श्रीगुरूचरित्र - अध्याय १८

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ निद्रितंमोहतम्यांमेमनोहंकारघूर्णितं ॥ बोधाकोंदयबुद्वंतत्पातुमैच्छत्कथामृतं ॥१॥

सिद्वउवाच ॥ वत्सविष्णौप्रबुद्वोसियत्तृप्तिःशृण्वतोपिनो ॥ मन्येत्वयिप्रसादोस्तिश्रीमद्ववतोहरेः ॥२॥

शृण्वेकोब्राह्यणस्तत्रत्यत्कान्यात्रप्रतिग्रहः ॥ दैवाप्तभुग्गृतीशांतोसक्तःकर्मपरोगृही ॥३॥

तत्स्त्रीःकृत्येवसस्त्रीकाःस्वादुभुत्त्कान्यसद्मनि ॥ लभंतेस्वंशुकार्थांस्तद्दृष्टापतिमगर्हयत् ॥४॥

भोक्तुंभर्त्रासहाहूताधनिनैकेनसैकदा ॥ पत्याऽकुट्कामलोभेननिषिद्वैत्यावदद्वुरुं ॥५॥

दीनांकुचैलांक्षुधितांपत्यासाकंधनीगृहे ॥ दाताह्रयतिभोक्तुंमांपतिंबोधयनैतिसः ॥६॥

तच्छुत्वाहूयतंगच्छभोक्तुंवध्वेत्यजोब्रवीत् ॥ सप्राहनियमंहित्वातथाकुर्वेत्वदाज्ञया ॥७॥

इत्युत्त्कागात्तयाभोक्तुंश्वक्रोडोच्छिष्टपाकतः ॥ भुंजंतीददतेत्रंसाद्दष्टापत्येशशंसतत् ॥८॥

उत्थायोभौततःखित्रौगुरुंप्राप्यतदूचतुः ॥ सप्राहांगाद्यलब्धन्तेस्त्रीःपरात्नसुखंपरं ॥९॥

सोचेद्यच्छलितोभर्ताक्षंतव्योमंतुरद्यमे ॥ तामाहश्रीगुरुरितःपत्यनुज्ञानुगाभव ॥१०॥

विप्रउवाच॥ निष्ठान्यथाकृतामेद्यदुष्टयाघंकथंव्रजेत् ॥ जन्मप्रभृत्यद्ययावत्रेद्दक्पापंमयाकृतम् ॥११॥

श्रीगुरुरुवाच ॥ माभीस्त्वय्येषदोषोनद्रुश्वित्तंनकुलस्त्रियाः ॥ कार्यसातःपरंनैच्छेत्तथात्तुंक्कापिनैह्यतः ॥१२॥

कदाचिद्यस्यकस्यापिकर्माभावउपस्थिते ॥ द्विजाभावात्तुभोक्तव्यंतत्रदोषोन्यथाभवेत् ॥१३॥

विप्रउवाच ॥ परात्रंकस्यभोक्तव्यंकस्मिन्गेहेनकुत्रवा ॥ कस्माद्दानंगृहीतव्यंनिषिद्वंचापिशंसमे ॥१४॥

श्रीगुरुरुवाच ॥ सद्विप्रवैदिकगुरुस्व्हशुरस्वशिष्यमातामहालयउभोजनतोनदोषः ॥ नाचारहीनपरकर्मरताहितार्तक्षुद्राशुचिस्वगुरुदुःखकरात्रमद्यात् ॥१५॥

दातास्मेतिसततंसुकृतंतदत्रभुक्त्यास्यभोक्तुरघमेतितथाप्यमंत्रात् ॥ हूत्यांघ्रिजस्यचतथाखलुमासपुण्यंदर्शेपरात्रगृहणादपयातिभोक्तुः ॥१६॥

कन्यालयेऽर्भजननोत्तरमत्रमद्याल्लक्ष्मीरपैतिसततंपरगेहवासात् ॥ ग्राह्यंचदानमपिसज्जनतोग्रहेसत्क्षेत्रादिकेननकुहाप्यतिनिंद्यदानम् ॥१७॥

उत्तमंयज्ञशिष्टात्रंदीक्षितब्रहिणोरपि ॥ स्वार्थपक्तंक्कापिनाद्यादद्याद्यज्ञार्पितंशुभं ॥१८॥

नश्येज्जपादापदिदानदोषःस्वाचारमप्यापदनापदिष्टम् ॥ विवि़च्यविप्राःप्रचरंतियेनक्काप्याधिदैन्यर्णगदान्स्पृशन्ति ॥१९॥

स्वाचारहीनाःपरकर्मसक्तास्तेमुत्रचात्रापिसदार्तिभाजः ॥ तस्माद्विजाचारममुंनिराशीस्त्वंकर्तुमर्हस्युभयार्थदंवै ॥२०॥

विप्रउवाच ॥ देवदेवजगन्नाथदयाब्धेभगवन्प्रभो ॥ सद्रुरोसर्वमाचारंवक्तुमर्हसिमेहरे ॥२१॥

श्रीगुरुरुवाच ॥ विस्तृतोब्धिवदाचारोमुनीनामपिदुर्ग्रहः ॥ तस्मात्सारंसद्वतिदंवक्ष्येशाक्त्यादिसंमतम् ॥२२॥

आचारआद्योधर्मोनुःसुखदस्तूभयत्रसः ॥ श्रुतिस्मृतिपुराणोक्तचरणंविष्णुचिंतनं ॥२३॥

श्रद्वयादेशकालाप्तदानपात्रेदयाक्षमा ॥ शौचानसूयानायासाऽतृट्ताकार्पण्यमंगले ॥२४॥

सत्तादैवीसम्पदेतल्लक्षणोधर्मउच्यते ॥ श्रैष्ठयकर्माप्यतेतस्मात्ततोज्ञानंतमोमृतम् ॥२५॥

श्रुतिस्मृतिपुराणानिधर्ममुलंश्रुतिर्वरा ॥ तद्वैरेद्वौवृषौश्रुत्योद्वैधेस्मृत्यास्तुलौकिकः ॥२६॥

वर्णाश्रमविभागोक्तोदेशकालोचितोवृषः ॥ लौकिकोपिचतुर्वर्णैःसेवनीयःप्रयत्नतः ॥२७॥

स्वनुष्ठितादन्यधर्माद्विगुणोपिस्वकोवरः ॥ स्वगृह्योक्तोविरुद्वोपिस्मार्तोग्राह्योद्विजातिभिः ॥२८॥

नित्यंनैमित्तिकंकर्मनातीयात्काम्यमैच्छिकं ॥ तत्त्यागीक्कापिनसुखीब्रह्यीभूतमृतेभवेत् ॥२९॥

प्रमादलुप्तकर्मातुप्रायश्वित्याशुचिर्विना ॥ अनुतप्तंप्रयत्नाद्विदुःसंगापहतक्रियः ॥३०॥

भजेत्सलक्षणंधर्मश्रद्वाभक्तियुतोनरः ॥ ब्राह्यणस्तुविशेषेणयतोस्मैश्रैष्ठयमर्पितं ॥३१॥

दानादानेयाजनेज्येध्ययनाध्यापनेद्विजः ॥ स्नानसन्ध्याजाप्यहोमपाठयज्ञपरश्वरेत् ॥३२॥

वैदिकांतांत्रिकांमिश्रामाद्यांवैकांचरेक्रियां ॥ विमलःसुमुखस्त्नातोद्विराचांतोगुरुक्तिमान् ॥३३॥

त्रिकच्छीधौतसच्छुष्कद्विवासायतगोशिखः ॥ मृद्रस्मगन्धान्यतमलिप्तोदर्भकरःशुचिः ॥३४॥

पीठर्स्थोऽतर्जानुकरःप्रकुर्यात्कर्मसत्स्थले ॥ उपोषितोविनानैशंकुर्याद्यज्ञजपाऽर्चनम् ॥३५॥

दोषोनौषधगव्येक्ष्वप्फलतांबूलभक्षणे ॥ कर्मसंकल्प्यकार्यसम्पूर्णतास्येश्वरार्पणात् ॥३६॥

क्षेपकः ॥ रवेर्कोयत्रैत्युद्रमास्तौप्राक्प्रत्यक्तेततोपराः ॥३६॥

द्युनक्तंप्रागुदग्वकोहोमाद्येग्न्यादिसंमुखः ॥ सौम्यैद्यैशान्यनुक्तायांदक्षांगंचोपवीतता ॥३७॥

आसीनत्वंमध्यपठोदेवतीर्थमनुक्तके ॥ निवातंकण्ठलब्यार्षदक्षांसस्थंतुपित्र्यकम् ॥३८॥

प्रा़चीनावीतमन्यांसस्थंसूत्रंतूपवीतकं ॥ भ्रष्टंवात्रुटितंसूत्रंत्यत्त्कादद्यात्रवंविधेः ॥३९॥

त्रिघ्रीकृत्यत्रिपद्याषण्नवतिस्वकरोन्मितं ॥ तूलादिसूत्रंपुनस्त्रिरावृत्यनवसूत्रकम् ॥४०॥

कृत्वात्रिरावृतंग्रन्थिंदत्वाकाजशिवात्रमन् ॥ प्रोक्ष्याब्लिंगैःपंक्तिवारंसावित्र्याधेहिमत्रवत् ॥४१॥

शश्वद्योज्याःसत्स्थिताग्रिमंत्रदर्भासनद्विजाः ॥ पिण्डादिस्थाःकुशाविप्रःप्रेतश्राद्वा़च्चितानलः ॥४२॥

मंत्रागौस्तुलसीनी़चेऽसन्तःसन्शोधितोद्विजः ॥ सोंकारान्त्सर्वदाहोमेस्वाहांतान्वामहस्तह्रत् ॥४३॥

आर्षच्छंदोदेवताविनियोगज्ञोमनून्जपेत् ॥ शूद्राह्रतंद्रिजक्रीतंसमिद्दर्भाप्सुमाद्यसत् ॥४४॥

अफेनानुच्छिष्टहस्तनखास्पृष्टामलांबुसत् ॥ कुशकाशयवोशीरगोधूमव्रीहेकुन्दराः ॥४५॥

दूर्वामौंजस्तृणंदर्भावर्षामास्वीकृताःशुभाः ॥ मूलतोब्रह्यविष्ण्वीशादर्भेसर्वेभितोमराः ॥४६॥

कर्मोत्तरांतंप्राक्संस्थंव्यस्तंवापित्र्यमग्निंगं ॥ याम्यंतंतद्वदास्यंचज्ञेयोंगेवामतःक्रमः ॥४७॥

तर्जन्यल्पाधःकराग्रमध्यादिषुयथाक्रमं ॥ तीर्थपित्र्यंकायदैवमाग्रेयंब्राह्यमुच्यते ॥४८॥

पित्रर्षिदेवादानोपस्पर्शकार्यचरेत्तुतैः ॥ वामान्वारव्धान्यपाणिःकर्माद्यांताम्बुदानयुक् ॥४९॥

त्वक्फलकृमिरोमोत्थश्वेतासृक्पीतमेचकं ॥ वासोदग्धंद्विजादेःसद्वौतमस्फाटितंस्वकं ॥५०॥

ब्राह्योमुहूर्तउत्थायगणेशब्रह्यविष्ण्वजान् ॥ देवात्रत्वागुरुन्खेटान्गांसछ्लोकांश्वसंस्मरेत् ॥५१॥

ग्रामाद्वहिस्तुनैऋत्यांसद्वंब्वध्वादिवर्जिते ॥ स्थलेम्बुदूरात्संस्थाप्ययतनासाक्षिवाकतृणे ॥५२॥

उदड् .मुखॊन्यथानक्तमासीनोवस्त्रमस्तकः ॥ आर्षसूत्रंदक्षकर्णेकृत्वामूत्रविशौत्यजेत् ॥५३॥

लिड्र .सहाद्विरप्स्थार्द्रधात्रीमात्रमृदागुदं ॥ त्रिर्वामोदशवारंचकरःशोध्याःकरांघ्रयः ॥५४॥

प्रत्येकंसप्तवारंद्विगुणंवीर्येर्धमन्यके ॥ वर्णिवानप्रस्थाभिक्षोःशौचंद्वित्रिचतुर्गुणं ॥५५॥

अर्धार्धांर्धांनिशाशक्तिमार्गेष्वज्ञाबलासुतु ॥ गन्धलेपांताअवधिस्याद्रंडूषान्वामतस्त्यजेत् ॥५६॥

द्विजोद्वादशचान्योल्पान्तर्जन्यास्यंनशोधयेत् ॥ क्षीरिकण्टकिवृक्षाम्रनिम्बापामार्गदारुणा ॥५७॥

द्वादशांगुलमात्रेणद्विजोन्योल्पेनमत्रवत् ॥ शुद्वास्योब्गोविशाप्रातःस्त्नायान्मध्यंदिनेंम्मृदा ॥५८॥

भिक्षुर्व्रतीत्रिकालत्रचिरंटीशिरसासदा ॥ शीतैःशीताप्सम्पुटितोष्णकैर्वाब्लिंगमंत्रितैः ॥५९॥

धाम्न्याचमनसंकल्पमार्ष्टितृप्त्यघहारिनो ॥ दीपाल्युत्सवमांगल्याऽद्वाद्येभ्यंमंसदैच्छिकम् ॥६०॥

अनिंद्याहेऽधवाभिक्ष्वोर्नेदंस्त्नायात्नशीतकैः ॥ मांगल्येऽर्भोत्पत्तिपर्वक्रांतिश्राद्वेषुनोष्णकैः ॥६१॥

स्त्नायाद्वांत्यशुचिस्पर्शदुःस्वप्ररतिदुर्गमे ॥ नद्यांप्रवाहाभिमुखोवरुणंप्रार्थ्यमंत्रवत् ॥६२॥

स्नात्वालोडयांब्वम्बुमंत्रैःस्वमुन्मार्ज्याघमर्षणं ॥ कृत्वास्नात्वातर्पयित्वाजलेदेवानृषीन्पितृन् ॥६३॥

निपीडयोदग्दशंवासःशोधितांगोगृहंव्रजेत् ॥ स्त्रवत्यात्मासरध्रोतःप्रातःस्नानंविशोधनं ॥६४॥

त्रिसप्तद्वादशाहंचेत्संध्यास्त्नानाग्नेवर्जितः ॥ द्विजोपिशूद्रोशक्तश्वेन्मात्राद्यन्यतमंचरेत् ॥६५॥

ह्रद्यभौमाग्रेयमांत्रानिलदिव्यैःशुचिर्हरेः ॥ ध्यानमृद्वस्मांम्मनुगोरजोवर्षात्मकाप्लवैः ॥६६॥

मेधालोलुपतारोग्यरुपतेजोयशोबलं ॥ शौर्यदुःस्वप्रहत्यायुर्लभेत्स्त्रातोन्यथापरम् ॥६७॥

स्नात्वामृद्रस्महुत्वांगेधार्यमभ्यर्च्यचन्दनं ॥ केशवाद्यैर्द्वादशभिःसितेपक्षेऽसितेपरैः ॥६८॥

ललाटोदरह्रत्कण्ठदक्षकुक्षिभुजश्रुतिः ॥ कुक्षिदोःश्रुतिपृष्ठांगककुन्मूलेनकंत्विति ॥६९॥

मृदन्धतिलकैरंक्याभस्मपुंड्रैःषडर्णतः ॥ मृताशौचेनगन्धात्रमांगल्येभस्मधारयेत् ॥७०॥

गयाश्राद्वाधानपटटप्रेतकृत्योत्तरीयकं ॥ पादुकारौप्यमुद्रानक्षौरंजीवत्पिताभजेत् ॥७१॥

रौप्यहैमीखड्गमुद्रावत्तर्जन्यल्पकांगुलिः ॥ साग्रागर्भचतुर्दर्भपवित्रानामिकोपिवा ॥७२॥

मुक्तांगुष्ठाल्पगोकर्णाकृतिहस्तेनकंत्रिभिः ॥ केशवाद्यैःप्राश्यहस्तौद्वाभ्यांप्रक्षाल्यचाधरौ ॥७३॥

द्वाभ्यांप्रोक्ष्यास्यमेकैकात्करंपादौशिरोपरैः ॥ आस्यंनासेक्षिणीकर्णोनाभिंह्रत्केभुजोस्पृशेत् ॥७४॥

नासांसांगुष्ठतर्जन्यांगुष्ठेनास्यंचद्दक्श्रुती ॥ सानामिकेनसाल्पेननाभिंकरतलाग्रतः ॥७५॥

ह्रद्वाहून्कंचसर्वाभिःस्पृशेदाचमनंत्विदं ॥ त्रिभिःपीत्वाशुद्वपाणिःस्पृशेत्कर्णमसम्भवे ॥७६॥

माषमज्जनमात्राम्बुपानेथद्विरुपस्पृशेत् ॥ मूत्राद्युत्सर्गशुध्यूर्ध्वस्नानेदानेसुरार्चने ॥७७॥

प्राक्परेकर्मसंध्यासुसुप्तेवासोधृतौक्षुते ॥ कासश्वासागमादानाध्ययनाशुद्वभाषणे ॥७८॥

श्मशानचत्वारगतौपच्छौचेस्वाऽन्ययोःकृते ॥ आचामेद्विनसंभाषेस्त्रीशूद्रोच्छिष्टभाषणे ॥७९॥

रक्ताश्रुपातेसुयामेजलोत्तारेभिवादने ॥ उच्छिष्टस्पर्शेपानेचयातेकर्णस्पृशेत्तुवा ॥८०॥

विप्रदक्षश्रुतौदेवपाशीनेंद्वग्न्यवाशुगाः ॥ संध्याज्ञानाद्ववेछूद्रःसंध्याहीनोशुचिर्द्विजः ॥८१॥

विनासंध्यावंदनेननाधिकारोन्यकर्मसु ॥ सम्यग्ब्रह्यात्रध्यायंतिविप्राःसंध्याततःस्मृता ॥८२॥

भाढ्याभहीनार्कयुक्तातूत्तमामध्यमाधमा ॥ प्रातःसंध्यापरातद्वत्सार्कार्कोनाचभान्विता ॥८३॥

त्रिनाडयधस्तामकृत्वाचतुर्थार्घ्यप्रदापयेत् ॥ अध्यर्धयामादासायंसंध्यामध्यान्हिकीस्मृता ॥८४॥

धृत्वाल्पानामिकांगुष्ठैर्यातिर्वर्णीचपंचभिः ॥ अन्योनासांशनैर्वायुंसव्ययापूर्यशक्तितः ॥८५॥

प्रणवव्याह्रतीःसप्तगायत्रींशिरसासह ॥ त्रिर्जपन्कुम्भितंमन्दंदक्षनाडयाविरेचयेत् ॥८६॥

कार्योन्यथासुयामान्योमूलबंधोत्तसत्तमः ॥ जालंधरोड्डियाणाख्यौकुम्भकेरेचंकेहितौ ॥८७॥

प्राणायामोघनिघ्रोयंकार्यःसर्वेषुकर्मसु ॥ ग्रामाद्वहिःस्याद्विगुणंनद्यांशतगुणंफलं ॥८८॥

तीर्थेसहस्त्रंसंध्यायामनंतंसांध्यकर्मजं ॥ बहिःसंध्यासुरापानानृतोक्त्याद्यघहारिणी ॥८९॥

संध्यामुपासिष्यइतिसंकल्प्यादायमार्जयेत् ॥ गोकर्णाकृतिताम्रादिपात्रेवामकरेप्यपः ॥९०॥

वरान्तैर्नान्तैःसथान्तैःक्रमात्केपादयोर्ह्रदि ॥ आपोहिष्ठेतिपच्छोपःप्रातर्मघ्यंदिनेनिशि ॥९१॥

सूर्यश्वापःपुनंत्वग्रिश्वेतिप्राश्यह्युपस्पृशेत् ॥ सोंकारव्याह्रत्योंकारयुग्देव्यप्सूक्ततोद्विजः ॥९२॥

मार्जयेत्प्रतिमंत्रंकेऋतंचेतितृचांतरे ॥ निःश्वास्याघनरंस्मृत्वादश्रृनासापुटेनतं ॥९३॥

बहिर्निःसार्यहस्तेप्सुपतितंनावलोकितं ॥ क्षिप्त्वाक्षितौवामभागआचम्याप्पूरितांजलिः ॥९४॥

गोशृंगमात्रमुद्वृत्यांजलिंव्यंगुष्ठतर्जनीं ॥ तिष्ठन्ध्यायन्संमुखोर्कंदेव्यार्घ्यात्रिर्निवेदयेत् ॥९५॥

असावादित्योब्रह्येतिध्यात्वासिच्यप्रदक्षिणं ॥ परीत्याचामेन्मध्याह्रेनतोर्ध्येहंसइत्यृचा ॥९६॥

जपेगृहाद्वहिर्द्विघ्रंत्रिघ्रंनद्यांशतंफलम् ॥ गोष्ठेवनेग्रिहोत्रेचहरहर्यग्रतोमिति ॥९७॥

काष्ठासनेकीर्त्यकर्णंदौरात्म्यंपल्लवेंशुके ॥ दैन्यंरुग्य्राव्ण्यथारोग्यंभसितेकंबलेसुखं ॥९८॥

विदैणेयेजिनेद्वैपेमोक्षःप्रज्ञायुषीकुशे ॥ व्याहत्यास्मिन्सिद्वपद्मस्वस्तिकाद्यासनात्सुखं ॥९९॥

उपविश्यक्षमांप्रार्थ्यभूतान्युत्सार्यभावयेत् ॥ यथांगमात्मन्यात्मानंदेव्यातद्रूपमेकधी ॥१००॥

आर्षदैवतछंदांसिस्मरत्रक्षरपूर्वकान् ॥ न्यासान्कृत्वाखिलामुद्राःप्रदर्श्यमनुदेवतां ॥१०१॥

तांबालांबालादित्येतित्रिभिर्ध्यानैस्त्रिकालतः ॥ ध्यात्वाचागच्छवरदइतितिष्ठन्त्समाहितः ॥२॥

प्रागास्योमन्नार्थमनुसंदधानोजपेच्छनैः ॥ सोंकारव्याहतिदेवीछिन्नपादांस्त्रजांशुके ॥३॥

मत्रकारौमनस्त्नाणौतद्योगान्मत्नउच्यते ॥ जन्मविछेदपापघ्रौजपकारौतुतद्युजा ॥४॥

प्रोक्तोजपोहियज्ञोयंसर्वयज्ञेषुतूत्तमः ॥ वाचिलोसन्मानसःसन्रहस्योमध्यमोजपः ॥५॥

शाखारेखाशडल .मणिप्रवालस्फटिकैर्जपे ॥ मुक्तापद्माक्षीस्वर्णाक्षैर्दशोत्तरगुणंफलम् ॥६॥

प्रोक्षितास्त्रक्सतीमेरुलंघनेस्त्रक्च्युतौजपे ॥ तंद्याद्रौचजपाच्छुद्विर्देवींनासाग्रद्दग्जपेत् ॥७॥

यतिर्जपेत्षडोंकारांसहस्त्रंचाष्टयुक्शतं ॥ अन्योष्टाविंशतिंपंक्तिंनार्थार्थतांजपेद्विजः ॥८॥

मैत्रैःसौरैरुपस्थायवारुणैश्वक्रमात्सदा ॥ जातवेदसेतछंयोस्त्रिर्नमोब्रह्यणेइति ॥९॥

प्रणम्यदिक्तत्पदेवविप्रान्त्सन्ध्यांविसृज्यच ॥ गुरुंनिषण्णंप्रागास्यंसंमुखोत्राभिवादयेत् ॥११०॥

कराभ्यांयथावामान्यकर्णौस्पृष्टौपदौगुरोः ॥ व्यस्ताभ्यांस्पृष्टाशिरोंघ्योर्न्यसेत्तदभिवादनं ॥११॥

ह्रद्दृग्वाक्पत्कोरुवक्षःकरैर्देवात्रमेद्वरान् ॥ ज्ञानल्पानपिसद्विप्रान्पाणिभ्यात्राशुचीत्रमेत् ॥१२॥

कर्मस्थाग्न्यादिहस्तान्तद्वत्स्वयंचाल्पकान्करात् ॥ उद्वाहोर्ध्वचरेत्सायंप्रातरौपासनंस्वयं ॥१३॥

पत्नीवान्यतराग्रेन्यश्वेद्वमन्योप्रबोध्यतं ॥ प्रादुष्कृताग्रिंध्यात्वालंकृत्यसंस्कृत्यहौम्यकं ॥१४॥

ज्वालायांसमिधंहुत्वाप्रातःसूर्यायचाग्रये ॥ सायंतूष्णींतूभयत्रद्वितीयांजुहुयात्ततः ॥१५॥

उपतिष्ठेत्स्वर्चिताग्रिःसूर्याग्निमनुभिःक्रमात् ॥ कायाभ्यांतूभयत्रात्रषष्ठिधान्यमिताहुतिः ॥१६॥

पयोदध्याज्यनीवारयवव्रीह्यादिहौम्यकं ॥ गृह्यंपरिचरेछ्रौताग्नीन्वापिज्ञाततद्वृषः ॥१७॥

नातीयाद्वाह्यणोयज्ञात्रित्यमासिकवार्षिकान् ॥ नाहोतीयाद्विनादानंशक्त्यादद्यात्किमप्युत ॥१८॥

भगवंतंहरिंविष्णुंसंस्मरेत्सर्वदासकृत् ॥ संस्कृतेसाररेच्छंनेस्वेगृहेनिवसेद्रृही ॥१९॥

भूःपूताप्युपलिप्ताचेत्पुनर्लेपेनशुद्यति ॥ तत्रित्यंवास्तूपलिंपेत्प्रेताद्योलिप्तकेस्तिहि ॥२०॥

कांस्यांशुकेत्रहर्ह्येगोव्रिशानैऋतितोगृहं ॥ उपलिग्यस्वलंकार्यरंगवल्लयादिनान्वहं ॥२१॥

स्थाप्यंगव्यंतिलाश्वर्ममणिश्रीखण्डधेनवः ॥ त्रिसंध्येर्च्योमरःप्रातर्विस्तराच्चंदनादिना ॥२२॥

मध्यान्हेनिशिदीपैर्वागोक्ज्जन्मान्यथाद्विज ॥ गुर्वर्काग्न्यंब्वष्टधार्चागोविप्रान्यतमार्चनं ॥२३॥

कुर्यात्तिष्येजसामीप्यंशालिग्रामेतमप्युत ॥ गुर्वाज्ञयाभक्तिमान्यंपूजयेत्सप्रसीदति ॥२४॥

देवोभक्ततपोयोगाद्दच्छत्यर्चनगौरवात् ॥ बिम्बाभिरुप्यात्सामीप्यंभक्तिरेवात्रकारणं ॥२५॥

नाश्रद्दधानोधिकारीसंशयात्मात्रनास्तिकः ॥ येभ्योमातेतिपुंगंधंनिवार्यादायचाखिलान् ॥२६॥

सम्भारानुपविश्याग्रेदेवस्याप्पूरितंघटं ॥ दक्षभागेनिधायाब्जंप्रपूज्यप्रोक्ष्यतत्स्थलं ॥२७॥

स्वंसम्भारांस्व्हभृभूतशुद्विंकृत्वायथायथं ॥ प्राणान्प्रतिष्ठाप्यचांतर्बहिर्मातृकयान्यसेत् ॥२८॥

तनौदेवेपिपुंसूक्तमत्नैश्वापियथाक्रमं ॥ करांघ्यूरुकटीनाभिह्रद्ग्रीवादोर्मुखाक्षिके ॥२९॥

एवंभूत्वासुरोर्ष्यादिपात्राण्यप्पूरितानिच ॥ संस्थाप्येशकलांह्रत्स्थामापादतलमस्तकं ॥१३०॥

ध्यात्वांजलौसुमगतांविभाव्यार्चागतांततः ॥ प्रकल्प्यार्चादेवरुपांसाक्षान्मत्वाततोर्चयेत् ॥३१॥

सम्पूज्यपीठद्वाराशामंत्रतंत्रविधानतः ॥ पुंमंत्रैर्वाह्रानपीठपाद्यार्व्याचमनाप्लवान् ॥३२॥

वस्त्रेसूत्रेगंधपुष्पेधूपदीपाशनादिकं ॥ नतिप्रदक्षिणापुष्पांजलीन्भक्त्यार्पथेक्रमात् ॥३३॥

क्षेपकः ॥ यजेत्पौराणिकैमंत्रैःशूद्रश्वद्विजोदितैः ॥ सम्भवेसत्याप्लवादौदद्यात्पंचामृतानिच ॥ भूषाःसुभोगागंधोर्ध्ववशनेत्रंचतुर्विधं ॥३४॥

राजोपचारताम्बूलदक्षिणारार्तिकैःफलैः ॥स्तोत्रैर्गीतैर्नृत्यवाद्यैःस्तोषयेद्विजभोजनैः ॥३५॥

घण्टानादंचरेदादौस्त्नानेधूपप्रदीपयोः ॥ दद्यादाचमनंस्त्नानेनैवेद्येवस्त्रसूत्रयोः ॥३६॥

जलंप्रत्युपचारंचशड्रां .ब्वीशंविनाप्लुतौ ॥ स्वारामारण्यक्रयाप्तंपुष्पंसन्मध्यमंत्वसत् ॥३७॥

तद्वच्छेतारक्तकृष्णंवर्ज्यपर्युषितंसुमं ॥ सच्छिद्रंजन्तुयुक्शीर्णकीटाद्यात्तंस्वयंच्यतं ॥३८॥

समलंवामहस्तांघ्रिस्पृष्टंक्षालितमम्बुनि ॥ बकुलाब्जाशोकजातीदूर्वाबिल्वंशमीकुशः ॥३९॥

तुलसीकरवीरंचमल्लिकाशोकमुत्तमं ॥ कोविदारार्कधत्तूरशाल्मलीकुटजैर्हरिः ॥१४०॥

नार्च्योगणेशस्तुलस्यादूर्वयार्येश्वरोऽसितैः ॥ रक्तैःकेतकानिम्बाद्यैर्बिल्वंश्वेतसुमंप्रियम् ॥४१॥

दूर्वागणेशस्यविष्णोस्तुलसीत्यादिसर्वशः ॥ ज्ञात्वापुष्पाणिदेयनिश्रद्वयादेवतुष्टये ॥४२॥

हुत्वापुसूक्तेनदत्वापुष्पाणिप्रार्थयेद्वरिं ॥ मंत्रंजपेद्यथाशक्तिभक्त्यातद्वतह्रद्विजः ॥४३॥

द्विजदेवांध्यब्जतीर्थपेयंधार्यचमूर्धनि ॥ चतुर्धाध्ययनंकुर्यात्स्ववृत्यापोष्यपोषणम् ॥४४॥

स्ववृत्याजीवनाभावाद्रुर्वापद्यन्यवार्तया ॥ जीवेतानिंद्ययानैवहीनवृत्त्याकुटुम्ब्यपि ॥४५॥

कृतसन्ध्यःकृतोपस्थोजानुस्थसकुशांजलिः ॥ सोंकारव्याह्रतिंदेवींरोदसीदत्तद्दग्जपेत् ॥४६॥

तांपच्छोर्धर्चशःसर्वान्वेदान्त्सांगान्त्स्वशक्तितः ॥ तिष्ठत्रासीनोव्रजन्वानध्यायेल्पंजपेत्ततः ॥४७॥

त्रिर्नमोब्रह्यणइतितर्पयेत्साक्षतांजलिः ॥ देवानृषीनतिलैःपितृन्स्वगृह्योक्तविधानतः ॥४८॥

यज्ञादिवर्ज्यमाशौचेकर्ममानसिकंचरेत् ॥ यमाग्रिपितृभेनंदाशुक्रार्काहेजनुर्दिने ॥४९॥

मांगल्येऽब्दतदर्धार्धविवाहव्रतचौलतः ॥ तिलैर्नैमित्तिकमृतेतर्पयेत्रगृहेतुन ॥५०॥

भीष्मंमाघसिताष्टम्यांदीपाल्यांतर्पर्यद्यमं ॥ नित्यैर्नैमित्तिकैःश्राद्वैःसत्पुत्रःपुत्रतांव्रजेत् ॥५१॥

त्रियज्ञाढयंवैश्वदेवंकुर्यात्सूनापनुत्तये ॥ ध्यातेकुण्डस्थापितेग्रौदीप्तेत्नाद्याहुतीर्हुनेत् ॥५२॥

प्रातःसायंबलीन्दद्यात्पितृभ्योपिबहिर्बलिं ॥ भूताद्युद्देशतःक्षिप्त्वाकांक्षेदतिथिमागतं ॥५३॥

कमप्यभ्यर्च्यशक्त्यात्रंदेयमीश्वरतुष्टये ॥ साद्यान्तांब्वत्रंयतौतत्स्वल्पमप्यद्रिसिन्धुवत् ॥५४॥

बलावनुद्वृतेनाद्यात्रोद्वरेच्चस्वयंबलिम् ॥ नित्यंश्राद्वंचरेद्वात्रंदद्यादद्याच्चपोष्ययुक् ॥५५॥

मत्नवत्परिच्यार्द्रहस्तांघ्यास्योविदिड् .मुखः ॥ दक्षभागेबलीन्दत्वाहंवैश्वानरइत्यमुम् ॥५६॥

स्मृत्वापोमंत्रवत्प्राश्यहुतप्राणाहुतीर्ग्रसेत् ॥ धृतपात्रःप्राणमंत्रैरजावद्वोजनंचरेत् ॥५७॥

पात्रधारणमौनेतुप्राणाहुत्यूर्ध्वमैच्छिकं ॥ तैजसेराजतेहैमेताम्रेजंब्वाम्रचम्पके ॥५८॥

रम्भामधूककुडजपनसोदुम्बरच्छदे ॥ भोक्तव्यंमण्डलोर्ध्वस्थेविधवाव्रतिभिक्षुभिः ॥५९॥

नतैजसेखिलैर्वल्लीपलाशार्कवटादिषु ॥ पीठस्थोप्यासनारुढःप्रसृतप्रोष्ठपात्रतु ॥६०॥

नार्भेर्वध्वोद्वाहमृतेनाद्याद्दुष्टैकपंक्तिगः ॥ द्वार्भस्माग्न्यप्स्तंभंमार्गौर्भिद्याप्तंक्तिंतुसंशये ॥६१॥

नाद्यात्पाकाग्निदेवासद्रृहेसन्ध्यातिरात्रिषु ॥ पीतशेषंग्रासशेषंरात्रिपर्युषितंविना ॥६२॥

तैलाज्यपक्कंशूद्रात्रमुदक्यादिविलोकितं ॥ केशकीटादियुक्पक्कंव्याद्युच्छिष्टंसदात्यजेत् ॥६३॥

कुसुम्भालाम्बुवृंताककोविदारवटादिकं ॥ कुस्थानोत्थात्रशाकादिपलाण्डुलशुनाद्यसत् ॥६४॥

सद्रोलुलायीदुग्धादिसदन्यासांतुगर्हितं ॥ कांस्येसत्नारिकेलेक्षुरसोगव्यंचताम्रके ॥६५॥

गुडःसदध्यार्द्रकोसन्केवलंलवणंत्वसत् ॥ श्वोदक्यापतिताद्यारश्रवणेतद्विलोकने ॥६६॥

भुक्तौपरस्परस्पर्शेनाद्यात्पंक्तिस्थउत्थिते ॥ गुरुन्विनोलूखलादेर्नाद्याद्यावध्द्वनिद्विज ॥६७॥

नष्टेदीपेनभोक्तव्यंनमूत्राद्युत्सृतौभुजिः ॥ लेह्याद्यसद्वस्तदत्तंनोच्छिष्टंभाजनेन्यसेत् ॥६८॥

ग्रसेदास्याविकारेणग्रासानष्टौयतिर्वनी ॥ षोडशद्वात्रिंशदन्योवर्णीष्टंमधुरंद्रवम् ॥६९॥

प्राडद्मध्येम्लादिकठिणंतिक्ताद्यन्तेद्रवंह्यपि ॥ सर्वसशेषमश्रीयात्पायसाज्याब्धिजैर्विना ॥७०॥

नाद्याह्रताहेर्कपर्वनक्तंभूताष्टमीदिवा ॥ तलप्रसृतशाखाभिर्भुक्तंफूत्कारतोप्यसत् ॥७१॥

त्यत्त्कोच्छिष्टंक्षितौमत्नात्पीतापोशनशेषकं ॥ कौसित्त्कारौरवइतिमंत्राच्छुद्वकरास्यपात् ॥७२॥

हस्तोद्वृष्टाम्बुसित्त्काक्ष्णोर्जपेच्छर्यातिमित्यपि ॥ आतापिंचेतिताम्बूलंसत्पंचत्र्यैकपूगयुगू ॥७३॥

सांगंप्राग्ब्रह्यणेदद्यादद्यात्रादोधवायतिः ॥ चूर्णाघ्यग्रशिरोनंसत्पर्णचाहोवशेषकम् ॥७४॥

नयेत्पुराणमननात्ततोनक्तंकृतक्रियः ॥ स्वपेद्यामोर्ध्वद्वियामंविष्ण्वर्पितसमक्रियः ॥७५॥

सुमुहूर्तकृतेतल्पेस्तुवत्निट्सुखशाय्यहीन् ॥ त्रिसन्ध्येनस्वपेद्वूत्यांधान्येन्ह्यमरगोगृहे ॥७६॥

नश्मशानाध्ववल्मीकघोरदेशउदक्शिराः ॥ नग्रोनोर्ध्वदेवगुर्वोःप्रवासेप्राक्पदःस्वपेत् ॥७७॥

कार्यानिशाद्ययामांतंसंकटांतरिताक्रिया ॥ नैशानिशीथपर्यतंप्रायश्वित्तंततःपरं ॥७८॥

कर्मवैगुण्यादिदोषोलोपादावपिसर्वशः ॥ प्रायश्वित्तंचरेद्विद्वान्यथावत्रान्यथाशुचिः ॥७९॥

स्वर्क्षेस्वजायामृतूर्ध्वशुद्वामुपगमेद्रहः ॥ प्राक्चतुर्निट्श्राद्वतत्प्राग्दिनाहोव्रतपर्वसु ॥८०॥

जन्माहाद्यष्टमीभूतमूलांत्यपितृभेषुनो ॥ कैश्विदुक्तंदशाब्दोर्ध्ववर्णीस्याद्दतुगःसदा ॥८१॥

दोषादिनोपगच्छेद्योनर्तोसभ्रूणहाप्यृतौ ॥ योविदेशंव्रजेद्वंध्यांकन्यापुत्रान्वितामृते ॥८२॥

षोडशाहमृतुःकन्याऽसमेत्राह्रिसमेसुतः ॥ भवेत्रिषेकसमयेयाद्दक्कित्तविकल्पना ॥८३॥

भ्रूणस्तद्वदतस्ताभ्यांसत्वंधार्यंहिताप्तये ॥ पितृत्राताहिसत्पुत्रःप्रायोपुत्राःपतंत्यधः ॥८४॥

पितृतारकएकोपिसत्पुत्रोत्रध्रुवादिवत् ॥ किंकार्यबहुभिर्दुष्टैर्धार्तराष्ट्रशतोपमैः ॥८५॥

तारकोत्रैवमाचारःप्रोक्तःशाक्त्यादिसंमतः ॥ विचाराचारमादायकर्मकुर्वन्त्सुखीभव ॥८६॥

उभयीसिद्विभाजस्तेयआचारंचरंत्यमुं ॥ स्वाचारहीनादण्डयास्युर्ब्राह्यणास्तुविशेषतः ॥८७॥

इतिगुरुमुखलब्धंधर्ममेनंचूरन्त्सद्विजइहसुखमिष्टंसाधुभुत्त्कापमोक्षं ॥

ततउदितइहासौतिष्यलुप्तोपिधर्मोविभुरपिलघुसिद्यैभक्तियोगंततान ॥१८८॥

इतिश्रीगुरुचरितेकर्मयोगेकर्मकाण्डकथनंनामपंचमोऽध्यायः ॥५॥

आदितोष्टादशाऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP