संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथनिमन्त्रणादि

धर्मसिंधु - अथनिमन्त्रणादि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनिमन्त्रणादिश्राद्धाहेभुक्तान्नपरिणामपर्यन्तंकर्तुर्विप्राणांचनियमाः

स्त्रीसङ्गपुनर्भोजनानृतभाषणाध्यापनद्युतायासभारोद्वहनहिंसादानप्रतिग्रह

चौर्याध्वगमनदिवास्वापकलहादिवर्जनंकर्तृभोक्त्रुभयधर्माः

स्त्रीसङ्गश्चश्राद्धदिनेतत्पूर्वदिनेचरुतुकालेपिवर्ज्यः

ताम्बूलक्षुरकर्माभ्यङ्गदन्तधावनवर्जनंकर्तृधर्माःभोक्तृविप्राणांतैलाभ्यङ्गेउद्वर्तनेक्षुरेचविकल्पः

कर्तुर्भोक्तुश्चमुख्यवारुनस्नानेनैवाधिकारोनतुगौनस्नानेन श्राद्धकृच्छुक्लवासाःस्यान्मौनीचविजितेन्द्रियः ।

उपवासंपरान्नंचऔषधंचविवर्जयेत् १ अवस्त्रत्वंमलवद्वस्त्रत्वंकौपीनवत्त्वं

कच्छहीनत्वमनुत्तरीयत्वंकाषायवस्त्रत्वमार्द्रवस्त्रत्वंद्विगुणवस्त्रत्वंरक्तवस्त्रत्वं

दग्धवस्त्रत्वंस्यूतवस्त्रत्वमित्येकादशविधनग्नत्वं कर्तृभोक्तृभ्यांवर्ज्यम् कर्तुर्ललाटेऊर्ध्वपुण्ड्रादेर्विकल्पः

भोक्तुस्तुभवत्येव चन्दनतिलकस्तुपिण्डदानात्प्राककर्तुर्वर्ज्यःभोक्तस्तुभोजानकालात्प्राक्‌वर्ज्यः

सदर्भहस्तेनतिलकोनकार्यः करणेआचमनंदर्भत्यागश्च कर्त्रानिमन्त्रितविप्रत्यागोनकार्यः

प्रमादेनत्यागेयत्नेनविप्रःप्रसादनीयः बुद्धिपूर्वकत्यागेयतिचान्द्रायणंप्रायश्चित्तम् आमन्त्रितस्तुयोविप्रो भोक्तुमन्यत्रगच्छति ।

नरकाणांशतंगत्वाचाण्डालेष्वभिजायते १ आमन्त्रितस्तुयःश्राद्धेविलम्बंकुरुतेद्विजः ।

देवद्रोहीपितृद्रोहीपच्यतेनरकेषुसः २ स्त्रीसङ्गः

पुनर्भोजनंचश्राद्धपूर्वरात्रावपिकर्तृभोक्तृभ्यांवर्ज्यम् दशकृत्वःपिबेदापो गायत्र्याश्राद्धमुगद्विजः ।

सायंसंध्यामुपासीतजपेच्चजुहुयादपि १ सूतकेचप्रवासेचअशक्तौश्राद्धभोजने ।

औपासनादिकंहोमंनकुर्यात्किंतुकारयेत् २ निमन्त्रितस्तुनश्राद्धेकुर्याद्भार्यादिताडनम् ।

अपराह्णख्यमुहूर्तत्रयेवनस्पतिच्छेदं दधिमन्थनंसर्वैर्नकार्यम् यदाकर्तुरशक्त्यातत्पुत्रशिष्यादिःप्रतिनिधिःश्राद्धं करोति

तदायजमानप्रतिनिधिभ्यामुभाभ्यापूर्वोक्ताःसर्वेकर्तृनियमाःकार्याःमुक्तकच्छातुयानारीमुक्तकेशीतथैवच ।

हसतेवदतेऽत्यन्तंनिराशाःपितरो गताः १ सवर्णप्रेषयेदाप्तद्विजानांतुनिमन्त्रणे ।

अभोज्यंब्राह्मणस्यान्नंवृषलेन निमन्त्रितम् २ तथैववृषलस्यान्नंब्राह्मणेननिमन्त्रितम् । वृषलःशूद्रः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP