संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धार्हद्रव्याणि

धर्मसिंधु - अथश्राद्धार्हद्रव्याणि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रदर्भाःदर्भग्रहनेकालोमन्त्रोदर्भभेदाश्चद्वितीयपरिच्छेदेउक्ताः विशेषेस्तूच्यते

कुशामुख्याःकुशाभावेकाशदूर्वोशीरतृष्णादयः

तत्रकाशैर्दूर्वाभिर्वाकृतपवित्रहस्तोनाचामेत् द्वाभ्यामनामिकाभ्यांतुधार्येदर्भपवित्रके ।

एकानामिकयावापिद्वयोर्मध्येतुपर्वणोः १ साग्रौविगरभौतुकुशौकार्यताभ्यांपवित्रकम् ।

द्वाभ्यांतत्स्याच्चतुर्भिर्व्वाग्रन्थियुक्तंनवाभवेत् २ स्नानेदानेजपेहोमेस्वाध्यायेपितृकर्मणि ।

सपित्रौसदर्भोवाकरौकुर्वीतनान्यथा २ ब्रह्मग्रन्थीपवित्राढ्यो नाचामेच्चबुधःसदा ।

केचिद्गथित पवित्राभावेसाग्रदर्भौद्वौदक्षिणकरेवामेतुत्रीन्द्वौवाबिभृयादित्याहुः

आसनेद्वौदर्भौ पितृकर्मणिसमूलाद्विगुणादर्भाः

दैवेसाग्राऋजवःपित्र्येपिसपिण्डीकरनपर्यन्तमृजुदर्भास्तदूर्ध्वद्विगुणाभुग्नाइति

येचपिण्डाश्रितादर्भायैःकृतंपितृतर्पणम् । मलमूत्रोत्सर्गधृतामलमूत्राद्यमेध्यगाः १

मार्गेचितौकज्ञभूमौस्थितायेस्तरणासने । ब्रह्मयज्ञेचयेदर्भास्त्यागार्हाःसर्वएवते २

अन्यानिचपवित्राणिकुशदूर्वात्मकानिच ।

हेमात्मकपवित्रस्यकलांनार्हन्तिषोडशीम् ३ पञ्चगुञ्जमाशमानेनषोडशमाशंहेममय्म्प्रवित्रकमित्याहुः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP