संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धदिनकृत्यम्

धर्मसिंधु - अथश्राद्धदिनकृत्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धदिनकृत्यम् गोमयादिभिर्भूमिभाण्डशुद्धिः देवताब्रह्मचारियतिशिशूनांपिण्डदानपर्यन्तमन्नंनदेयम्

अतिशिशवस्तुगृहान्तरेभोजनीयाः तिलानवकिरेत्तत्रसर्वतोबन्धयेदजान् ।

पाकःश्राद्धकर्त्रास्वयमेवकार्यःतदभावेशुद्धपत्न्यातदभावेतुबान्धवैः ।

सगोत्रैर्वासपिण्डैर्वामित्रैर्वासुगुणान्वितेः १ पुंश्चलींचतथावंध्यांविधवांचान्यगोत्रजाम् ।

पाकभाण्डानिसौवर्णरौप्यताम्रोद्भवानिच ३ कांस्यानिमृन्मयंतूक्तंनव्यमेवमनीषिभिः ।

पैत्तलंरङ्गजातंचविहितंनोननिन्दितम् ४ नकदाचित्पचेदन्नमयस्थालीषुपैतृकम् ।

फलशाकादिछेदनार्थभिन्नानामायसानांशस्त्राणांभाण्डानांचदर्शनमपिपाकादिस्थानेनिषिद्धम्

पक्वान्नस्थापनार्थंतुशस्यन्तेदरुजान्यपि ।

गृह्याग्नौतुपचेदन्नंश्राधीयंलौकिकेपिवा १ यस्मिन्नग्नौपचेदन्नंतस्मिन्होमोविधीयते ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP