श्रीगुरूचरित्र - अध्याय १३

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


न ामधारकउवाच ॥ आसाद्यभगवान्भीमांततः किमरोत्प्रभुः ॥ श्रद्दधानायमेशंसदुर्ग्रहंतस्यचेष्टितम् ॥१॥

सिद्वउवाच ॥ गांधर्वनगरेभीमामरजासंगमेशुभे ॥ कृष्णापंचनदीयोगतुल्येतस्थौजगत्प्रभुः ॥२॥

स्थित्वात्रगुप्तभावेनतत्रत्यब्राह्यणालयं ॥ गत्वाभिक्षांययाचेसौभक्तोद्वरणहेतवे ॥३॥

दीनभाविकसद्विप्रदत्तभिक्षाप्रियंद्विजाः ॥ श्रीविद्याढयाहसंतिस्मश्रीशंभक्तिप्रियंहरिं ॥४॥

यथार्केप्रसरत्यभ्रछंनेपिद्योतइद्यथा ॥ सम्पुटस्थितकस्तूरीगन्धस्तद्वद्वरेर्गुणाः ॥५॥

एकदादीनवित्रस्यगेहेच्युतरदांवशां ॥ महिषींप्रेक्ष्यसप्राहब्राहणींदेहिमेपयः ॥६॥

साप्राहेयंवशाभारवाहिनीनासिकागुणा ॥ योगक्षेममितोस्माकंजन्मतोऽपिलुलायवत् ॥७॥

मृषामावदतांदुगध्वाक्षीरंदेहीतिभाषिता ॥ गुरुणापिवशांदुग्ध्वाकाष्ठपात्रलभत्पयः ॥८॥

विस्मितासार्पयत्तस्मैकोष्णंकृत्वापयोमुदा ॥ पीत्वाक्षीरंययौप्रेम्णाश्रीगुरुःसंगमंद्रुतम् ॥९॥

ततएत्यगृहेशोऽदःश्रुत्वासस्त्रीकएत्यतं ॥ गुरुंसम्पूज्यलब्धेष्टवरोह्रष्टोन्वगाद्रृहं ॥१०॥

अन्येद्युर्भारवाहार्थंवधामाहर्तुमागताः ॥ कृषीवलाःप्रेक्ष्यदोहंशशंसुर्द्राड् .नृपायतत् ॥११॥

नृपोप्याकर्ण्यवित्रात्तच्चतुरंगबलान्वितः ॥ गुर्वर्थंराजचिन्हानिगृहीत्वासंगमंययौ ॥१२॥

तमेत्यप्रणिपत्योचेदण्डवद्रद्रदाक्षरः ॥ पुलकांकितदेहोराड्दीनंमाम्पाहिकींकरम् ॥१३॥

श्रीगुरुरुवाच ॥ दण्डीवनचरोस्म्यंगभिक्षुस्त्वंसेनंयासह ॥ राजन्कस्मादिहानन्दसंरंभादागतोसिकिम् ॥१४॥

राजोवाच ॥ भवान्मायानरोभिक्षुर्नैवास्तिपरमेश्वर ॥ हित्वारण्यविहार्म्भोपावनंकुरुमेपुरं ॥१५॥

इत्थंश्रुत्वासकारुण्यमुदारंवाक्यमच्युतः ॥ तथेत्युत्त्काययौप्रेम्णापुरंपावनपावनः ॥१६॥

भेजेछत्रप्रकीर्णेराट्पादचारीसुखासने ॥ उपवेश्यगुरुंवित्रवाहितेतूर्यनिःस्वनैः ॥१७॥

वेदघोषंद्विजाश्वक्रुर्मागधास्तोत्रमुत्तमं ॥ जयघोषंतथात्पन्यएवंगोपुरमागतः ॥१८॥

गुरुःप्रत्यक्पथंपुर्याएत्याऽश्वत्थेभयंकरम् ॥ सब्रह्यराक्षसंशक्रंददर्शातींद्रियःप्रभुः ॥१९॥

तद्दर्शनात्रराद्रूत्वाप्रशांतोह्रवरुह्रसः ॥ गुरुंनत्वोद्वरहरेकुयोनेर्भेत्युवाचतं ॥२०॥

करस्तन्मूर्घ्रिविन्यस्तोगुरुणाथाभवत्रृवत् ॥ तमाहसंगमस्त्रानाछीघ्रंमुक्तोभविष्यसि ॥२१॥

इतिश्रुत्वानमस्कृत्यत्यगुरुंस्त्रात्वाससंगमे ॥ विहायभौतिकंकायंमुमुचेकर्मबन्धनात् ॥२२॥

द्दष्ट्रेदंराडभिष्टूयतस्माआम्रेडितोक्तिभिः ॥ पुरंनीत्वासुमठिकांनिर्मायास्माउपानयत् ॥२३॥

खेदंविनयतेस्मेशपूजारार्तिकगायनैः ॥ घोरंसांसारिकंप्रेम्णानित्यंतदनुगोनृपः ॥२४॥

आह्रिकंसंगमेभिक्षांग्रामेनिवसतिंमठे ॥ सकृत्वाभक्तवात्सल्याद्राण्निघ्रोभगवानभृत् ॥२५॥

श्रुत्वाश्रमानर्हचेष्टामस्यामंस्ताल्पधीर्यतिः ॥ भ्रष्टोयंदाम्भिकइतितंत्रिविक्रमभारती ॥२६॥

तज्ञ्ज्ञात्वाशेषह्रत्संस्थःसर्वसांक्षीजगत्प्रभुः ॥ भूपंप्राहाद्यगन्तव्यंनिन्दकार्दनहेतवे ॥२७॥

मत्रिन्दकोस्तिकुमसीग्रामेभिक्षुस्त्रिविक्रमः ॥ इतिश्रुत्वानृपोह्रष्टोगमनायोपचक्रमे ॥२८॥

सुपालकेतूवेश्यनृपचिन्हैःपरिष्कृतं ॥ श्रीगुरुंकुमसीग्रामंनिन्येराड्यप्रभारती ॥२९॥

नृसिंहध्याननिष्ठोपिसतदायोगिमायया ॥ सम्भूयचंचलमनाआजह्रस्तोतुमीश्वरं ॥३०॥

सुप्रसन्ननृसिंहेशदयाब्धेभक्तभावन ॥ कस्मात्तेद्यनसामीप्यंध्यानेस्तोष्येदयखभोः ॥३१॥

स्तुत्वैवंसनदीतीरेध्यानाज्ञ्ज्ञात्वास्थितंविभुं ॥ त्रस्तचिंत्तोभ्यगाद्रष्टुमचिंत्याव्यक्ताविग्रहं ॥३२॥

त्रिविक्रमोजवैनैत्ययोगिमायावृत्तांतरः ॥ उच्चावचान्यतीन्द्दष्ट्राभूरिशोमोहमापसः ॥३३॥

व्यालोकिपरितस्तेनसर्वेसंन्यासिरुपिणः ॥ ज्यायांसोपिकनीयांसःप्रशांतादण्डिनोमिताः ॥३४॥

आहेशोविस्मितंतंयंधिक्करोष्यदाम्भिकः ॥ भ्रष्टःसइन्मयोद्वाव्यमायामसिपरीक्षितः ॥३५॥

नृसिंहचिन्तकोसित्वंयतिधर्मसुशिक्षितः ॥ संन्यासीलोकविज्ञातःसंन्यस्तंब्रूहिकिंत्वया ॥३६॥

न्यस्तसूत्रशिखोदण्डीरागद्वेषाकुलांतरः ॥ वेषानुकारीसंन्यासीधर्मज्ञोवाभवेदपि ॥३७॥

दम्भिलक्षणजिज्ञासुरागतोस्म्यद्यकृत्स्त्रशः ॥ त्वंनृसिंहप्रसादेनविद्वंस्तद्वक्तुमर्हसि ॥३८॥

त्रिविक्रमउवाच ॥ प्रत्याहतमतिस्तेस्मिभगवत्नीशमायया ॥ नापिवक्तुंह्रषीकेशशक्यःपाहिदयानिधे ॥३९॥

प्रपत्नोस्त्मिक्षमस्वेशमंतून्मेध्यानपुण्यत ॥ साक्षाद्दृष्टंहितेधामनृसिंहोसिदयस्वभोः ॥४०॥

इतिस्तुवतितस्मिन्त्सभगवान्पूर्वरुपतः ॥ प्रादुरासीत्तथपुन्येसैन्यामंत्रीनृपःस्फुटं ॥४१॥

सैन्यमध्येस्थितंभूपवीजितंचत्रिविक्रमः ॥ विश्वरुपंस्वेनेत्रेणनशशाकापिवीक्षितुम् ॥४२॥

तमाहदुर्निरीक्ष्यंमेरुपंदिव्यद्दशापिते ॥ दर्शितंध्यानह्रष्टेनधामाथोपश्यलौकिकं ॥४३॥

ततःप्रशांतसंन्यासिरुपेणावस्थितंहरिं ॥ द्दष्टाप्रकृतिगःप्राहभगवंतंत्रिविक्रमः ॥४४॥

कायेनमनसावाचाकेवलैरिंद्रियैरपि ॥ असत्कृतोसिविश्वात्मान्मयात्वांक्षामयेद्यतत् ॥४५॥

धन्योस्मनुगृहीतोस्मिकृतकार्योस्मिदर्शनात् ॥ रुपंपुरार्जुनायेदंदर्शितंमेद्यतत्पुनः ॥४६॥

हरेविद्याप्रवाहेमांमज्जन्तंज्ञाननौकया ॥ कृपामरुत्संगतयास्वात्मरुपतटंनय ॥४७॥

तीर्त्वाविद्यानदींज्ञानप्लवेनपरमंपदं ॥ द्राग्यास्यत्रैवतिष्ठेतितमुत्त्काश्रीगुरुर्ययौ ॥४८॥

क्षणात्ससैन्यभूपेनसाकमेत्यमठंप्रभुः ॥ कर्ममार्गंततानेशश्विकीर्षुर्लोकसंग्रहं ॥४९॥

इतिश्रीगुरु०भीमामरजासंगमनिवासो०त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP