसद्विप्राःपूज्यास्त्याज्यंकुभोजनं ॥६३॥

हरिलीलारतिःकार्याऽपुत्रयापितृतर्पणं ॥ गोप्यंशीलंस्वकैःसाकंतद्वैगुण्यादधोगतिः ॥६४॥

एतद्वर्माश्रयात्साध्वीदुर्गस्थमपिप्रियं ॥ प्रसह्योद्वृत्यचिल्लीवसर्पंस्वर्विशतिध्रुवं ॥६५॥

लोपामुद्रेत्वत्ततोसौसतीधर्मोत्रतारकः ॥ एवंजीवोक्तधर्मस्तेमयोक्तःस्वेच्छ्याचर ॥६६॥

भेवार्कंपतिन्वेहिरिचतेनुगमोयदि ॥ स्वर्यातिगोरवाद्येनप्रोद्वृत्येशंयमादपि ॥६७॥

ग्रत्यंन्यश्वकतुफलंकोटयद्वंप्रतिरोमतः ॥ स्वर्वासःसार्धत्रिकोटिरोमहोमात्प्रियान्वितः ॥६८॥

रुपलावण्यसम्पत्रास्त्रियःसन्तिगृहेगृहे ॥ ताभिःकिंकार्यमेकैवसाध्वीत्रिकुलपावनी ॥६९॥

क्ष्मावातोर्कोऽग्निर्विभेतिस्वत्रासोस्याभवेदिति ॥ तिष्ठन्तिपणतादेवाःस्वपदच्युतिशड्र .या ॥७०॥

साध्व्याइयान्प्रभावोस्तिधन्यैषापितृतारका ॥ धिग्दुःशीलामधःशेतेयाचिरंत्रिकुलैःसमं ॥७१॥

साद्युवाच ॥ वैधव्यपालनंकष्टंतारुण्याद्यत्रघातकं ॥ प्रीतिर्धवानुगमनेनूनंमेवर्धतेगुरो ॥७२॥

साधुरुवाच ॥ साधुसाध्वितदिष्टंतेमाशुचोदैवमुत्रतं ॥ आयुष्मद्वीष्मपौलस्त्यमुखाःकालवशंगताः ॥७३॥

कालोजय्योमरैश्वापिदुर्धरःसद्रुरुंविना ॥ गुरुदर्शनकामाप्तादूरात्तत्वसमाचर ॥७४॥

स्त्रात्वापीताम्बरधृत्वांप्रायश्चित्तपुरःसरं ॥ सौभाग्यवायनान्यंगसपत्नीकद्विजेभ्यइत् ॥७५॥

दत्वाश्रुत्वोर्गलेचेमान्बध्वाक्षान्भस्ममस्तके ॥ लिप्त्वांगंगुरुपादाद्विःपेक्ष्येशमनुग्राह्ययि ॥७६॥

इत्युत्त्काभस्मरुदाक्षान्दत्वागात्सोपिसाद्विजान् ॥ आहूयादात्सुसौभाग्यदाननिबहुशोमुदा ॥७७॥

प्राहानुगान्यातगृहमुमेशौपितरौमम ॥ यास्येतत्रात्रहर्पात्वरितिबाच्यंगुरुन्प्रति ॥७८॥

इत्युत्त्कानीयमानस्यपत्युग्निकराग्रतः ॥ गछंतीमन्थरोमेवरेजेमुद्रूपिणीसती ॥७९॥

भर्तुसौख्यानभिज्ञेयंशोडशाद्वातिसुन्दरी ॥ कुलोधर्त्रीसुधन्येतिस्तूयमानाजनैर्ययौ ॥८०॥

श्मशानमेत्यसंस्कृत्यकुंडेर्ग्रिवायनादिभिः ॥ सुवासिनीस्तोषयित्वासस्मारगुरुभाषितं ॥८१॥

लीप्त्वांगेभस्मबध्वाक्षान्पत्युर्विप्राज्ञयागुरुं ॥ द्रष्टुकामाययौसाध्वीसंगमंतेस्तुवंत्यजम् ॥८२॥

दातासर्वेश्वरस्त्वंशरणमपिसतांत्र्यात्मकोविश्वसर्गस्थित्यंतानांनिदानन्ततविरुदचयःश्रीहरीस्त्वंदयाब्धिः ॥

मत्तुल्यास्त्वत्कृपांशात्सुपतिसुतसुखाःसन्तिनार्योजयास्येस्वर्भूत्वापूर्णकामापतिसुतमुदिताकीर्तिमादायतेद्य ॥८३॥

मृतोजीवितोरुग्णआरोग्यंमाप्तोगतःशर्मभीतोपिदीनोर्थयुक्तः ॥ गतःप्राज्ञतामज्ञईशप्रभावात्त्तवाहंधवाढयाद्यसायुज्यमेष्ये ॥८४॥

उद्वर्तुकामापिसमंधचेनजवेनसागत्यहरिंननाम ॥८५॥ आयांतींप्रणतांदेवस्त्वंसौभाग्यवतीभव ॥ अष्टपुत्रापुनश्वेतिभगवान्प्रीतआहतां ॥८६॥

तच्छुत्वाचकितालोकाःशशंसुःसर्वमादितः ॥ प्रभुःप्राहनमेवाक्यंमोघंशवमिहानय ॥८७॥

अत्रांतरेद्विजाएत्यरौद्यानर्चुर्गुरुंतदा ॥ आनीतशवमुद्वीक्ष्यसुधाद्दष्टयास्वसन्निधौ ॥८८॥

स्थापयित्वासतंरौद्रमन्निताद्विस्तनुंसमां ॥ स्त्रापयामाससोकस्मात्सुप्तोत्थितवदुत्थितः ॥८९॥

तदाहर्षाश्रुपूर्णाक्षीलज्जितविस्मितंपतिं ॥ प्रेम्णाशशंसतत्सर्वभूचतुःप्रांजलीउभौ ॥९०॥

आवांस्वोदुर्धियौपापौभवत्स्मृतिपराड् .मुखौ ॥ तथापित्वंदयासिंधोसच्चिदानन्दहंसिनो ॥९१॥

जगद्रुरोविश्वमूर्तेपरात्मत्राहिविश्वप ॥ विश्वसाक्षिन्विश्वसंस्थसर्वानंदनिधेहरे ॥९२॥

कर्ताकर्तान्यथाकर्तात्वमेवासिपुमर्थदः ॥ आवाभ्यामपराद्वंतत्क्षामयेत्वाद्यकार्त्स्न्यतः ॥९३॥

एवंतौबहुशोनत्वाप्राणतीश्वक्रतुर्मुदा ॥ तच्चित्रंप्रेक्ष्यलोकोपितुष्टावपरमेश्वरं ॥९४॥

तत्रकोधूर्तआहेशंकेस्तिब्रह्यलिपिर्नवा ॥ नाल्पोमृत्यूर्महानेषसास्तिचेज्जीवितःकुतः ॥९५॥

श्रीगुरुरुवाच ॥ धात्रात्रलिखितंत्रिंशदायुरेष्यभवेशतं ॥ याश्वयैष्यंशतंत्वत्रगृहीत्वाव्यस्तमाचरम् ॥९६॥

तछुत्वामिलीतालोकाउच्चैश्वक्रुर्जयध्वनिं ॥ स्वर्वासिश्रोत्रविवरविश्रांतिमघमर्षणं ॥९७॥

दम्पतीप्राहभगवानायुष्मन्तौनिरामयौ ॥ सुपुत्रधनकीर्त्याढयौलोकवन्द्यौभविष्यतः ॥९८॥

श्रुत्वागुरोर्गाप्रमुदान्वितादुभौस्त्रात्वागुरोश्वक्रतुरर्चनंतदा ॥ अस्तंगतोर्कोप्यजआह्रिकींक्रियांकृत्वामठंसर्वजनैःसहाययौ ॥९९॥

इतिश्रीगुरुचरितेकर्मयोगेमृतसंजीवनंनामतृतीयोऽध्यायः ॥३॥

आदितःषोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP