संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अनान्दिनापितृतृप्तिविचारः

धर्मसिंधु - अनान्दिनापितृतृप्तिविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अनान्दिनापितृतृप्तिविचारःपुत्रादिभिःपितृमात्राद्युद्देशेनश्राद्धेक्रियमांणेनामगोत्रमन्त्राश्चतत्तदन्नंतान्पितृन्प्रापयन्ति

तत्रपित्रादीनांदेवरुपत्वेदन्नममृतरूपंभूत्वातत्रोपतिष्ठते

गन्धर्वत्वेभोग्यरूपेणपशुत्वेतृणरूपेणसर्पत्वेवायुरूपेणयक्षत्वेपानरूपेणदानवादित्वेमांसत्वेनप्रेतत्वेरुधिरत्वेनमनुष्यत्वेन्नादिरूपेणेति

ग्रन्थान्तरे तस्यतेपितरः श्रुत्वश्राद्धकालमुपस्थितम् ।

अन्योन्यं मनसाध्यात्वासंपतन्तिमनोजवाः १ तेब्राह्मणैःसहाश्रन्तिपितरोवायुरूपिणः ।

अतएवश्रीरामेणश्राद्धेक्रियमानेसिताविप्रेशुदशरथादीन्ददर्शेतिकथाश्रूयते प्रावृष्यन्तेयमःप्रेतान्पितृंश्चाथयमालयात् ।

विसर्जयतिभूलोकंकृत्वाशून्यंस्वकंपुरम् १ तेपुत्रादेःप्रकाक्षन्तिपायसंमधुसंयुतम् ।

कन्यागतेसवितरिपितरोयान्तिवैसुतान्‍ २ अमावास्यादिनेप्राप्तेगृहद्वारंसमाश्रिताः ।

श्राद्धाभावेस्वभवनंशापंदत्त्वव्रजन्तिते ३ अतोमूलेःफलैर्वापितथाप्युदकतर्पणैः ।

पितृतृप्तिंप्रकुर्वीतनैवश्राद्धंविवर्जयेत् ४ किंचध्राद्धेनब्रह्मादिस्तम्बपर्यन्तंसकलभूततृप्तिःश्रूयते तत्र

पिशाचादिरूपाणांविकिरादिभिस्तृप्तिर्वृक्षादिरूपाणांस्नानवस्त्रोदकादिनाकेषांचिदुच्छिष्टपिण्डादिनेति

अतोब्रह्मीभूतपितृकेणापिश्राद्धंकार्यम् तत्रपितृपितामहप्रपितामहादिरूपमेकैकंपार्वणंवसुरुद्राद्त्यादिभेदेनध्येयम्

एकोद्दिष्टंवसुरूपेणेतिसर्वत्र केचित्तुपितृपितामहप्रपितामहाःप्रद्युम्नसंकर्षणवासुदेवात्मनाध्येयाः

कर्तानिरुद्धात्मनेत्याहुः एवंवरुणप्रजापत्यग्निरूपेणक्वचित् क्वचिन्मासऋतुवत्सररूपेणेति

तत्रयथाचारंसमुच्चयेनविकल्पेनवाध्यानमितिव्यवस्था पित्रादिपार्वणंयत्रतत्रमतामहादयः ।

सर्वत्रैवहिकर्तव्यानाब्दिकेमासिकेषुनः १ मासिकेषुत्वाब्दिकेचत्रिदैवत्यंप्रकीर्तितम् ।

वृद्धौतीर्थेन्वष्टकासुगयायांचमहालये २ त्रिपार्वणकमत्रेष्टंशेषंषात्पौरुषंविदुः ।

सपत्नीकंपित्रादित्रयंसपत्नीकंमातामहादित्रयमितिषाट्‍पौरुषत्वम् क्षयाहंवर्जयित्वैकंस्त्रीणांनास्तिपृथकक्रिया ।

अन्वष्टकासुवृद्धौचगयायांचक्षयेहनि १ अत्रमातुःपृथक्‌श्राद्धमन्यत्रपतिनासह ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP