संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथार्घ्यकल्पनाः

धर्मसिंधु - अथार्घ्यकल्पनाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रपात्राणिहैमंरौप्यंताम्रमयंवादारुजंवापलाशादिपर्णमयंवाकांस्यंवाशङ्खशुक्तिजंवाखङ्गपात्रंवार्घ्यपात्रंप्रशस्तम्

अत्रविप्रैकत्वद्वित्वचतुष्ट्यत्वादावपिदैवर्घ्यपात्रद्वयमेव यत्तुदैवेद्वे

अर्घ्यपात्रेपित्र्येत्रीण्युभयत्रैकैकंवेत्यकपात्रत्वपक्षान्तरंतदशक्तिपरम्

एवंपात्रद्वयंप्रोक्षितायांभुविप्रागग्रकुशेषुन्युब्जमुतानंवासाद्यप्रोक्ष्यन्युब्जपक्षे

उत्तानीकृत्यतयोर्द्विकुशेद्वेद्वेपवित्रेनिधायशंनोदेवीरितिमन्त्रावृत्त्याऽप आसिच्ययवोसीतिमन्त्रेणावृत्त्या

यवानोप्यतूष्णी गन्धपुष्पाणिक्षिपेत् केचिद्गन्धद्वारांऔषधीःप्रतिमोदध्वमित्यृग्भ्यांगन्धपुष्पाणिक्षिपन्ति

देवार्घ्यपत्रेसंपन्नेइत्युक्त्वा सुसंपन्नेइतिप्रत्युक्तोवामकरंविप्रदक्षिणजानुनिन्यस्यामुक

विश्वान्देवान्भवत्स्वावाहयिष्येइतिपृष्ट्वाहयेत्यनुज्ञातो विश्वेदेवास

आगतेत्यृचाप्रतिविप्रंदक्षिणपादादियुग्मक्रमेणजान्वंसमूर्धान्तंयवान्विकरेत्

विश्वेदेवाःशृणुतेत्यृचोपस्थायभूमौशिष्टान्यवान्विकिरेत हिरण्यकेशियादयस्त्वर्घ्यदानगन्धादिपूजोत्तरमग्नौकरणकालेयेदेवास

इत्यायातपितर इतिमन्त्राभ्यामग्निदक्षिणतोदेवपित्रावाहनंकुर्वन्ति

कातीयैस्त्वर्घ्यपात्रासादनात्प्रागेवदेवपित्रावाहनंकार्यम् तथैवकात्यायनसूत्रात ततोर्घ्यपात्रसंपत्तिवाचयित्वाद्विजोत्तमान् ।

तदग्रेचार्घ्यपात्रेतुस्वाहार्घ्यमितिविन्यसेत् १ अपोदत्वाविप्रहस्तेदद्यादर्घ्यपवित्रके ।

यादिव्याइतिमन्त्रेणहस्तेष्वर्घ्यविनिक्षिपेत् २ विश्वेदेवाइदंवोर्घ्यस्वाहानमइतीरयन् ।

प्रतिविप्रंयादिव्येत्यावृत्तिः केचित्तुयादिव्याइत्यनेनदत्तार्घ्यानुमंत्रणमाहुः मयूखे

कातीयप्रयोगेविप्रहस्तेर्घ्यपवित्रदानान्तेआवाहनदङ्गेष्वर्चनंकृत्वार्घ्यदानमित्युक्तम्एकविप्रत्वे

एकस्यैवहस्तेद्विरर्घ्यदानम् विप्रचतुष्टयपक्षे एकैकंपात्रंविभज्यद्वयोर्द्वयोर्देयम् कूर्चस्तुतत्तत्पात्रस्थएव ॥

क्वचित्क्षीरदधिघृततिलतण्डुलसर्षपकुशाग्रपुष्पैतिद्रव्याष्टकमर्घ्यपात्रेप्रक्षिप्यमित्युक्तम्

आद्यन्तयोरपोयच्छन्गन्धाद्यैरर्चनंचरेत् । अमुकविश्वेदेवाअयंवोगन्धःस्वाहानम

इतिकरेणैवविप्रहस्तेष्वेवद्विर्द्विर्दानम् एवंसर्वत्रदैवेस्वाहानमइत्यन्तमुच्चार्योपचारदानम्

चन्दनागरुकर्पूरकुंकुमानिप्रदापयेत् । गन्धद्वारेतिवैगन्धमायनेतेचपुष्पकम् १

धूरसीत्यमुनाधूपमुद्दीप्यस्वेतिदीपकम् । युवंवस्त्राणिमन्त्रेनवस्त्रंदद्यात्प्रयत्नतः २

आसनेस्वासनंब्रूयादर्घ्येऽस्त्वर्घ्यद्विजोत्तमः । सुगंधश्चसुपुष्पाणिसुमाल्यानिसूधूपकः ३

सुज्योतिश्चैवदीपश्चस्वाच्छादनमितिक्रमः ।

कर्तास्कंधधृतोत्तरीयोविगतपवित्रकरोविप्रहस्तदत्तगन्धैर्विप्रभालाद्यङ्गेषुलिम्पेत्

विप्रभालेर्वतुलपुण्ड्रंत्रिपुंड्रवानकुर्यात् अत्रविप्राणांकस्तुरीविकल्पिता

आयनेतेइतिवौषधीःप्रतिमोदध्वमितिवागन्धदानवद्धस्तेष्वेवेदंवःपुष्पमितिपुष्पदानंकार्यम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP